ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                           Aṭṭhamasaṅghādisesaṃ
     [69]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  caṇḍakālī
bhikkhunī   kismiñcideva   adhikaraṇe   pacchā  1-  katā  kupitā  anattamanā
evaṃ    vadeti    chandagāminiyo    ca    bhikkhuniyo   dosagāminiyo   ca
bhikkhuniyo mohagāminiyo ca bhikkhuniyo bhayagāminiyo ca bhikkhuniyoti.
     {69.1}   Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti  vipācenti  kathaṃ  hi  nāma  ayyā  caṇḍakālī  [2]-  kismiñcideva
adhikaraṇe   pacchā  katā  kupitā  anattamanā  evaṃ  vakkhati  chandagāminiyo
ca     bhikkhuniyo     .pe.     bhayagāminiyo    ca    bhikkhuniyoti   .
Saccaṃ    kira    bhikkhave    caṇḍakālī   bhikkhunī   kismiñcideva   adhikaraṇe
pacchā   katā   kupitā   anattamanā   evaṃ   vadeti   chandagāminiyo  ca
bhikkhuniyo   .pe.   bhayagāminiyo   ca  bhikkhuniyoti  .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma   bhikkhave  caṇḍakālī  bhikkhunī
@Footnote: 1 Ma. Yu. paccākatā. evaṃ sabbattha ñātabbaṃ. 2 Ma. Yu. bhikkhunī.
Kismiñcideva   adhikaraṇe   pacchā  katā  kupitā  anattamanā  evaṃ  vakkhati
chandagāminiyo   ca   bhikkhuniyo  .pe.  bhayagāminiyo  ca  bhikkhuniyoti  netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave
bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {69.2}   yā  pana  bhikkhunī  kismiñcideva  adhikaraṇe  pacchā  katā
kupitā   anattamanā   evaṃ  vadeyya  chandagāminiyo  ca  bhikkhuniyo  .pe.
Bhayagāminiyo  ca  bhikkhuniyoti  .  sā  bhikkhunī  bhikkhunīhi  evamassa  vacanīyā
māyye   kismiñcideva   adhikaraṇe   pacchā   katā   kupitā   anattamanā
evaṃ   avaca   chandagāminiyo   ca   bhikkhuniyo   .pe.   bhayagāminiyo  ca
bhikkhuniyoti   ayyā  kho  chandāpi  gaccheyya  dosāpi  gaccheyya  mohāpi
gaccheyya   bhayāpi   gaccheyyāti   .   evañca   sā   bhikkhunī  bhikkhunīhi
vuccamānā    tatheva   paggaṇheyya   sā   bhikkhunī   bhikkhunīhi   yāvatatiyaṃ
samanubhāsitabbā    tassa   paṭinissaggāya   yāvatatiyañce   samanubhāsiyamānā
taṃ   paṭinissajjeyya   iccetaṃ   kusalaṃ   no  ce  paṭinissajjeyya  ayampi
bhikkhunī yāvatatiyakaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.



             The Pali Tipitaka in Roman Character Volume 3 page 49-50. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=69&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=69&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=69&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=69&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=69              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11092              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11092              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :