ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                         Chaṭṭhasaṅghādisesaṃ
     [57]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  sundarīnandā
bhikkhunī   abhirūpā   hoti   dassanīyā   pāsādikā  .  manussā  bhattagge
sundarīnandaṃ    bhikkhuniṃ    passitvā   avassutā   sundarīnandāya   bhikkhuniyā
aggamaggāni   bhojanāni   denti   .  sundarīnandā  bhikkhunī  kukkuccāyantī
nappaṭiggaṇhāti   .   anantarikā   bhikkhunī  sundarīnandaṃ  bhikkhuniṃ  etadavoca
kissa   tvaṃ   ayye   nappaṭiggaṇhāsīti   .  avassuto  ayyeti  .  tvaṃ
pana   ayye   avassutāti  .  nāhaṃ  ayye  1-  avassutāti  .  kinte
ayye   eso   purisapuggalo   karissati  avassuto  vā  anavassuto  vā
yato   tvaṃ   anavassutā   iṅghayye   yante  eso  purisapuggalo  deti
khādanīyaṃ   vā  bhojanīyaṃ  vā  taṃ  tvaṃ  sahatthā  paṭiggahetvā  khāda  vā
bhuñja vāti.
     {57.1}   Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhunī  evaṃ  vakkhati  kinte  ayye
eso   purisapuggalo   karissati   avassuto   vā  anavassuto  vā  yato
tvaṃ   anavassutā   iṅghayye  yante  eso  purisapuggalo  deti  khādanīyaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Vā   bhojanīyaṃ   vā   taṃ  tvaṃ  sahatthā  paṭiggahetvā  khāda  vā  bhuñja
vāti   .pe.  saccaṃ  kira  bhikkhave  bhikkhunī  evaṃ  vadeti  kinte  ayye
eso    purisapuggalo    karissati    avassuto   vā   anavassuto   vā
yato   tvaṃ   anavassutā   iṅghayye   yante  eso  purisapuggalo  deti
khādanīyaṃ   vā   bhojanīyaṃ   vā   taṃ   tvaṃ  sahatthā  paṭiggahetvā  khāda
vā   bhuñja   vāti   .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ
hi   nāma   bhikkhave   bhikkhunī   evaṃ   vakkhati   kinte   ayye  eso
purisapuggalo   karissati   avassuto   vā   anavassuto   vā   yato  tvaṃ
anavassutā   iṅghayye   yante  eso  purisapuggalo  deti  khādanīyaṃ  vā
bhojanīyaṃ   vā   taṃ  tvaṃ  sahatthā  paṭiggahetvā  khāda  vā  bhuñja  vāti
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {57.2}  yā  pana  bhikkhunī  evaṃ  vadeyya  kinte  ayye  eso
purisapuggalo   karissati   avassuto   vā   anavassuto   vā   yato  tvaṃ
anavassutā   iṅghayye   yante   eso   purisapuggalo   deti   khādanīyaṃ
vā   bhojanīyaṃ   vā   taṃ  tvaṃ  sahatthā  paṭiggahetvā  khāda  vā  bhuñja
vāti    ayampi    bhikkhunī   paṭhamāpattikaṃ   dhammaṃ   āpannā   nissāraṇīyaṃ
saṅghādisesanti.



             The Pali Tipitaka in Roman Character Volume 3 page 41-42. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=57&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=57&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=57&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=57&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=57              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11074              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11074              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :