ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [498]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo   udake  uccārampi  passāvampi  kheḷampi  karonti  .  manussā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   udake
uccārampi    passāvampi    kheḷampi    karissanti   seyyathāpi   gihiniyo
kāmabhoginiyoti    .    assosuṃ    kho    bhikkhuniyo   tesaṃ   manussānaṃ
ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā
.pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā
bhikkhuniyo udake uccārampi passāvampi kheḷampi karissantīti.
     {498.1}  Athakho  tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .  athakho bhagavā .pe. Bhikkhū paṭipucchi saccaṃ
kira   bhikkhave   chabbaggiyā   bhikkhuniyo   udake   uccārampi  passāvampi
kheḷampi karontīti. Saccaṃ bhagavāti.
     {498.2}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave chabbaggiyā
bhikkhuniyo  udake  uccārampi  passāvampi  kheḷampi  karissanti netaṃ bhikkhave
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo imaṃ
sikkhāpadaṃ uddisantu
     {498.3} na udake uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā

--------------------------------------------------------------------------------------------- page266.

Karaṇīyāti. {498.4} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti. [499] Tena kho pana samayena gilānā bhikkhuniyo udake uccārampi passāvampi kheḷampi kātuṃ kukkuccāyanti . bhagavato etamatthaṃ ārocesuṃ . anujānāmi bhikkhave gilānāya bhikkhuniyā udake uccārampi passāvampi kheḷampi kātuṃ . evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu na udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyāti. [500] Na udake agilānāya uccāro vā passāvo vā kheḷo vā kātabbo yā anādariyaṃ paṭicca udake agilānā uccāraṃ vā passāvaṃ vā kheḷaṃ vā karoti āpatti dukkaṭassa. [501] Anāpatti asañcicca asatiyā ajānantiyā gilānāya thale kato udakaṃ ottharati āpadāsu ummattikāya khittacittāya vedanaṭṭāya ādikammikāyāti.


             The Pali Tipitaka in Roman Character Volume 3 page 265-266. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=498&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=498&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=498&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=498&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=498              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :