ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                      Pāṭidesanīyakaṇḍaṃ
     ime   kho   panayyāyo   aṭṭha   pāṭidesanīyā   dhammā  uddesaṃ
āgacchanti.
     [484]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo    sappiṃ   viññāpetvā   bhuñjanti   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo   sappiṃ  viññāpetvā
bhuñjissanti kassa sampannaṃ na manāpaṃ kassa sāduṃ na ruccatīti.
     {484.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  chabbaggiyā  bhikkhuniyo
sappiṃ    viññāpetvā    bhuñjissantīti    .pe.   saccaṃ   kira   bhikkhave
bhikkhuniyo   sappiṃ   viññāpetvā   bhuñjantīti   .   saccaṃ   bhagavāti  .
Vigarahi   buddho   bhagavā   kathaṃ  hi  nāma  bhikkhave  chabbaggiyā  bhikkhuniyo
sappiṃ    viññāpetvā    bhuñjissanti    netaṃ    bhikkhave    appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {484.2}   yā   pana   bhikkhunī   sappiṃ   viññāpetvā  bhuñjeyya
paṭidesetabbaṃ    tāya    bhikkhuniyā   gārayhaṃ   ayye   dhammaṃ   āpajjiṃ
asappāyaṃ     pāṭidesanīyaṃ     taṃ     paṭidesemīti     .     evañcidaṃ
Bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 3 page 258-259. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=484&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=484&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=484&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=484&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=484              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :