ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                 Kumārībhūtavaggassa dasamasikkhāpadaṃ
     [432]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī   mātāpitūhipi   sāmikenapi   ananuññātaṃ  sikkhamānaṃ  vuṭṭhāpeti .
Mātāpitaropi   sāmikopi   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
ayyā thullanandā amhehi ananuññātaṃ sikkhamānaṃ vuṭṭhāpessatīti.
     {432.1}   Assosuṃ   kho   bhikkhuniyo   mātāpitūnaṃpi   sāmikassapi
ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā
.pe.  tā  ujjhāyanti  khīyanti  vipācenti  kathaṃ hi nāma ayyā thullanandā
mātāpitūhipi     sāmikenapi    ananuññātaṃ    sikkhamānaṃ    vuṭṭhāpessatīti
.pe.    saccaṃ    kira    bhikkhave    thullanandā   bhikkhunī   mātāpitūhipi
sāmikenapi   ananuññātaṃ   sikkhamānaṃ   vuṭṭhāpetīti  .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma  bhikkhave  thullanandā  bhikkhunī
Mātāpitūhipi   sāmikenapi   ananuññātaṃ   sikkhamānaṃ   vuṭṭhāpessatīti  netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave
bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {432.2}  yā  pana  bhikkhunī mātāpitūhi vā sāmikena vā ananuññātaṃ
sikkhamānaṃ vuṭṭhāpeyya pācittiyanti.
     [433]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   mātāpitaro  nāma  janakā
vuccanti   .   sāmiko  nāma  yena  pariggahitā  hoti  .  ananuññātāti
anāpucchā    .   sikkhamānā   nāma   dve   vassāni   chasu   dhammesu
sikkhitasikkhā   .   vuṭṭhāpeyyāti   upasampādeyya   .  vuṭṭhāpessāmīti
gaṇaṃ   vā   ācariniṃ   vā   pattaṃ  vā  cīvaraṃ  vā  pariyesati  sīmaṃ  vā
sammannati     āpatti    dukkaṭassa    .    ñattiyā    dukkaṭaṃ    dvīhi
kammavācāhi    dukkaṭā    kammavācāpariyosāne   upajjhāyāya   āpatti
pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa.
     [434]     Anāpatti    ajānantī    vuṭṭhāpeti    apaloketvā
vuṭṭhāpeti ummattikāya ādikammikāyāti.
                              --------



             The Pali Tipitaka in Roman Character Volume 3 page 237-238. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=432&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=432&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=432&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=432&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=432              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11832              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11832              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :