ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Kumārībhūtavaggassa aṭṭhamasikkhāpadaṃ
     [426]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
sikkhamānā    thullanandaṃ   bhikkhuniṃ   upasaṅkamitvā   upasampadaṃ   yāci  .
Thullanandā  bhikkhunī  taṃ sikkhamānaṃ [1]- sace maṃ 2- tvaṃ ayye dve vassāni
anubandhissasi   evāhantaṃ   vuṭṭhāpessāmīti   vatvā   neva   vuṭṭhāpeti
na   vuṭṭhāpanāya   ussukkaṃ  karoti  .  athakho  sā  sikkhamānā  bhikkhunīnaṃ
etamatthaṃ   ārocesi   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   ayyā  thullanandā
sikkhamānaṃ    sace    maṃ   tvaṃ   ayye   dve   vassāni   anubandhissasi
evāhantaṃ  vuṭṭhāpessāmīti  vatvā  neva  vuṭṭhāpessati  na  vuṭṭhāpanāya
ussukkaṃ   karissatīti   .pe.   saccaṃ   kira   bhikkhave  thullanandā  bhikkhunī
sikkhamānaṃ  sace  maṃ  tvaṃ  ayye  dve  vassāni  anubandhissasi  evāhantaṃ
vuṭṭhāpessāmīti   vatvā   neva   vuṭṭhāpeti   na  vuṭṭhāpanāya  ussukkaṃ
karotīti. Saccaṃ bhagavāti.
     {426.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī   sikkhamānaṃ   sace   maṃ  tvaṃ  ayye  dve  vassāni  anubandhissasi
evāhantaṃ    vuṭṭhāpessāmīti    vatvā    neva    vuṭṭhāpessati    na
vuṭṭhāpanāya     ussukkaṃ    karissati    netaṃ    bhikkhave    appasannānaṃ
vā     pasādāya    .pe.    evañca    pana    bhikkhave    bhikkhuniyo
@Footnote: 1 Ma. Yu. etadavoca. 2 Ma. meti pāṭho hoti. sabbattha evameva ñātabbaṃ.
Imaṃ sikkhāpadaṃ uddisantu
     {426.2}  yā  pana  bhikkhunī  sikkhamānaṃ  sace  maṃ  tvaṃ ayye dve
vassāni    anubandhissasi    evāhantaṃ    vuṭṭhāpessāmīti   vatvā   sā
pacchā   anantarāyikinī   neva   vuṭṭhāpeyya   na   vuṭṭhāpanāya  ussukkaṃ
kareyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 234-235. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=426&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=426&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=426&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=426&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=426              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11821              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11821              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :