ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [423]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
sikkhamānā    thullanandaṃ   bhikkhuniṃ   upasaṅkamitvā   upasampadaṃ   yāci  .
Thullanandā   bhikkhunī  taṃ  sikkhamānaṃ  sace  me  tvaṃ  ayye  cīvaraṃ  dassasi
evāhantaṃ   vuṭṭhāpessāmīti   vatvā  neva  vuṭṭhāpeti  na  vuṭṭhāpanāya
ussukkaṃ  karoti  .  athakho  sā sikkhamānā bhikkhunīnaṃ etamatthaṃ ārocesi.
Yā    tā   bhikkhuniyo   appicchā   .pe.   tā   ujjhāyanti   khīyanti
vipācenti    kathaṃ   hi   nāma   ayyā   thullanandā   sikkhamānaṃ   sace
me   tvaṃ   ayye   cīvaraṃ   dassasi  evāhantaṃ  vuṭṭhāpessāmīti  vatvā
neva    vuṭṭhāpessati   na   vuṭṭhāpanāya   ussukkaṃ   karissatīti   .pe.
Saccaṃ   kira   bhikkhave   thullanandā   bhikkhunī   sikkhamānaṃ  sace  me  tvaṃ
Ayye    cīvaraṃ   dassasi   evāhantaṃ   vuṭṭhāpessāmīti   vatvā   neva
vuṭṭhāpeti   na   vuṭṭhāpanāya   ussukkaṃ  karotīti  .  saccaṃ  bhagavāti .
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma  bhikkhave  thullanandā  bhikkhunī
sikkhamānaṃ    sace    me    tvaṃ   ayye   cīvaraṃ   dassasi   evāhantaṃ
vuṭṭhāpessāmīti   vatvā   neva  vuṭṭhāpessati  na  vuṭṭhāpanāya  ussukkaṃ
karissati   netaṃ   bhikkhave   appasannānaṃ  vā  pasādāya  .pe.  evañca
pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {423.1}  yā pana bhikkhunī sikkhamānaṃ sace me tvaṃ ayye cīvaraṃ dassasi
evāhantaṃ   vuṭṭhāpessāmīti   vatvā   sā  pacchā  anantarāyikinī  neva
vuṭṭhāpeyya na vuṭṭhāpanāya ussukkaṃ kareyya pācittiyanti.
     [424]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ  atthe  adhippetā  bhikkhunīti  .  sikkhamānā  nāma  dve  vassāni
chasu   dhammesu   sikkhitasikkhā   .  sace  me  tvaṃ  ayye  cīvaraṃ  dassasi
evāhantaṃ   vuṭṭhāpessāmīti   evāhantaṃ   upasampādessāmi   .   sā
pacchā   anantarāyikinīti   asati  antarāye  .  neva  vuṭṭhāpeyyāti  na
sayaṃ   vuṭṭhāpeyya   .   na  vuṭṭhāpanāya  ussukkaṃ  kareyyāti  na  aññaṃ
āṇāpeyya    .   neva   vuṭṭhāpessāmi   na   vuṭṭhāpanāya   ussukkaṃ
karissāmīti dhuraṃ nikkhittamatte āpatti pācittiyassa.
     [425]   Anāpatti   sati   antarāye   pariyesitvā   na   labhati
gilānāya āpadāsu ummattikāya ādikammikāyāti.
                Kumārībhūtavaggassa aṭṭhamasikkhāpadaṃ



             The Pali Tipitaka in Roman Character Volume 3 page 232-234. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=423&items=3&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=423&items=3              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=423&items=3&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=423&items=3&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=423              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11817              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11817              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :