ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                 Kumārībhūtavaggassa tatiyasikkhāpadaṃ
     [409]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
paripuṇṇavīsativassaṃ   kumārībhūtaṃ   dve   vassāni   chasu  dhammesu  sikkhitasikkhaṃ
saṅghena    asammataṃ    vuṭṭhāpenti   .   bhikkhuniyo   evamāhaṃsu   etha
sikkhamānā    imaṃ    jānātha    imaṃ    detha   imaṃ   āharatha   iminā
attho   imaṃ   kappiyaṃ   karothāti   .  tā  evamāhaṃsu  na  mayaṃ  ayye
sikkhamānā   bhikkhuniyo   mayanti   .   yā   tā   bhikkhuniyo   appicchā
.pe.   tā   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  bhikkhuniyo
paripuṇṇavīsativassaṃ   kumārībhūtaṃ   dve   vassāni   chasu  dhammesu  sikkhitasikkhaṃ
saṅghena    asammataṃ    vuṭṭhāpessantīti   .pe.   saccaṃ   kira   bhikkhave

--------------------------------------------------------------------------------------------- page224.

Bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpentīti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammatiṃ dātuṃ. Evañca pana bhikkhave dātabbā. {409.1} Tāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhunīnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ ayye itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumārībhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammatiṃ yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā . byattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo {409.2} suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumārībhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammatiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu

--------------------------------------------------------------------------------------------- page225.

Dhammesu sikkhitasikkhāya vuṭṭhānasammatiṃ dadeyya. Esā ñatti. {409.3} Suṇātu me ayye saṅgho ayaṃ itthannāmā itthannāmāya ayyāya paripuṇṇavīsativassā kumārībhūtā dve vassāni chasu dhammesu sikkhitasikkhā saṅghaṃ vuṭṭhānasammatiṃ yācati . saṅgho itthannāmāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammatiṃ deti . yassā ayyāya khamati itthannāmāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammatiyā dānaṃ sā tuṇhassa yassā nakkhamati sā bhāseyya. {409.4} Dinnā saṅghena itthannāmāya paripuṇṇavīsativassāya kumārībhūtāya dve vassāni chasu dhammesu sikkhitasikkhāya vuṭṭhānasammati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {409.5} Athakho bhagavā tā bhikkhuniyo anekapariyāyena vigarahitvā dubbharatāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {409.6} yā pana bhikkhunī paripuṇṇavīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena asammataṃ vuṭṭhāpeyya pācittiyanti. [410] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . paripuṇṇavīsativassā nāma pattavīsativassā . kumārībhūtā nāma sāmaṇerī vuccati . dve vassānīti dve saṃvaccharāni . sikkhitasikkhā nāma chasu dhammesu

--------------------------------------------------------------------------------------------- page226.

Sikkhitasikkhā . asammatā nāma ñattidutiyena kammena vuṭṭhānasammati na dinnā hoti . vuṭṭhāpeyyāti upasampādeyya . vuṭṭhāpessāmīti gaṇaṃ vā ācariniṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa . ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā kammavācāpariyosāne upajjhāyāya āpatti pācittiyassa gaṇassa ca ācariniyā ca āpatti dukkaṭassa. [411] Dhammakamme dhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa . dhammakamme vematikā vuṭṭhāpeti āpatti pācittiyassa . dhammakamme adhammakammasaññā vuṭṭhāpeti āpatti pācittiyassa . adhammakamme dhammakammasaññā āpatti dukkaṭassa . Adhammakamme vematikā āpatti dukkaṭassa . adhammakamme adhammakammasaññā āpatti dukkaṭassa. [412] Anāpatti paripuṇṇarīsativassaṃ kumārībhūtaṃ dve vassāni chasu dhammesu sikkhitasikkhaṃ saṅghena sammataṃ vuṭṭhāpeti ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 223-226. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=409&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=409&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=409&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=409&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=409              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :