ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                 Ārāmavaggassa sattamasikkhāpadaṃ
     [352]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sambahulā
bhikkhuniyo   gāmakāvāse   vassaṃ   vutthā  sāvatthiṃ  agamaṃsu  .  bhikkhuniyo
tā   bhikkhuniyo   etadavocuṃ   katthayyāyo   vassaṃ   vutthā  kacci  bhikkhu
saṅgho   pavāritoti  .  na  mayaṃ  ayye  bhikkhusaṅghaṃ  pavāremāti  .  yā
tā   bhikkhuniyo   appicchā   .pe.  tā  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   bhikkhuniyo   vassaṃ  vutthā  bhikkhusaṅghaṃ  nappavāressantīti
.pe.    saccaṃ   kira   bhikkhave   bhikkhuniyo   vassaṃ   vutthā   bhikkhusaṅghaṃ
nappavārentīti. Saccaṃ bhagavāti.
     {352.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma bhikkhave bhikkhuniyo
vassaṃ   vutthā   bhikkhusaṅghaṃ   nappavāressanti  netaṃ  bhikkhave  appasannānaṃ
vā   pasādāya  .pe.  evañca  pana  bhikkhave  bhikkhuniyo  imaṃ  sikkhāpadaṃ
uddisantu
     {352.2}  yā  pana  bhikkhunī  vassaṃ  vutthā ubhatosaṅghe tīhi ṭhānehi
nappavāreyya diṭṭhena vā sutena vā parisaṅkāya vā pācittiyanti.
     [353]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   vassaṃ  vutthā  nāma  purimaṃ
vā  temāsaṃ  pacchimaṃ  vā  temāsaṃ  vutthā  .  ubhatosaṅghe  tīhi ṭhānehi
nappavāressāmi   diṭṭhena   vā   sutena   vā   parisaṅkāya  vāti  dhuraṃ
Nikkhittamatte āpatti pācittiyassa.
     [354]  Anāpatti  sati  antarāye  pariyesitvā  na labhati gilānāya
āpadāsu ummattikāya ādikammikāyāti.
                                 ---------



             The Pali Tipitaka in Roman Character Volume 3 page 191-192. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=352&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=352&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=352&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=352&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=352              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11711              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11711              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :