ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
     [342]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññataro
brāhmaṇo   bhikkhuniyo   nimantetvā   bhojesi   .   bhikkhuniyo  bhuttāvī
pavāritā   ñātikulāni   gantvā   ekaccā  bhuñjiṃsu  ekaccā  piṇḍapātaṃ
ādāya   agamaṃsu   .   athakho   so  brāhmaṇo  paṭivissake  etadavoca
bhikkhuniyo   mayā  ayyā  santappitā  etha  tumhepi  santappessāmīti .
Te   evamāhaṃsu   kiṃ   tvaṃ   ayya   1-   amhe  santappessasi  yāpi
tayā   nimantitā   tāpi   amhākaṃ  gharāni  āgantvā  ekaccā  bhuñjiṃsu
ekaccā   piṇḍapātaṃ   ādāya   agamaṃsūti   .   athakho  so  brāhmaṇo
ujjhāyati    khīyati    vipāceti   kathaṃ   hi   nāma   bhikkhuniyo   amhākaṃ
ghare   bhuñjitvā   aññatra   bhuñjissanti   na   cāhaṃ  paṭibalo  yāvadatthaṃ
dātunti.
     {342.1}    Assosuṃ    kho    bhikkhuniyo    tassa   brāhmaṇassa
ujjhāyantassa    khīyantassa    vipācentassa   .   yā   tā   bhikkhuniyo
appicchā    .pe.   tā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma     bhikkhuniyo     bhuttāvī    pavāritā    aññatra    bhuñjissantīti
.pe.   saccaṃ   kira   bhikkhave   bhikkhuniyo   bhuttāvī  pavāritā  aññatra
@Footnote: 1 Ma. Yu. ayyo.

--------------------------------------------------------------------------------------------- page187.

Bhuñjantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhuniyo bhuttāvī pavāritā aññatra bhuñjissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {342.2} yā pana bhikkhunī nimantitā vā pavāritā vā khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiyanti. [343] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . nimantitā nāma pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā . pavāritā nāma āsanaṃ paññāyati bhojanaṃ paññāyati hatthapāse ṭhitā abhiharati paṭikkhepo paññāyati . khādanīyaṃ nāma pañca bhojanāni yāguṃ yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma . bhojanīyaṃ nāma pañca bhojanāni odano kummāso sattu maccho maṃsaṃ . Khādissāmi bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . Ajjhohāre ajjhohāre āpatti pācittiyassa. [344] Nimantite 1- nimantitasaññā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa . nimantite vematikā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa . nimantite animantitasaññā khādanīyaṃ vā bhojanīyaṃ vā khādati vā bhuñjati vā āpatti pācittiyassa . yāmakālikaṃ @Footnote: 1 Ma. Yu. nimantite .pe. āpatti pācittiyassāti ime pāṭhā na dissanti.

--------------------------------------------------------------------------------------------- page188.

Sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. [345] Anāpatti animantitā appavāritā yāguṃ pivati sāmike apaloketvā bhuñjati yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati ummattikāya ādikammikāyāti. -------- Ārāmavaggassa pañcamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 3 page 186-188. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=342&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=342&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=342&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=342&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=342              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11689              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11689              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :