ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

page184.

Ārāmavaggassa tatiyasikkhāpadaṃ [338] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena caṇḍakālī bhikkhunī bhaṇḍanakārikā hoti kalahakārikā vivādakārikā bhassakārikā saṅghe adhikaraṇakārikā . thullanandā bhikkhunī tassā kamme kayiramāne paṭikkosati. [339] Tena kho pana samayena thullanandā bhikkhunī gāmakaṃ agamāsi kenacideva karaṇīyena . athakho bhikkhunīsaṅgho thullanandā bhikkhunī pakkantāti caṇḍakāliṃ bhikkhuniṃ āpattiyā adassane ukkhipi . Thullanandā bhikkhunī gāmake taṃ karaṇīyaṃ tīretvā punadeva sāvatthiṃ paccāgacchi . caṇḍakālī bhikkhunī thullanandāya bhikkhuniyā āgacchantiyā neva āsanaṃ paññāpesi na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipi na paccuggantvā pattacīvaraṃ paṭiggahesi na pānīyena āpucchi . thullanandā bhikkhunī caṇḍakāliṃ bhikkhuniṃ etadavoca kissa tvaṃ ayye mayi āgacchantiyā neva āsanaṃ paññāpesi na pādodakaṃ pādapīṭhaṃ pādakathalikaṃ upanikkhipi na paccuggantvā pattacīvaraṃ paṭiggahesi na pānīyena āpucchīti . evaṃ hetaṃ ayye hoti yathātaṃ anāthāyāti . kissa pana tvaṃ ayye anāthāti . imā maṃ ayye bhikkhuniyo ayaṃ anāthā appaññātā

--------------------------------------------------------------------------------------------- page185.

Natthi imissā koci pativattāti āpattiyā adassane ukkhipiṃsūti . Thullanandā bhikkhunī bālā etā abyattā etā netā 1- jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vāti caṇḍīkatā gaṇaṃ paribhāsati 2- . yā tā bhikkhuniyo appicchā .pe. Tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā caṇḍīkatā gaṇaṃ paribhāsissatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī caṇḍīkatā gaṇaṃ paribhāsatīti 3-. Saccaṃ bhagavāti. {339.1} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī caṇḍīkatā gaṇaṃ paribhāsissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {339.2} yā pana bhikkhunī caṇḍīkatā gaṇaṃ paribhāseyya pācittiyanti. [340] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . caṇḍīkatā nāma kodhanā vuccati . gaṇo nāma bhikkhunīsaṅgho vuccati . paribhāseyyāti bālā etā abyattā etā netā 4- jānanti kammaṃ vā kammadosaṃ vā kammavipattiṃ vā kammasampattiṃ vāti paribhāsati āpatti pācittiyassa . sambahulā bhikkhuniyo vā ekabhikkhuniṃ vā anupasampannaṃ vā paribhāsati āpatti dukkaṭassa. @Footnote: 1-4 Ma. Yu. neva. 2 Ma. Yu. paribhāsi. 3 paribhāsīti.

--------------------------------------------------------------------------------------------- page186.

[341] Anāpatti atthapurekkhārāya dhammapurekkhārāya anusāsanīpurekkhārāya ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 184-186. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=338&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=338&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=338&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=338&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=338              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11684              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11684              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :