ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Cittāgāravaggassa dasamasikkhāpadaṃ
     [325]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhuniyo   tiracchānavijjaṃ   vācenti   .   manussā   ujjhāyanti  khīyanti
vipācenti    kathaṃ   hi   nāma   bhikkhuniyo   tiracchānavijjaṃ   vācessanti
seyyathāpi   gihiniyo   kāmabhoginiyoti  .  assosuṃ  kho  bhikkhuniyo  tesaṃ
manussānaṃ  ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ  .  yā  tā  bhikkhuniyo
appicchā   .pe.   tā   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma

--------------------------------------------------------------------------------------------- page178.

Chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācessantīti .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo tiracchānavijjaṃ vācessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {325.1} yā pana bhikkhunī tiracchānavijjaṃ vāceyya pācittiyanti. [326] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . tiracchānavijjā nāma yaṅkiñci bāhirakaṃ anatthasañhitaṃ . vāceyyāti padena vāceti pade pade āpatti pācittiyassa . akkharāya vāceti akkharakkharāya āpatti pācittiyassa. [327] Anāpatti lekhaṃ vāceti dhāraṇaṃ vāceti guttatthāya parittaṃ vāceti ummattikāya ādikammikāyāti. Cittāgāravaggo pañcamo. -------


             The Pali Tipitaka in Roman Character Volume 3 page 177-178. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=325&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=325&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=325&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=325&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=325              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11664              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11664              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :