ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Cittāgāravaggassa pañcamasikkhāpadaṃ
     [307]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
bhikkhunī   thullanandaṃ   bhikkhuniṃ   upasaṅkamitvā   etadavoca   ehayye  imaṃ
adhikaraṇaṃ    vūpasamehīti   .   thullanandā   bhikkhunī   sādhūti   paṭissuṇitvā
neva   vūpasameti  na  vūpasamāya  ussukkaṃ  karoti  .  athakho  sā  bhikkhunī
bhikkhunīnaṃ   etamatthaṃ   ārocesi   .   yā   tā   bhikkhuniyo  appicchā
.pe.   tā   ujjhāyanti   khīyanti   vipācenti   kathaṃ  hi  nāma  ayyā
thullanandā   bhikkhuniyo   ehayye   imaṃ  adhikaraṇaṃ  vūpasamehīti  vuccamānā
sādhūti    paṭissuṇitvā    neva   vūpasamessati   na   vūpasamāya   ussukkaṃ
karissatīti   .pe.   saccaṃ   kira   bhikkhave  thullanandā  bhikkhunī  bhikkhuniyā
ehayye   imaṃ   adhikaraṇaṃ   vūpasamehīti   vuccamānā  sādhūti  paṭissuṇitvā
Neva vūpasameti na vūpasamāya ussukkaṃ karotīti. Saccaṃ bhagavāti.
     {307.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī  bhikkhuniyā  ehayye  imaṃ  adhikaraṇaṃ  vūpasamehīti  vuccamānā  sādhūti
paṭissuṇitvā    neva   vūpasamessati   na   vūpasamāya   ussukkaṃ   karissati
netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {307.2}   yā   pana  bhikkhunī  bhikkhuniyā  ehayye  imaṃ  adhikaraṇaṃ
vūpasamehīti   vuccamānā   sādhūti  paṭissuṇitvā  sā  pacchā  anantarāyikinī
neva vūpasameyya na vūpasamāya ussukkaṃ kareyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 169-170. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=307&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=307&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=307&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=307&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=307              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11631              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11631              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :