ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                 Tuvaṭṭavaggassa pañcamasikkhāpadaṃ
     [272]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhaddā  kāpilānī
sākete  vassaṃ upagatā hoti. Sā kenacideva karaṇīyena [2]- thullanandāya
bhikkhuniyā  santike  dūtaṃ  pāhesi  sace  me  ayyā  thullanandā  upassayaṃ
dadeyya  gaccheyyāmahaṃ  3-  sāvatthinti  .  thullanandā  bhikkhunī  evamāha
āgacchatu  dassāmīti  .  athakho  4-  bhaddā  kāpilānī  sāketā sāvatthiṃ
agamāsi    .    thullanandā   bhikkhunī   bhaddāya   kāpilāniyā   upassayaṃ
adāsi   .   tena   kho   pana   samayena  thullanandā  bhikkhunī  bahussutā
hoti   bhāṇikā   visāradā   paṭṭhā   dhammiṃ   kathaṃ   kātuṃ   .  bhaddāpi
kāpilānī   bahussutā  hoti  bhāṇikā  visāradā  paṭṭhā  dhammiṃ  kathaṃ  kātuṃ
uḷārasambhāvitā   .   manussā   ayyā   bhaddā   kāpilānī   bahussutā
bhāṇikā   visāradā   paṭṭhā   dhammiṃ  kathaṃ  kātuṃ  uḷārasambhāvitāti  bhaddaṃ
@Footnote: 1 Ma. Yu. antevāsiṃ. 2 Ma. etthantare ubbāḷhā iti dissati. 3 Ma. Yu.
@āgaccheyyāmahaṃ. 4 Ma. sāiti dissati.

--------------------------------------------------------------------------------------------- page154.

Kāpilāniṃ paṭhamaṃ payirupāsitvā pacchā thullanandaṃ bhikkhuniṃ payirupāsanti . Thullanandā bhikkhunī issāpakatā imā kira appicchā santuṭṭhā pavivittā asaṃsaṭṭhā yā imā saññattibahulā viññattibahulā viharantīti kupitā anattamanā bhaddaṃ kāpilāniṃ upassayā nikkaḍḍhi. {272.1} Yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma ayyā thullanandā ayyāya bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhissatīti .pe. saccaṃ kira bhikkhave thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhatīti 1- . saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave thullanandā bhikkhunī bhaddāya kāpilāniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍhissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {272.2} yā pana bhikkhunī bhikkhuniyā upassayaṃ datvā kupitā anattamanā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā pācittiyanti. [273] Yā panāti yā yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . bhikkhuniyāti aññāya bhikkhuniyā . Upassayo nāma kavāṭabaddho vuccati . datvāti sayaṃ datvā . Kupitā anattamanāti anabhiraddhā āhatacittā khīlajātā . nikkaḍḍheyyāti @Footnote: 1 Ma. Yu. nikkaḍḍhīti.

--------------------------------------------------------------------------------------------- page155.

Gabbhe gahetvā pamukhaṃ nikkaḍḍhati āpatti pācittiyassa . Pamukhaṃ gahetvā bahi nikkaḍḍhati āpatti pācittiyassa . ekena payogena bahukepi dvāre atikkāmeti āpatti pācittiyassa . Nikkaḍḍhāpeyyāti aññaṃ āṇāpeti āpatti dukkaṭassa . sakiṃ āṇattā bahukepi dvāre atikkāmeti āpatti pācittiyassa. [274] Upasampannāya upasampannasaññā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa . upasampannāya vematikā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa . Upasampannāya anupasampannasaññā upassayaṃ datvā kupitā anattamanā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti pācittiyassa . Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa . akavāṭabaddhā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa . tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa . anupasampannaṃ kavāṭabaddhā vā akavāṭabaddhā vā nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa . Tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā āpatti dukkaṭassa . anupasampannāya upasampannasaññā āpatti dukkaṭassa . anupasampannāya vematikā āpatti dukkaṭassa . Anupasampannāya anupasampannasaññā āpatti dukkaṭassa.

--------------------------------------------------------------------------------------------- page156.

[275] Anāpatti alajjiniṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā ummattikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā bhaṇḍanakārikaṃ ... Kalahakārikaṃ ... Vivādakārikaṃ ... Bhassakārikaṃ ... saṅghe adhikaraṇakārikaṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā antevāsiniṃ vā saddhivihāriniṃ vā nasammāvattantiṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā tassā parikkhāraṃ nikkaḍḍhati vā nikkaḍḍhāpeti vā ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 153-156. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=272&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=272&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=272&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=272&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=272              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11565              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11565              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :