ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Naggavaggassa catutthasikkhāpadaṃ
     [231]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  bhikkhuniyo
bhikkhunīnaṃ    hatthe    cīvaraṃ    nikkhipitvā    santaruttarena   janapadacārikaṃ
pakkamanti   .   tāni   cīvarāni  ciraṃ  nikkhittāni  kaṇṇakitāni  honti .
Tāni   bhikkhuniyo   otāpenti  .  bhikkhuniyo  tā  bhikkhuniyo  etadavocuṃ
kassimāni   ayye   cīvarāni   kaṇṇakitānīti   .   athakho  tā  bhikkhuniyo
bhikkhunīnaṃ  etamatthaṃ  ārocesuṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.
Tā    ujjhāyanti    khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhuniyo
bhikkhunīnaṃ    hatthe    cīvaraṃ    nikkhipitvā    santaruttarena   janapadacārikaṃ
pakkamissantīti   .pe.   saccaṃ   kira  bhikkhave  bhikkhuniyo  bhikkhunīnaṃ  hatthe
cīvaraṃ   nikkhipitvā   santaruttarena   janapadacārikaṃ   pakkamantīti   .  saccaṃ
bhagavāti.
     {231.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma bhikkhave bhikkhuniyo
bhikkhunīnaṃ    hatthe    cīvaraṃ    nikkhipitvā    santaruttarena   janapadacārikaṃ
pakkamissanti    netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.
Evañca   pana   bhikkhave   bhikkhuniyo   imaṃ   sikkhāpadaṃ   uddisantu   yā

--------------------------------------------------------------------------------------------- page136.

Pana bhikkhunī pañcāhikaṃ saṅghāṭivāraṃ 1- atikkāmeyya pācittiyanti. [232] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . pañcāhikaṃ saṅghāṭivāraṃ atikkāmeyyāti pañcamaṃ divasaṃ pañca cīvarāni neva nivāseti na pārupati na otāpeti pañcamaṃ divasaṃ atikkāmeti āpatti pācittiyassa. [233] Pañcāhātikkante atikkantasaññā āpatti pācittiyassa . pañcāhātikkante vematikā āpatti pācittiyassa . Pañcāhātikkante anatikkantasaññā āpatti pācittiyassa . Pañcāhānatikkante atikkantasaññā āpatti dukkaṭassa . Pañcāhānatikkante vematikā āpatti dukkaṭassa . pañcāhānatikkante anatikkantasaññā anāpatti. [234] Anāpatti pañcamaṃ divasaṃ pañca cīvarāni nivāseti vā pārupati vā otāpeti vā gilānāya āpadāsu ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 135-136. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=231&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=231&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=231&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=231&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=231              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11475              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11475              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :