ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                Andhakāravaggassa pañcamasikkhāpadaṃ
     [197]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
bhikkhunī   aññatarassa   kulassa   kulupikā   hoti   niccabhattikā  .  athakho
sā   bhikkhunī   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   4-  yena
taṃ    kulaṃ   tenupasaṅkami   upasaṅkamitvā   āsane   nisīditvā   sāmike
anāpucchā  pakkāmi  .  tassa  kulassa  dāsī  gharaṃ  sammajjantī  taṃ  āsanaṃ
bhājanantarikāya   pakkhipi   .  manussā  taṃ  āsanaṃ  apassantā  taṃ  bhikkhuniṃ
@Footnote: 1 Ma. Yu. dutiyikaṃpi. 2 Ma. yo koci. 3 dutiyo. 4 Ma. Yu. pattacīvaraṃ ādāya.
Etadavocuṃ   kahantaṃ   ayye   āsananti   .   nāhantaṃ  āvuso  āsanaṃ
passāmīti   .   dehayye   1-   taṃ   āsananti  paribhāsitvā  niccabhattaṃ
pacchindiṃsu  .  athakho  te  manussā gharaṃ sodhentā taṃ āsanaṃ bhājanantarikāya
passitvā taṃ bhikkhuniṃ khamāpetvā niccabhattaṃ paṭṭhapesuṃ.
     {197.1}  Athakho  sā  bhikkhunī  bhikkhunīnaṃ etamatthaṃ ārocesi. Yā
tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti  khīyanti  vipācenti kathaṃ
hi   nāma   bhikkhunī   purebhattaṃ  kulāni  upasaṅkamitvā  āsane  nisīditvā
sāmike   anāpucchā   pakkamissatīti   .pe.  saccaṃ  kira  bhikkhave  bhikkhunī
purebhattaṃ   kulāni  upasaṅkamitvā  āsane  nisīditvā  sāmike  anāpucchā
pakkamatīti  2- . Saccaṃ bhagavāti. Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave
bhikkhunī   purebhattaṃ   kulāni   upasaṅkamitvā   āsane  nisīditvā  sāmike
anāpucchā   pakkamissati   netaṃ   bhikkhave   appasannānaṃ   vā  pasādāya
.pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {197.2}   yā   pana   bhikkhunī   purebhattaṃ  kulāni  upasaṅkamitvā
āsane nisīditvā sāmike anāpucchā pakkameyya pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 118-119. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=197&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=197&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=197&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=197&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=197              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11412              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11412              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :