ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                 Andhakāravaggassa paṭhamasikkhāpadaṃ
     [185]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena   bhaddāya
kāpilāniyā   antevāsiniyā   bhikkhuniyā   1-  ñātako  puriso  gāmakā
sāvatthiṃ   agamāsi   kenacideva  karaṇīyena  .  athakho  sā  bhikkhunī  tena
purisena    saddhiṃ    rattandhakāre   appadīpe   ekenekā   santiṭṭhatipi
sallapatipi   .   yā   tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   bhikkhunī  rattandhakāre  appadīpe
purisena    saddhiṃ    ekenekā   santiṭṭhissatipi   sallapissatipīti   .pe.
Saccaṃ   kira   bhikkhave   bhikkhunī   rattandhakāre  appadīpe  purisena  saddhiṃ
ekenekā   santiṭṭhatipi   sallapatipīti   .   saccaṃ   bhagavāti  .  vigarahi
buddho   bhagavā  kathaṃ  hi  nāma  bhikkhave  bhikkhunī  rattandhakāre  appadīpe
purisena   saddhiṃ   ekenekā  santiṭṭhissatipi  sallapissatipi  netaṃ  bhikkhave
@Footnote: 1 Ma. Yu. antevāsibhikkhuniyā.
Appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {185.1}  yā  pana  bhikkhunī  rattandhakāre  appadīpe purisena saddhiṃ
ekenekā santiṭṭheyya vā sallapeyya vā pācittiyanti.
     [186]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ  atthe  adhippetā  bhikkhunīti  .  rattandhakāreti oggate suriye.
Appadīpeti   anāloke   .   puriso   nāma   manussapuriso   na  yakkho
na   peto   na   tiracchānagato   viññū  paṭibalo  santiṭṭhituṃ  sallapituṃ .
Saddhinti   ekato  .  ekenekāti  puriso  ceva  hoti  bhikkhunī  ca .
Santiṭṭheyya  vāti  purisassa  hatthapāse  tiṭṭhati  āpatti  pācittiyassa .
Sallapeyya    vāti    purisassa   hatthapāse   ṭhitā   sallapati   āpatti
pācittiyassa   .   hatthapāsaṃ   vijahitvā   santiṭṭhati   vā  sallapati  vā
āpatti   dukkaṭassa   .   yakkhena   vā   petena  vā  paṇḍakena  vā
tiracchānagatamanussaviggahena   vā   saddhiṃ   santiṭṭhati   vā   sallapati  vā
āpatti dukkaṭassa.
     [187]   Anāpatti   yā   kāci   1-  viññū  dutiyā  2-  hoti
arahopekkhā   aññāvihitā   santiṭṭhati   vā  sallapati  vā  ummattikāya
ādikammikāyāti
@Footnote: 1 Ma. Yu. yo koci. 2 dutiyo.



             The Pali Tipitaka in Roman Character Volume 3 page 111-112. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=185&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=185&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=185&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=185&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=185              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11393              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11393              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :