ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                              Tatiyapārājikaṃ
     [18]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  thullanandā bhikkhunī
samaggena  saṅghena  ukkhittaṃ  ariṭṭhaṃ  bhikkhuṃ  gandhabādhipubbaṃ  1- anuvattati.
Yā    tā   bhikkhuniyo   appicchā   .pe.   tā   ujjhāyanti   khīyanti
vipācenti   kathaṃ   hi   nāma   ayyā   thullanandā   samaggena  saṅghena
ukkhittaṃ     ariṭṭhaṃ    bhikkhuṃ    gandhabādhipubbaṃ    anuvattissatīti    .pe.
Saccaṃ   kira   bhikkhave   thullanandā   bhikkhunī  samaggena  saṅghena  ukkhittaṃ
ariṭṭhaṃ   gandhabādhipubbaṃ   anuvattatīti   .   saccaṃ   bhagavāti   .   vigarahi
buddho   bhagavā   kathaṃ   hi  nāma  bhikkhave  thullanandā  bhikkhunī  samaggena
saṅghena   ukkhittaṃ   ariṭṭhaṃ   gandhabādhipubbaṃ   anuvattissati  netaṃ  bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {18.1}  yā  pana  bhikkhunī  samaggena saṅghena ukkhittaṃ bhikkhuṃ dhammena
vinayena   satthusāsanena   anādaraṃ   appaṭikāraṃ  akatasahāyaṃ  tamanuvatteyya
sā  bhikkhunī  bhikkhunīhi  evamassa  vacanīyā  eso kho ayye bhikkhu samaggena
saṅghena  ukkhitto  dhammena  vinayena  satthusāsanena  anādaro appaṭikāro
akatasahāyo   māyye   etaṃ   bhikkhuṃ   anuvattīti   evañca  sā  bhikkhunī
bhikkhunīhi    vuccamānā    tatheva   paggaṇheyya   sā   bhikkhunī   bhikkhunīhi
@Footnote: 1 Ma. Yu. gaddhabādhipubbaṃ. sabbattha evaṃ ñātabbaṃ.
Yāvatatiyaṃ     samanubhāsitabbā     tassa    paṭinissaggāya    yāvatatiyañce
samanubhāsiyamānā    taṃ    paṭinissajjeyya    iccetaṃ   kusalaṃ   no   ce
paṭinissajjeyya ayampi pārājikā hoti asaṃvāsā ukkhittānuvattikāti.



             The Pali Tipitaka in Roman Character Volume 3 page 15-16. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=18&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=18&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=18&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=18&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=18              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10789              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10789              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :