ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Pattavaggassa dasamasikkhāpadaṃ
     [134]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  thullanandā
bhikkhunī  bahussutā  hoti  bhāṇikā  visāradā  paṭṭhā  dhammiṃ  kathaṃ  kātuṃ .
Bahū   manussā   thullanandaṃ   bhikkhuniṃ   payirūpāsanti   .   tena  kho  pana
Samayena    thullanandāya    bhikkhuniyā   pariveṇaṃ   udrīyati   .   manussā
thullanandaṃ  bhikkhuniṃ  etadavocuṃ  kissidaṃ  te  1- ayye pariveṇaṃ udrīyatīti.
Natthāvuso  dāyakā  natthi  kārakāti  .  athakho  te manussā thullanandāya
bhikkhuniyā   pariveṇatthāya   chandakaṃ   saṅgharitvā   thullanandāya   bhikkhuniyā
parikkhāraṃ   adaṃsu   .   thullanandā  bhikkhunī  tena  ca  parikkhārena  sayaṃpi
yācitvā bhesajjaṃ cetāpetvā paribhuñji.
     {134.1}  Manussā  jānitvā  ujjhāyanti  khīyanti  vipācenti  kathaṃ
hi   nāma   ayyā  thullanandā  aññadatthikena  parikkhārena  aññuddisikena
puggalikena  saññācikena  aññaṃ  cetāpessatīti  .pe.  saccaṃ  kira bhikkhave
thullanandā     bhikkhunī     aññadatthikena    parikkhārena    aññuddisikena
puggalikena  saññācikena  aññaṃ  cetāpetīti  .  saccaṃ  bhagavāti . Vigarahi
buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  thullanandā  bhikkhunī  aññadatthikena
parikkhārena   aññuddisikena  puggalikena  saññācikena  aññaṃ  cetāpessati
netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya  .pe.  evañca  pana bhikkhave
bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {134.2}  yā  pana  bhikkhunī aññadatthikena parikkhārena aññuddisikena
puggalikena saññācikena aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti.
     [135]   Yā  panāti  yā  yādisā  .pe.  bhikkhunīti  .pe.  ayaṃ
imasmiṃ   atthe   adhippetā   bhikkhunīti   .   aññadatthikena  parikkhārena
@Footnote: 1 Ma. Yu. vo.
Aññuddisikenāti    aññassatthāya    dinnena    .   puggalikenāti   1-
ekabhikkhuniyā   atthāya  na  saṅghassa  na  gaṇassa  .  saññācikenāti  sayaṃ
yācitvā   .   aññaṃ   cetāpeyyāti  yaṃ  atthāya  dinnaṃ  taṃ  ṭhapetvā
aññaṃ    cetāpeti    payoge   dukkaṭaṃ   paṭilābhena   nissaggiyaṃ   hoti
nissajjitabbaṃ   saṅghassa  vā  gaṇassa  vā  ekabhikkhuniyā  vā  .  evañca
pana   bhikkhave   nissajjitabbaṃ   .pe.   idaṃ   me  ayye  aññadatthikena
parikkhārena   aññuddisikena   puggalikena   saññācikena   aññaṃ  cetāpitaṃ
nissaggiyaṃ   imāhaṃ   saṅghassa   nissajjāmīti   .pe.   dadeyyāti  .pe.
Dadeyyunti .pe. Ayyāya dammīti.
     [136]    Aññadatthike    aññadatthikasaññā    aññaṃ    cetāpeti
nissaggiyaṃ   pācittiyaṃ   .   aññadatthike   vematikā   aññaṃ   cetāpeti
nissaggiyaṃ    pācittiyaṃ    .    aññadatthike    anaññadatthikasaññā   aññaṃ
cetāpeti   nissaggiyaṃ   pācittiyaṃ   .   nissaṭṭhaṃ  paṭilabhitvā  yathādāne
upanetabbaṃ      .      anaññadatthike     aññadatthikasaññā     āpatti
dukkaṭassa    .    anaññadatthike    vematikā   āpatti   dukkaṭassa  .
Anaññadatthike anaññadatthikasaññā anāpatti.
     [137]  Anāpatti  sesakaṃ  upaneti  sāmike  apaloketvā upaneti
āpadāsu ummattikāya ādikammikāyāti.
                                 ----------
@Footnote: 1 Ma. Yu. ekāya bhikkhuniyā na saṅghassāti dissati.



             The Pali Tipitaka in Roman Character Volume 3 page 86-88. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=134&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=134&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=134&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=134&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=134              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11195              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11195              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :