ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Pattavaggassa chaṭṭhasikkhāpadaṃ
     [118]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena kho pana samayena upāsakā bhikkhunīsaṅghassa
cīvaratthāya    chandakaṃ    saṅgharitvā    1-    aññatarassa    pāvārikassa
ghare    parikkhāraṃ    nikkhipitvā   bhikkhuniyo   upasaṅkamitvā   etadavocuṃ
amukassa   ayye   pāvārikassa   ghare  cīvaratthāya  parikkhāro  nikkhitto
tato  cīvaraṃ  āharāpetvā  bhājethāti  .  bhikkhuniyo  tena  parikkhārena
sayaṃ   2-   bhesajjaṃ   cetāpetvā   paribhuñjiṃsu  .  upāsakā  jānitvā
ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  aññadatthikena
parikkhārena aññuddisikena saṅghikena aññaṃ cetāpessantīti.
     {118.1}  Assosuṃ  kho  bhikkhuniyo  tesaṃ  upāsakānaṃ ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhuniyo  aññadatthikena
parikkhārena   aññuddisikena   saṅghikena   aññaṃ   cetāpessantīti  .pe.
Saccaṃ   kira  bhikkhave  bhikkhuniyo  aññadatthikena  parikkhārena  aññuddisikena
saṅghikena  aññaṃ  cetāpentīti  .  saccaṃ  bhagavāti .  vigarahi buddho bhagavā
kathaṃ  hi  nāma  bhikkhave  bhikkhuniyo  aññadatthikena parikkhārena aññuddisikena
saṅghikena   aññaṃ   cetāpessanti   netaṃ   bhikkhave   appasannānaṃ   vā
@Footnote: 1 Yu. saṃharitvā. 2 Ma. Yu. ayaṃ pāṭho natthi.
Pasādāya .pe. Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {118.2}  yā  pana  bhikkhunī aññadatthikena parikkhārena aññuddisikena
saṅghikena aññaṃ cetāpeyya nissaggiyaṃ pācittiyanti.
     [119]  Yā  panāti  yā  yādisā .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe  adhippetā  bhikkhunīti  .  aññadatthikena parikkhārena aññuddisikenāti
aññassatthāya   dinnena   .  saṅghikenāti  saṅghassatthāya  1-  na  gaṇassa
na  ekabhikkhuniyā  .  aññaṃ  cetāpeyyāti  yaṃ  atthāya dinnaṃ taṃ ṭhapetvā
aññaṃ    cetāpeti    payoge   dukkaṭaṃ   paṭilābhena   nissaggiyaṃ   hoti
nissajjitabbaṃ   saṅghassa  vā  gaṇassa  vā  ekabhikkhuniyā  vā  .  evañca
pana   bhikkhave   nissajjitabbaṃ   .pe.   idaṃ   me  ayye  aññadatthikena
parikkhārena    aññuddisikena    saṅghikena   aññaṃ   cetāpitaṃ   nissaggiyaṃ
imāhaṃ   saṅghassa   nissajjāmīti   .pe.   dadeyyāti  .pe.  dadeyyunti
.pe. Ayyāya dammīti.
     [120]    Aññadatthike    aññadatthikasaññā    aññaṃ    cetāpeti
nissaggiyaṃ   pācittiyaṃ   .   aññadatthike   vematikā   aññaṃ   cetāpeti
nissaggiyaṃ    pācittiyaṃ    .    aññadatthike    anaññadatthikasaññā   aññaṃ
cetāpeti   nissaggiyaṃ   pācittiyaṃ   .   nissaṭṭhaṃ  paṭilabhitvā  yathādāne
upanetabbaṃ   .   anaññadatthike   aññadatthikasaññā  āpatti  dukkaṭassa .
Anaññadatthike    vematikā    āpatti    dukkaṭassa    .   anaññadatthike
anaññadatthikasaññā anāpatti.
@Footnote: 1 Ma. Yu. saṅghassāti dissati.
     [121]  Anāpatti  sesakaṃ  upaneti  sāmike  apaloketvā upaneti
āpadāsu ummattikāya ādikammikāyāti.
                                   --------



             The Pali Tipitaka in Roman Character Volume 3 page 78-80. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=118&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=3&item=118&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=118&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=118&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=118              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11174              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11174              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :