ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

page72.

Tatiyo duṭṭhaṭṭhakasuttaniddeso [70] Vadanti ve duṭṭhamanāpi eke aññepi 1- ve saccamanā vadanti vādañca jātaṃ muni no upeti tasmā munī natthi khilo kuhiñci. [71] Vadanti ve duṭṭhamanāpi eketi te titthiyā duṭṭhamanā paduṭṭhamanā viruddhamanā paṭiviruddhamanā āhatamanā paccāhatamanā āghāṭitamanā paccāghāṭitamanā vadanti upavadanti bhagavantañca bhikkhusaṅghañca abhūtenāti vadanti ve duṭṭhamanāpi eke. [72] Aññepi 1- ve saccamanā vadantīti ye tesaṃ titthiyānaṃ saddahantā okappentā adhimuccantā saccamanā saccasaññino bhūtamanā bhūtasaññino tathamanā tathasaññino yāthāvamanā yāthāvasaññino aviparītamanā aviparītasaññino vadanti upavadanti bhagavantañca bhikkhusaṅghañca abhūtenāti aññepi 1- ve saccamanā vadanti. [73] Vādañca jātaṃ muni no upetīti so vādo jāto hoti sañjāto nibbatto abhinibbatto pātubhūto parato ghoso akkoso upavādo bhagavato ca bhikkhusaṅghassa ca abhūtenāti vādañca jātaṃ . muni no upetīti munīti monaṃ vuccati ñāṇaṃ yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi @Footnote: 1 Ma. atopi.

--------------------------------------------------------------------------------------------- page73.

Tena ñāṇena samannāgato muni monappatto .pe. saṅgajālamaticca so munīti . yo vādaṃ upeti so dvīhi kāraṇehi vādaṃ upeti. Kārako kārakatāya vādaṃ upeti . athavā vuccamāno upavadiyamāno kuppati byāpajjati patiṭṭhiyati kopañca dosañca appaccayañca pātukaroti akārakomhīti . yo vādaṃ upeti so imehi dvīhi kāraṇehi vādaṃ upeti. Muni dvīhi kāraṇehi vādaṃ na upeti . akārako akārakatāya vādaṃ na upeti . athavā vuccamāno upavadiyamāno na kuppati na byāpajjati na patiṭṭhiyati na kopañca dosañca appaccayañca pātukaroti akārakomhīti . muni imehi dvīhi kāraṇehi vādaṃ na upeti na upagacchati na gaṇhāti na parāmasati na abhinivisatīti vādañca jātaṃ muni no upeti. [74] Tasmā munī natthi khilo kuhiñcīti tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā munino āhatacittatā khīlajātatāpi natthi . pañcapi cetokhīlā natthi tayopi khīlā natthi rāgakhīlo dosakhīlo mohakhīlo natthi na santi na saṃvijjati nupalabbhati pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho . Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti tasmā munī natthi khīlo kuhiñci. Tenāha bhagavā

--------------------------------------------------------------------------------------------- page74.

Vadanti ve duṭṭhamanāpi eke aññepi ve saccamanā vadanti vādañca jātaṃ muni no upeti tasmā munī natthi khilo kuhiñcīti. [75] Sakañhi diṭṭhiṃ kathamaccayeyya chandānunīto ruciyā niviṭṭho sayaṃ samattāni pakubbamāno yathā hi jāneyya tathā vadeyya. [76] Sakañhi diṭṭhiṃ kathamaccayeyyāti ye 1- te titthiyā sundariṃ paribbājikaṃ hantvā samaṇānaṃ sakyaputtiyānaṃ avaṇṇaṃ pakāsayitvā evaṃ etaṃ lābhaṃ yasaṃ sakkārasammānaṃ paccāharissāmāti evaṃdiṭṭhikā evaṃkhantikā evaṃrucikā evaṃladdhikā evaṃajjhāsayā evaṃadhippāyā te nāsakkhiṃsu sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ atikkamituṃ . athakho sveva ayaso te paccāgatoti evampi sakañhi diṭṭhiṃ kathamaccayeyya . athavā sassato loko idameva saccaṃ moghamaññanti yo so evaṃvādo so sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ kathaṃ accayeyya atikkameyya samatikkameyya vītivatteyya . taṃ kissa hetu . tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti @Footnote: 1 Po. Ma. yaṃ te.

--------------------------------------------------------------------------------------------- page75.

Evampi sakañhi diṭṭhiṃ kathamaccayeyya . asassato loko antavā loko anantavā loko taṃ jīvaṃ taṃ sarīraṃ aññaṃ jīvaṃ aññaṃ sarīraṃ hoti tathāgato parammaraṇā na hoti tathāgato parammaraṇā hoti ca na ca hoti tathāgato parammaraṇā neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti yo so evaṃvādo so sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ kathaṃ accayeyya atikkameyya samatikkameyya vītivatteyya . taṃ kissa hetu . tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti evampi sakañhi diṭṭhiṃ kathamaccayeyya. [77] Chandānunīto ruciyā niviṭṭhoti chandānunītoti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saṃhariyati . yathā hatthiyānena vā rathayānena vā assayānena vā goyānena vā ajayānena vā meṇḍakayānena vā oṭṭhayānena vā kharayānena vā yāyati niyyati vuyhati saṃhariyati evameva sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saṃhariyatīti chandānunīto . ruciyā niviṭṭhoti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā niviṭṭho patiṭṭhito allīno upāgato ajjhosito

--------------------------------------------------------------------------------------------- page76.

Adhimuttoti chandānunīto ruciyā niviṭṭho. [78] Sayaṃ samattāni pakubbamānoti sayaṃ samattaṃ karoti paripuṇṇaṃ karoti anomaṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti ayaṃ satthā sabbaññūti sayaṃ samattaṃ karoti paripuṇṇaṃ karoti anomaṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti ayaṃ dhammo svākkhāto ayaṃ gaṇo supaṭipanno ayaṃ diṭṭhi bhaddikā ayaṃ paṭipadā supaññattā ayaṃ maggo niyyānikoti sayaṃ samattaṃ karoti paripuṇṇaṃ karoti anomaṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti janeti sañjaneti nibbatteti abhinibbattetīti sayaṃ samattāni pakubbamāno. [79] Yathā hi jāneyya tathā vadeyyāti yathā jāneyya tathā vadeyya katheyya bhaṇeyya dīpeyya vohareyya . sassato loko idameva saccaṃ moghamaññanti yathā jāneyya tathā vadeyya katheyya bhaṇeyya dīpeyya vohareyya . asassato loko .pe. neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti yathā jāneyya tathā vadeyya katheyya bhaṇeyya dīpeyya vohareyyāti yathā hi jāneyya tathā vadeyya. Tenāha bhagavā sakañhi diṭṭhiṃ kathamaccayeyya chandānunīto ruciyā niviṭṭho

--------------------------------------------------------------------------------------------- page77.

Sayaṃ samattāni pakubbamāno yathā hi jāneyya tathā vadeyyāti. [80] Yo attano sīlavatāni jantu anānupuṭṭho ca 1- paresa pāvā 2- anariyadhammaṃ kusalā tamāhu yo ātumānaṃ sayameva pāvā. [81] Yo attano sīlavatāni jantūti yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṇṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā . sīlavatānīti atthi sīlañceva vattañca 3- atthi vattaṃ 4- na sīlaṃ. {81.1} Katamaṃ sīlañceva vattañca . idha bhikkhu sīlavā hoti pāṭimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu yo tattha saṃyamo saṃvaro avītikkamo idaṃ sīlaṃ . yaṃ samādānaṃ taṃ vattaṃ. Saṃvaraṭṭhena sīlaṃ samādānaṭṭhena vattaṃ idaṃ vuccati sīlañceva vattañca. {81.2} Katamaṃ vattaṃ na sīlaṃ . aṭṭha dhutaṅgāni āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ tecīvarikaṅgaṃ sapadānacārikaṅgaṃ khalupacchābhattikaṅgaṃ nesajjikaṅgaṃ yathāsanthatikaṅgaṃ idaṃ vuccati vattaṃ na @Footnote: 1 Ma. va.. 2 Po. Ma. pāva. ito paraṃ īdisameva. 3-4 Po. Ma. vatañca. @sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page78.

Sīlaṃ . viriyasamādānampi vuccati vattaṃ na sīlaṃ. Kāmaṃ taco ca nahāru 1- ca aṭṭhi ca avasussatu 2- sarīre upasussatu maṃsalohitaṃ yantaṃ purisathāmena purisabalena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissatīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ [3]- vuccati vattaṃ na sīlaṃ. {81.3} Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ. Nāsissaṃ na pivissāmi vihārato na nikkhamiṃ napi passaṃ nipātessaṃ taṇhāsalle anūhateti {81.4} cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ . na tāvāhaṃ imamhā āsanā vuṭṭhahissāmi caṅkamā orohissāmi vihārā nikkhamissāmi aḍḍhayogā nikkhamissāmi pāsādā nikkhamissāmi hammiyā nikkhamissāmi guhāya nikkhamissāmi leṇā nikkhamissāmi kuṭiyā nikkhamissāmi kūṭāgārā nikkhamissāmi aṭṭā nikkhamissāmi māḷā nikkhamissāmi uddaṇḍā 4- nikkhamissāmi upaṭṭhānasālāya nikkhamissāmi maṇḍapā nikkhamissāmi rukkhamūlā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ . imasmiññeva pubbaṇhasamayaṃ @Footnote: 1 Po. Ma. Yu. nahārū. 2 Ma. avasissatu. 3 Po. Ma. idaṃ. 4 Po. Yu. @uddaṇhā.

--------------------------------------------------------------------------------------------- page79.

Ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phusayissāmi sacchikarissāmīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ . imasmiññeva majjhantikasamayaṃ sāyaṇhasamayaṃ purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phusayissāmi sacchikarissāmīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ. {81.5} Jantūti satto naro mānavo poso puggalo jīvo jātu jantu indagū manujoti yo attano sīlavatāni jantu. [82] Anānupuṭṭho ca paresa pāvāti paresanti paresaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ . anānupuṭṭhoti apuṭṭho apucchito anāyācito anajjhesito appasādito . pāvāti attano sīlaṃ vā vattaṃ vā sīlavattaṃ vā pāvadati. Ahamasmi sīlasampannoti vā vattasampannoti vā sīlavattasampannoti vā jātiyā vā gottena vā kolaputtikena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā uccākulā pabbajitoti vā mahākulā pabbajitoti vā mahābhogakulā

--------------------------------------------------------------------------------------------- page80.

Pabbajitoti vā uḷārabhogakulā pabbajitoti vā ñāto yasassī gahaṭṭhānaṃ pabbajitānanti vā lābhimhi cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānanti vā suttantikoti vā vinayadharoti vā dhammakathikoti vā āraññikoti vā piṇḍapātikoti vā paṃsukūlikoti vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthatikoti vā paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā ākāsānañcāyatanasamāpattiyā lābhīti vā viññāṇañcāyatanasamāpattiyā lābhīti vā ākiñcaññāyatana- samāpattiyā lābhīti vā nevasaññānāsaññāyatanasamāpattiyā lābhīti vā pāvadati katheti bhaṇati dīpayati voharatīti anānupuṭṭho ca paresa pāvā. [83] Anariyadhammaṃ kusalā tamāhūti kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhippādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā te kusalā evamāhaṃsu anariyānaṃ eso dhammo neso dhammo ariyānaṃ bālānaṃ eso dhammo neso dhammo paṇḍitānaṃ asappurisānaṃ eso dhammo neso dhammo sappurisānanti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti anariyadhammaṃ kusalā tamāhu.

--------------------------------------------------------------------------------------------- page81.

[84] Yo ātumānaṃ sayameva pāvāti ātumā vuccati attā. Sayameva pāvāti sayameva attānaṃ pāvadati ahamasmi sīlasampannoti vā vattasampannoti vā sīlavattasampannoti vā jātiyā vā gottena vā kolaputtikena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā uccākulā pabbajitoti vā mahākulā pabbajitoti vā mahābhogakulā pabbajitoti vā uḷārabhogakulā pabbajitoti vā ñāto yasassī gahaṭṭhānaṃ 1- pabbajitānanti vā lābhimhi cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānanti vā suttantikoti vā vinayadharoti vā dhammakathikoti vā āraññikoti vā piṇḍapātikoti vā paṃsukūlikoti vā tecīvarikoti vā sapadānacārikoti khalupacchā- bhattikoti vā nesajjikoti vā yathāsanthatikoti vā paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā ākāsānañcāyatanasamāpattiyā lābhīti vā viññāṇañcāyatanasamāpattiyā lābhīti vā ākiñcaññāyatanasamāpattiyā lābhīti vā nevasaññānāsaññāyatana- samāpattiyā lābhīti vā pāvadati katheti bhaṇati dīpayati voharatīti yo ātumānaṃ sayameva pāvā . tenāha bhagavā @Footnote: 1 Ma. Yu. sagahaṭṭhapabbajitānanti.

--------------------------------------------------------------------------------------------- page82.

Yo attano sīlavatāni jantu anānupuṭṭho ca paresa pāvā anariyadhammaṃ kusalā tamāhu yo ātumānaṃ sayameva pāvāti. [85] Santo ca bhikkhu abhinibbutatto itihanti sīlesu akatthamāno tamariyadhammaṃ kusalā vadanti yassussadā natthi kuhiñci loke. [86] Santo ca bhikkhu abhinibbutattoti santoti rāgassa santattā santo dosassa santattā santo mohassa santattā 1- santo kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaṃ sabbaduccaritānaṃ sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā santo vūpasanto nibbuto paṭippassaddhoti santo . bhikkhūti sattannaṃ dhammānaṃ bhinnattā bhikkhu . sakkāyadiṭṭhi bhinnā hoti vicikicchā bhinnā hoti sīlabbataparāmāso bhinno hoti rāgo bhinno hoti doso bhinno hoti moho bhinno hoti māno bhinno @Footnote: 1 Po. Ma. samitattā.

--------------------------------------------------------------------------------------------- page83.

Hoti . bhinnassa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Pajjena katena attanā (sabhiyāti bhagavā) parinibbānagato vitiṇṇakaṅkho vibhavañca bhavañca vippahāya vusitavā khīṇapunabbhavoti 1-. Santo ca bhikkhu . abhinibbutattoti rāgassa nibbāpitattā dosassa nibbāpitattā mohassa nibbāpitattā abhinibbutatto kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaṃ sabbaduccaritānaṃ sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ sabbākusalābhisaṅkhārānaṃ nibbāpitattā abhinibbutattoti santo ca bhikkhu abhinibbutatto. [87] Itihanti sīlesu akatthamānoti itihanti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ 2- itihanti . sīlesu akatthamānoti idhekacco katthī hoti vikatthī. So katthati vikatthati ahamasmi sīlasampannoti vā vattasampannoti vā sīlavattasampannoti vā jātiyā vā gottena vā kolaputtikena vā vaṇṇapokkharatāya vā .pe. nevasaññānāsaññāyatanasamāpattiyā lābhīti vā katthati vikatthati. @Footnote: 1 Po. Ma. vusitavā khīṇapunabbhavo sa bhikkhūti. 2 Ma. padānupubbatāpetaṃ.

--------------------------------------------------------------------------------------------- page84.

Evaṃ na katthati na vikatthati katthanā ārato virato paṭivirato nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharatīti itihanti sīlesu akatthamāno. [88] Tamariyadhammaṃ kusalā vadantīti kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhippādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā te kusalā evaṃ vadanti ariyānaṃ eso dhammo neso dhammo anariyānaṃ paṇḍitānaṃ eso dhammo neso dhammo bālānaṃ sappurisānaṃ eso dhammo neso dhammo asappurisānanti evaṃ vadanti [1]- evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti tamariyadhammaṃ kusalā vadanti. [89] Yassussadā natthi kuhiñci loketi yassāti arahato khīṇāsavassa . ussadāti sattussadā rāgussado dosussado mohussado mānussado diṭṭhussado kilesussado kammussado . Yassime ussadā natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā . kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā . loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi yassussadā natthi @Footnote: 1 Ma. ariyānaṃ.

--------------------------------------------------------------------------------------------- page85.

Kuhiñci loke. Tenāha bhagavā santo ca bhikkhu abhinibbutatto itihanti sīlesu akatthamāno tamariyadhammaṃ kusalā vadanti yassussadā natthi kuhiñci loketi. [90] Pakappitā saṅkhatā yassa dhammā purakkhatā santi avīvadātā 1- yadattani passati ānisaṃsaṃ tannissito kuppapaṭiccasantiṃ. [91] Pakappitā saṅkhatā yassa dhammāti pakappanāti dve pakappanā taṇhāpakappanā ca diṭṭhipakappanā ca .pe. ayaṃ taṇhāpakappanā .pe. ayaṃ diṭṭhipakappanā . saṅkhatāti saṅkhatā visaṅkhatā abhisaṅkhatā saṇṭhapitātipi saṅkhatā . athavā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammātipi saṅkhatā . yassāti diṭṭhigatikassa . dhammā vuccanti dvāsaṭṭhī diṭṭhigatānīti pakappitā saṅkhatā yassa dhammā. [92] Purakkhatā santi avīvadātāti 2- purekkhārāti dve purekkhārā taṇhāpurekkhāro ca diṭṭhipurekkhāro ca .pe. ayaṃ taṇhāpurekkhāro .pe. ayaṃ diṭṭhipurekkhāro . tassa taṇhā- purekkhāro appahīno diṭṭhipurekkhāro appaṭinissaṭṭho tassa @Footnote: 1 katthaci santimavevadātāti dissati. 2 Po. avevadātā.

--------------------------------------------------------------------------------------------- page86.

Taṇhāpurekkhārassa appahīnattā tassa diṭṭhipurekkhārassa appaṭinissaṭṭhattā so taṇhaṃ vā diṭṭhiṃ vā purato katvā carati taṇhādhajo taṇhāketu taṇhādhipateyyo diṭṭhiddhajo diṭṭhiketu diṭṭhādhipateyyo taṇhāya vā diṭṭhiyā vā parivārito caratīti purakkhatā. Santīti santi saṃvijjanti [1]- upalabbhanti . Avīvadātāti avīvadātā 2- avodātā aparisuddhā saṅkiliṭṭhā saṅkilesikāti purakkhatā santi avīvadātā. [93] Yadattani passati ānisaṃsanti yadattanīti yaṃ attani . Attā vuccati diṭṭhigataṃ . attano diṭṭhiyā dve ānisaṃse passati diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. {93.1} Katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso . yaṃdiṭṭhiko satthā hoti taṃdiṭṭhikā sāvakā honti . taṃdiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garukaronti mānenti pūjenti apacitiṃ karonti labhanti ca tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. {93.2} Katamo diṭṭhiyā samparāyiko ānisaṃso. Ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā ayaṃ diṭṭhi alaṃ suddhiyā visuddhiyā parisuddhiyā muttiyā vimuttiyā parimuttiyā imāya diṭṭhiyā sujjhanti visujjhanti @Footnote: 1 Po. Ma. atthi. 2 Po. Ma. avevadātā.

--------------------------------------------------------------------------------------------- page87.

Parisujjhanti muccanti vimuccanti parimuccanti imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi muccissāmi vimuccissāmi parimuccissāmīti āyatiṃ phalapāṭikaṅkhī hoti ayaṃ diṭṭhiyā samparāyiko ānisaṃso. {93.3} Attano diṭṭhiyā ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti yadattani passati ānisaṃsaṃ. [94] Tannissito kuppapaṭiccasantinti tisso santiyo accantasanti tadaṅgasanti sammatisanti. {94.1} Katamā accantasanti . Accantasanti vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ ayaṃ accantasanti. {94.2} Katamā tadaṅgasanti . paṭhamaṃ jhānaṃ samāpannassa nīvaraṇā santā honti . dutiyaṃ jhānaṃ samāpannassa vitakkavicārā santā honti . tatiyaṃ jhānaṃ samāpannassa pīti santā hoti . catutthaṃ jhānaṃ samāpannassa sukhadukkhā santā honti . ākāsānañcāyatanaṃ samāpannassa rūpasaññā paṭighasaññā nānattasaññā santā honti . Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā santā hoti . ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā santā hoti . nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā santā hoti. Ayaṃ tadaṅgasanti.

--------------------------------------------------------------------------------------------- page88.

{94.3} Katamā sammatisanti 1- . Sammatisanti vuccanti dvāsaṭṭhī diṭṭhigatāni diṭṭhisantiyo . apica sammatisanti imasmiṃ [2]- adhippetā santīti. {94.4} Tannissito kuppapaṭiccasantinti kuppasantiṃ pakuppasantiṃ eritasantiṃ sameritasantiṃ calitasantiṃ ghaṭṭitasantiṃ kappitasantiṃ pakappitasantiṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ santiṃ nissito [3]- allīno upāgato 4- ajjhosito adhimuttoti tannissito kuppapaṭiccasantiṃ. Tenāha bhagavā pakappitā saṅkhatā yassa dhammā purakkhatā santi avīvadātā yadattani passati ānisaṃsaṃ tannissito kuppapaṭiccasantinti. [95] Diṭṭhīnivesā na hi svātivattā dhammesu niccheyya samuggahītaṃ tasmā naro tesu nivesanesu nirassatī ādiyaticca 5- dhammaṃ. [96] Diṭṭhīnivesā na hi svātivattāti diṭṭhīnivesāti sassato loko idameva saccaṃ moghamaññanti abhinivesapparāmāso diṭṭhinivesanaṃ asassato loko antavā loko anantavā loko taṃ jīvaṃ taṃ sarīraṃ aññaṃ jīvaṃ aññaṃ sarīraṃ hoti tathāgato @Footnote: 1 Po. Ma. sammutisanti. sabbattha īdisameva. 2 Ma. Yu. atthe. @3 Ma. asito Yu. āsito. 4 Ma. upagato. 5 Ma. ādiyatī ca.

--------------------------------------------------------------------------------------------- page89.

Parammaraṇā na hoti tathāgato parammaraṇā hoti ca na ca hoti tathāgato parammaraṇā neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti abhinivesapparāmāso diṭṭhinivesananti diṭṭhīnivesā . na hi svātivattāti [1]- durativattā duttarā duppatarā dussamatikkamā dubbītivattāti diṭṭhīnivesā na hi svātivattā. [97] Dhammesu niccheyya samuggahītanti dhammesūti dvāsaṭṭhidiṭṭhigatesu. Niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā [2]- odhiggāho vilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparītanti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttanti dhammesu niccheyya samuggahītaṃ. [98] Tasmā naro tesu nivesanesūti tasmāti tasmā taṃkāraṇā taṃhetu taṃpaccayā taṃnidānā . naroti satto naro mānavo poso puggalo jīvo jātu jantu indagū manujo . tesu nivesanesūti tesu diṭṭhinivesanesūti tasmā naro tesu nivesanesu. [99] Nirassatī ādiyaticca dhammanti nirassatīti dvīhi kāraṇehi nirassati paravicchindanāya vā nirassati anabhisambhuṇanto vā nirassati. {99.1} Kathaṃ paravicchindanāya nirassati . paro vicchindati so satthā na sabbaññū dhammo na svākkhāto gaṇo na supaṭipanno @Footnote: 1 Po. Ma. diṭṭhīnivesā na hi svātivattā. 2 Ma. Yu. samuggahītanti nivesanesu.

--------------------------------------------------------------------------------------------- page90.

Diṭṭhi na bhaddikā paṭipadā na supaññattā maggo na niyyāniko natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā na tattha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā hīnā nihīnā omakā lāmakā jatukkā 1- parittāti . evaṃ paro vicchindati . evaṃ vicchindiyamāno satthāraṃ nirassati dhammakkhānaṃ nirassati gaṇaṃ nirassati diṭṭhiṃ nirassati paṭipadaṃ nirassati maggaṃ nirassati . evaṃ paravicchindanāya nirassati. {99.2} Kathaṃ anabhisambhuṇanto nirassati . sīlaṃ anabhisambhuṇanto sīlaṃ nirassati vattaṃ anabhisambhuṇanto vattaṃ nirassati sīlavattaṃ 2- anabhisambhuṇanto sīlavattaṃ nirassati. Evaṃ anabhisambhuṇanto nirassati. {99.3} Ādiyaticca dhammanti satthāraṃ gaṇhāti dhammakkhānaṃ gaṇhāti gaṇaṃ gaṇhāti diṭṭhiṃ gaṇhāti paṭipadaṃ gaṇhāti maggaṃ gaṇhāti parāmasati abhinivisatīti nirassatī ādiyaticca dhammaṃ. Tenāha bhagavā diṭṭhīnivesā na hi svātivattā dhammesu niccheyya samuggahītaṃ tasmā naro tesu nivesanesu nirassatī ādiyaticca dhammanti. [100] Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu @Footnote: 1 Ma. chatukkā. 2 Ma. sīlabbataṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page91.

Māyañca mānañca pahāya dhono sa kena gaccheyya anūpayo so. [101] Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesūti dhonoti dhonā vuccati paññā yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Kiṃkāraṇā dhonā vuccati paññā. {101.1} Tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca . vacīduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca . Manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca . rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca. Doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Taṃkāraṇā dhonā vuccati paññā. {101.2} Athavā sammādiṭṭhiyā micchādiṭṭhi dhutā ca

--------------------------------------------------------------------------------------------- page92.

Dhotā ca sandhotā ca niddhotā ca . sammāsaṅkappena micchā saṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca. Sammāvācāya micchāvācā dhutā ca . sammākammantena micchākammanto dhuto ca . Sammāājīvena micchāājīvo dhuto ca . Sammāvāyāmena micchāvāyāmo dhuto ca . sammāsatiyā micchāsati dhutā ca. Sammāsamādhinā micchāsamādhi dhuto ca . sammāñāṇena micchāñāṇaṃ dhutañca . sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca. {101.3} Athavā ariyena aṭṭhaṅgikena maggena sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti dhono . kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. {101.4} Loketi apāyaloke .pe. Āyatanaloke. Pakappanāti 1- dve pakappanā taṇhāpakappanā ca diṭṭhipakappanā ca .pe. ayaṃ taṇhāpakappanā .pe. ayaṃ diṭṭhipakappanā . bhavābhavesūti bhavābhave kammabhave punabbhave kāmabhave kammabhave kāmabhave punabbhave rūpabhave kammabhave rūpabhave punabbhave arūpabhave kammabhave arūpabhave @Footnote: 1 Ma. pakappitāti.

--------------------------------------------------------------------------------------------- page93.

Punabbhave punappunaṃ 1- bhave punappunaṃ gatiyā punappunaṃ upapattiyā punappunaṃ paṭisandhiyā punappunaṃ attabhāvābhinibbattiyā . dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesūti dhonassa kuhiñci loke bhavābhavesu ca kappitā pakappitā abhisaṅkhatā saṇṭhapitā diṭṭhi natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu. [102] Māyañca mānañca pahāya dhonoti māyā vuccati vañcanikā cariyā . idhekacco kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati mā maṃ jaññāti icchati mā maṃ jaññāti saṅkappeti mā maṃ jaññāti vācaṃ bhāsati mā maṃ jaññāti kāyena parakkamati. Yā evarūpā māyā māyāvitā accasarā vañcanā nikati nikiraṇā pariharaṇā guhaṇā pariguhaṇā chādanā paricchādanā anuttānikammaṃ anāvikammaṃ vocchādanā pāpakiriyā ayaṃ vuccati māyā. {102.1} Mānoti ekavidhena māno yā cittassa uṇṇati . Duvidhena māno attukkaṃsanamāno paravambhanamāno . tividhena māno seyyohamasmīti māno sadisohamasmīti māno hīnohamasmīti māno . @Footnote: 1 Po. Ma. punappuna. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page94.

Catubbidhena māno lābhena mānaṃ janeti yasena mānaṃ janeti pasaṃsāya mānaṃ janeti sukhena mānaṃ janeti . pañcavidhena māno lābhimhi manāpikānaṃ rūpānanti mānaṃ janeti lābhimhi manāpikānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānanti mānaṃ janeti . chabbidhena māno cakkhusampadāya mānaṃ janeti sotasampadāya mānaṃ janeti ghānasampadāya jivhāsampadāya kāyasampadāya manosampadāya mānaṃ janeti . Sattavidhena māno māno atimāno mānātimāno omāno adhimāno asmimāno micchāmāno. {102.2} Aṭṭhavidhena māno lābhena mānaṃ janeti alābhena omānaṃ janeti yasena mānaṃ janeti ayasena omānaṃ janeti pasaṃsāya mānaṃ janeti nindāya omānaṃ janeti sukhena mānaṃ janeti dukkhena omānaṃ janeti. Navavidhena māno seyyassa seyyohamasmīti māno seyyassa sadisohamasmīti māno seyyassa hīnohamasmīti māno sadisassa seyyohamasmīti māno sadisassa sadisohamasmīti māno sadisassa hīnohamasmīti māno hīnassa seyyohamasmīti māno hīnassa sadisohamasmīti māno hīnassa hīnohamasmīti māno . dasavidhena māno idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtikena 1- vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā . @Footnote: 1 Ma. kolaputtiyena.

--------------------------------------------------------------------------------------------- page95.

Yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇamo 1- dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati māno. {102.3} Māyañca mānañca pahāya dhonoti [2]- māyañca mānañca pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgametvāti māyañca mānañca pahāya dhono. [103] Sa kena gaccheyya anūpayo soti upayoti 3- dve upayā taṇhūpayo ca diṭṭhūpayo ca .pe. ayaṃ taṇhūpayo .pe. Ayaṃ diṭṭhūpayo . tassa taṇhūpayo pahīno diṭṭhūpayo paṭinissaṭṭho taṇhūpayassa pahīnattā diṭṭhūpayassa paṭinissaṭṭhattā anūpayo . So 4- kena rāgena gaccheyya kena dosena gaccheyya kena mohena gaccheyya kena mānena gaccheyya kāya diṭṭhiyā gaccheyya kena uddhaccena gaccheyya kāya vicikicchāya gaccheyya kehi anusayehi gaccheyya rattoti vā duṭṭhoti vā mūḷhoti vā vinibandhoti 5- vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. {103.1} Te abhisaṅkhārā pahīnā abhisaṅkhārānaṃ pahīnattā gatiyo kena gaccheyya nerayikoti vā tiracchānayonikoti vā pittivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā . so hetu natthi paccayo natthi kāraṇaṃ natthi yena gaccheyyāti sa kena gaccheyya anūpayo so. Tenāha bhagavā @Footnote: 1 Ma. unnāmo. 2 Ma. dhono. 3 Ma. upayāti. sabbattha īdisameva. @4 Po. Ma. puggalo. 5 Po. Ma. vinibaddhoti.

--------------------------------------------------------------------------------------------- page96.

Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu māyañca mānañca pahāya dhono sa kena gaccheyya anūpayo soti. [104] Upayo hi dhammesu upeti vādaṃ anūpayaṃ kena kathaṃ vadeyya attaṃ 1- nirattaṃ na hi tassa atthi adhosi so diṭṭhimidheva sabbaṃ. [105] Upayo hi dhammesu upeti vādanti upayoti dve upayā taṇhūpayo ca diṭṭhūpayo ca .pe. ayaṃ taṇhūpayo .pe. Ayaṃ diṭṭhūpayo. Tassa taṇhūpayo appahīno diṭṭhūpayo appaṭinissaṭṭho taṇhūpayassa appahīnattā diṭṭhūpayassa appaṭinissaṭṭhattā dhammesu vādaṃ upeti rattoti vā duṭṭhoti vā mūḷhoti vā vinibandhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā appahīnā abhisaṅkhārānaṃ appahīnattā gatiyā vādaṃ upeti nerayikoti vā tiracchānayonikoti vā pittivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā vādaṃ upeti upagacchati gaṇhāti parāmasati abhinivisatīti upayo hi dhammesu upeti vādaṃ. @Footnote: 1 Ma. attā nirattā.

--------------------------------------------------------------------------------------------- page97.

[106] Anūpayaṃ kena kathaṃ vadeyyāti upayoti dve upayā taṇhūpayo ca diṭṭhūpayo ca .pe. ayaṃ taṇhūpayo .pe. ayaṃ diṭṭhūpayo . tassa taṇhūpayo pahīno diṭṭhūpayo paṭinissaṭṭho taṇhūpayassa pahīnattā diṭṭhūpayassa paṭinissaṭṭhattā anūpayaṃ [1]- kena rāgena vadeyya kena dosena vadeyya kena mohena vadeyya kena mānena vadeyya kāya diṭṭhiyā vadeyya kena uddhaccena vadeyya kāya vicikicchāya vadeyya kehi anusayehi vadeyya rattoti vā duṭṭhoti vā mūḷhoti vā vinibandhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā . Te abhisaṅkhārā pahīnā abhisaṅkhārānaṃ pahīnattā gatiyo kena vadeyya nerayikoti vā .pe. nevasaññīnāsaññīti vā . so hetu natthi paccayo natthi kāraṇaṃ natthi yena vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti anūpayaṃ kena kathaṃ vadeyya. [107] Attaṃ nirattaṃ na hi tassa atthīti attāti sassatadiṭṭhi 2- natthi nirattāti ucchedadiṭṭhi natthi attāti gahitaṃ natthi nirattāti muñcitabbaṃ natthi . yassatthi gahitaṃ tassatthi muñcitabbaṃ yassatthi muñcitabbaṃ tassatthi gahitaṃ . gahaṇamuñcanaṃ 3- samatikkanto arahā vuḍḍhiparihāniṃ vītivatto . so vuṭṭhavāso ciṇṇacaraṇo .pe. Natthi tassa punabbhavoti attaṃ nirattaṃ na hi tassa atthi. [108] Adhosi so diṭṭhimidheva sabbanti tassa dvāsaṭṭhī @Footnote: 1 Ma. puggalaṃ. 2 Ma. attānudiṭṭhi. 3 Ma. gahaṇaṃ muñcanā.

--------------------------------------------------------------------------------------------- page98.

Diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni . so sabbaṃ diṭṭhigataṃ idheva adhosi dhuni sandhuni niddhuni pajahi vinodesi byantīakāsi anabhāvaṅgamesīti adhosi so diṭṭhimidheva sabbaṃ. Tenāha bhagavā upayo hi dhammesu upeti vādaṃ anūpayaṃ kena kathaṃ vadeyya attaṃ nirattaṃ na hi tassa atthi adhosi so diṭṭhimidheva sabbanti. Tatiyo duṭṭhaṭṭhakasuttaniddeso niṭṭhito. ---------------


             The Pali Tipitaka in Roman Character Volume 29 page 72-98. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=70&items=39&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=70&items=39&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=70&items=39&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=70&items=39&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=70              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=4345              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=4345              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :