ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [68]   Abbūḷhasallo   caramappamattoti   sallanti   satta  sallāni
rāgasallaṃ    dosasallaṃ    mohasallaṃ    mānasallaṃ    diṭṭhisallaṃ   sokasallaṃ
kathaṃkathāsallaṃ    .   yassetāni   sallāni   1-   pahīnāni   samucchinnāni
vūpasantāni       paṭippassaddhāni       abhabbuppattikāni      ñāṇagginā
daḍḍhāni  so  vuccati  abbūḷhasallo  abbūhitasallo  2- [3]- uddhaṭasallo
samuddhaṭasallo      uppāṭitasallo      samuppāṭitasallo      cattasallo
vantasallo     muttasallo    pahīnasallo    paṭinissaṭṭhasallo    nicchāto
nibbuto    sītibhūto    sukhapaṭisaṃvedī    brahmabhūtena    attanā   viharatīti
abbūḷhasallo.
     {68.1}  Caranti  caranto viharanto iriyanto vattento pālento
yapento  yāpento  .  appamattoti  sakkaccakārī sātaccakārī aṭṭhitakārī
anolīnavuttiko   anikkhittacchando   anikkhittadhuro   kusalesu   dhammesu .
Kathāhaṃ   aparipūraṃ   vā   sīlakkhandhaṃ   paripūreyyaṃ   paripūraṃ  vā  sīlakkhandhaṃ
@Footnote: 1 Ma. ayaṃ pāṭho puṃliṅgo dissati. ito paraṃ īdisameva. 2 Yu. abbūḷhitasallo.
@3 Po. apahitasallo Yu. pahatasallo.
Tattha   tattha  paññāya  anuggaṇheyyanti  yo  tattha  chando  ca  vāyāmo
ca    ussāho   ca   ussoḷhī   ca   appaṭivānī   ca   satisampajaññañca
ātappaṃ   padhānaṃ   adhiṭṭhānaṃ  anuyogo  appamādo  kusalesu  dhammesu .
Kathāhaṃ   aparipūraṃ  vā  samādhikkhandhaṃ  paripūreyyaṃ  paripūraṃ  vā  samādhikkhandhaṃ
tattha tattha paññāya anuggaṇheyyanti .pe. Kusalesu dhammesu.
     {68.2}  Kathāhaṃ  aparipūraṃ  vā  paññākkhandhaṃ  [1]-  vimuttikkhandhaṃ
vimuttiñāṇadassanakkhandhaṃ   paripūreyyaṃ   paripūraṃ   vā   vimuttiñāṇadassanakkhandhaṃ
tattha   tattha  paññāya  anuggaṇheyyanti  yo  tattha  chando  ca  vāyāmo
ca   ussāho  ca  ussoḷhī  ca  appaṭivānī  ca  satisampajaññañca  ātappaṃ
padhānaṃ   adhiṭṭhānaṃ   anuyogo   appamādo  kusalesu  dhammesu  .  kathāhaṃ
apariññātaṃ   vā   dukkhaṃ  parijāneyyaṃ  appahīne  vā  kilese  pajaheyyaṃ
abhāvitaṃ  vā  maggaṃ  bhāveyyaṃ  asacchikataṃ  vā  nirodhaṃ  sacchikareyyanti yo
tattha  chando  ca  vāyāmo  ca  ussāho  ca  ussoḷhī  ca appaṭivānī ca
satisampajaññañca    ātappaṃ    padhānaṃ   adhiṭṭhānaṃ   anuyogo   appamādo
kusalesu dhammesūti abbūḷhasallo caramappamatto.



             The Pali Tipitaka in Roman Character Volume 29 page 69-70. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=68&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=68&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=68&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=68&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=68              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=2055              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=2055              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :