ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
               Ekādasamo kalahavivādasuttaniddeso
     [441] Kuto pahūtā kalahā vivādā
                      paridevasokā sahamaccharā ca
                      mānātimānā sahapesuṇā ca
                      kuto pahūtā te tadiṅgha brūhi.
     [442]  Kuto  pahūtā  kalahā  vivādāti kalahoti ekena ākārena
kalahopi   vivādopi   taññeva   yo  kalaho  so  vivādo  yo  vivādo
so   kalaho   .  athavā  aparena  ākārena  vivādo  vuccati  kalahassa
pubbabhāgo    vivādo    .   rājānopi   rājūhi   vivadanti   khattiyāpi
khattiyehi    vivadanti    brāhmaṇāpi    brāhmaṇehi   vivadanti   gahapatīpi
gahapatīhi    vivadanti    mātāpi    puttena   vivadati   puttopi   mātarā
vivadati   pitāpi   puttena   vivadati   puttopi   pitarā   vivadati  bhātāpi
bhātarā   vivadati   bhaginīpi   bhaginiyā   vivadati   bhātāpi  bhaginiyā  vivadati
bhaginīpi   bhātarā   vivadati  sahāyopi  sahāyena  vivadati  ayaṃ  vivādo .
Katamo   kalaho   .   āgārikā   randhapasutā   kāyena  vācāya  kalahaṃ
karonti   pabbajitā   āpattiṃ   āpajjantā   kāyena   vācāya   kalahaṃ
karonti   ayaṃ   kalaho   .   kuto   pahūtā   kalahā  vivādāti  kalahā
ca   vivādā   ca   kuto   pahūtā  kuto  jātā  kuto  sañjātā  kuto
nibbattā   kuto   abhinibbattā   kuto   pātubhūtā   kiṃnidānā  kiṃsamudayā
kiṃjātikā   kiṃpabhavāti   kalahassa   ca   vivādassa   ca  mūlaṃ  pucchati  hetuṃ
Pucchati    nidānaṃ   pucchati   sambhavaṃ   pucchati   pabhavaṃ   pucchati   samuṭṭhānaṃ
pucchati   āhāraṃ   pucchati   ārammaṇaṃ   pucchati   paccayaṃ   pucchati  samudayaṃ
pucchati    papucchati    yācati    ajjhesati    pasādetīti   kuto   pahūtā
kalahā vivādā.



             The Pali Tipitaka in Roman Character Volume 29 page 305-306. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=442&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=442&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=442&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=442&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=442              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8151              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8151              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :