ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [373]   Saññañca   diṭṭhiñca   ye   aggahesuṃ   te   ghaṭṭayantā
vicaranti    loketi    ye   saññaṃ   gaṇhanti   kāmasaññaṃ   byāpādasaññaṃ
vihiṃsāsaññaṃ   te   saññāvasena   ghaṭṭenti   saṅghaṭṭenti  .  rājānopi
rājūhi     vivadanti    khattiyāpi    khattiyehi    vivadanti    brāhmaṇāpi
@Footnote: 1 Po. Ma. ghaṭṭamānā. 2 Ma. Yu. sabbattha casaddo atthi.
Brāhmaṇehi     vivadanti     gahapatīpi    gahapatīhi    vivadanti    mātāpi
puttena   vivadati   puttopi   mātarā   vivadati   pitāpi  puttena  vivadati
puttopi   pitarā   vivadati   bhātāpi   bhātarā   vivadati  bhaginīpi  bhaginiyā
vivadati   bhātāpi   bhaginiyā   vivadati   bhaginīpi  bhātarā  vivadati  sahāyopi
sahāyena vivadati.
     {373.1}    Te    tattha    kalahaviggahavivādāpannā   aññamaññaṃ
pāṇīhipi    upakkamanti    leḍḍūhipi   upakkamanti   daṇḍehipi   upakkamanti
satthehipi   upakkamanti   .   te  tattha  maraṇampi  nigacchanti  maraṇamattampi
dukkhaṃ . Ye diṭṭhiṃ gaṇhanti sassato lokoti vā .pe. Neva hoti na na hoti
tathāgato   parammaraṇāti   vā   te   diṭṭhivasena  ghaṭṭenti  saṅghaṭṭenti
satthārato   satthāraṃ   ghaṭṭenti   dhammakkhānato   dhammakkhānaṃ   ghaṭṭenti
gaṇato   gaṇaṃ   ghaṭṭenti   diṭṭhiyā   diṭṭhiṃ   ghaṭṭenti  paṭipadāya  paṭipadaṃ
ghaṭṭenti maggato maggaṃ ghaṭṭenti.
     {373.2}  Athavā  te  vivadanti  kalahaṃ  karonti  bhaṇḍanaṃ  karonti
viggahaṃ  karonti  vivādaṃ  karonti  medhagaṃ  karonti  na  tvaṃ  imaṃ dhammavinayaṃ
ājānāsi  .pe.  nibbedhehi  vā  sace  pahosīti  .  tesaṃ abhisaṅkhārā
appahīnā    abhisaṅkhārānaṃ    appahīnattā    gatiyā   ghaṭṭenti   niraye
ghaṭṭenti     tiracchānayoniyā     ghaṭṭenti     pittivisaye    ghaṭṭenti
manussaloke   ghaṭṭenti   devaloke   ghaṭṭenti  gatiyā  gatiṃ  upapattiyā
upapattiṃ    paṭisandhiyā    paṭisandhiṃ    bhavena    bhavaṃ   saṃsārena   saṃsāraṃ
Vaṭṭena   vaṭṭaṃ   ghaṭṭenti   saṅghaṭṭenti   ghaṭṭentā   caranti  viharanti
iriyanti  vattenti  pālenti  yapenti  yāpenti  .  loketi apāyaloke
manussaloke   devaloke  khandhaloke  dhātuloke  āyatanaloketi  saññañca
diṭṭhiñca ye aggahesuṃ te ghaṭṭayantā vicaranti loke. Tenāha bhagavā
                 saññāvirattassa na santi ganthā
                 paññāvimuttassa na santi mohā
                 saññañca diṭṭhiñca ye aggahesuṃ
                 te ghaṭṭayantā vicaranti loketi.
             Navamo māgandiyasuttaniddeso niṭṭhito.
                           ---------------



             The Pali Tipitaka in Roman Character Volume 29 page 248-250. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=373&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=373&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=373&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=373&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=373              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=6967              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=6967              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :