ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [321] Disvāna taṇhaṃ aratiñca 1- rāgaṃ
                      nāhosi chando api methunasmiṃ
                      kimevidaṃ muttakarīsapuṇṇaṃ
                      pādāpi naṃ samphusituṃ na icche.
     [322]   Disvāna   taṇhaṃ   aratiñca   rāgaṃ  nāhosi  chando  api
methunasminti     taṇhañca    aratiñca    rāgañca    māradhītaro    disvā
passitvā   methunadhamme   chando  vā  rāgo  vā  pemaṃ  vā  nāhosīti
disvāna taṇhaṃ aratiñca rāgaṃ nāhosi chando api methunasmiṃ.
     [323]  Kimevidaṃ  muttakarīsapuṇṇaṃ  pādāpi  naṃ  samphusituṃ  na  iccheti
kimevidaṃ    sarīraṃ    muttapuṇṇaṃ   karīsapuṇṇaṃ   semhapuṇṇaṃ   rudhirapuṇṇaṃ   2-
aṭṭhisaṅghāṭaṃ     nhārusambandhaṃ    rudhiramaṃsāvalepanaṃ    cammāvinaddhaṃ    3-
chaviyā   paṭicchannaṃ   chiddāvachiddaṃ   ugghariṃ   4-   pagghariṃ  kimisaṅghanisevitaṃ
nānākalimalaparipūraṃ   pādena   akkamituṃ  na  iccheyyaṃ  kuto  pana  saṃvāso
vā   samāgamo   vāti   kimevidaṃ   muttakarīsapuṇṇaṃ   pādāpi  naṃ  samphusituṃ
na icche. [5]- Tenāha bhagavā
                      disvāna taṇhaṃ aratiñca rāgaṃ
                      nāhosi chando api methunasmiṃ
@Footnote: 1 Ma. ragañca. 2 Ma. ruhirapuṇuṇaṃ. 3 cammāvanaddhantipi pāṭho.
@4 Ma. uggharantaṃ paggharantaṃ. 5 Po. Ma. Yu. anacchariyañcetaṃ manusso dibbe
@kāme patthayanto mānusake kāme na iccheyya mānusake vā kāme patthayanto
@dibbe kāme na iccheyya yaṃ tvaṃ ubhopi na icchasi na sādiyasi na patthesi na pihesi
@nābhijappasi kiṃ te dassanaṃ katamāya tvaṃ diṭṭhiyā samannāgatoti pucchatīti.
                      Kimevidaṃ muttakarīsapuṇṇaṃ
                      pādāpi naṃ samphusituṃ na iccheti.
     [324] Etādisañce ratanaṃ na icchasi
                      nāriṃ narindehi bahūhi patthitaṃ
                      diṭṭhigataṃ sīlavatānujīvitaṃ 1-
                      bhavūpapattiñca vadesi kīdisaṃ.
     [325] Idaṃ vadāmīti na tassa hoti (māgandiyāti bhagavā)
                      dhammesu niccheyya samuggahītaṃ
                      passañca diṭṭhīsu anuggahāya
                      ajjhattasantiṃ pacinaṃ adassaṃ.
     [326]  Idaṃ  vadāmīti  na  tassa  hotīti  idaṃ  vadāmīti  idaṃ vadāmi
etaṃ  vadāmi  ettakaṃ  vadāmi  ettāvatā  vadāmi  idaṃ  diṭṭhigataṃ  vadāmi
sassato   lokoti   vā   .pe.   neva  hoti  na  na  hoti  tathāgato
parammaraṇāti   vāti   .   na  tassa  hotīti  na  mayhaṃ  hotīti  2-  idaṃ
vadāmīti   na   tassa   hoti   .   māgandiyāti   bhagavā   taṃ  brāhmaṇaṃ
nāmena    ālapati    .    bhagavāti   gāravādhivacanaṃ   .pe.   sacchikā
paññatti yadidaṃ bhagavāti māgandiyāti bhagavā.
     [327]   Dhammesu   niccheyya  samuggahītanti  dhammesūti  dvāsaṭṭhiyā
diṭṭhigatesu    .    niccheyyāti    nicchinitvā   vinicchinitvā   vicinitvā
pavicinitvā   tulayitvā  tīrayitvā  vibhāvayitvā  vibhūtaṃ  katvā  odhiggāho
@Footnote: 1 Po. Ma. sīlavataṃ. 2 Po. Ma. na mayhaṃ hoti ettāvatā vadāmīti na tassa hotīti ...
Vilaggāho   varaggāho   koṭṭhāsaggāho   uccayaggāho  samuccayaggāho
idaṃ  saccaṃ  tacchaṃ  tathaṃ  bhūtaṃ  yāthāvaṃ  aviparītanti  gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ
ajjhositaṃ  adhimuttaṃ  natthi  [1]-  na  saṃvijjati  nupalabbhati  pahīnaṃ  samucchinnaṃ
vūpasantaṃ    paṭippassaddhaṃ   abhabbuppattikaṃ   ñāṇagginā   daḍḍhanti   dhammesu
niccheyya samuggahītaṃ.
     [328]  Passañca  diṭṭhīsu  anuggahāyāti  diṭṭhīsu  ādīnavaṃ  passanto
diṭṭhiyo  na  gaṇhāmi  na  parāmasāmi  na  abhinivisāmi  athavā na gaṇhitabbā
na    parāmasitabbā    na   abhinivisitabbāti   evampi   passañca   diṭṭhīsu
anuggahāya   .   athavā   sassato   loko  idameva  saccaṃ  moghamaññanti
diṭṭhagatametaṃ   diṭṭhigahanaṃ   diṭṭhikantāro   diṭṭhivisūkāyikaṃ   diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ   sadukkhaṃ   savighātaṃ   saupāyāsaṃ   sapariḷāhaṃ   na  nibbidāya
na  virāgāya  na  nirodhāya  na  upasamāya  na  abhiññāya  na sambodhāya na
nibbānāya   saṃvattatīti   diṭṭhīsu  ādīnavaṃ  passanto  diṭṭhiyo  na  gaṇhāmi
na   parāmasāmi  na  abhinivisāmi  athavā  na  gaṇhitabbā  na  parāmasitabbā
na abhinivisitabbāti evampi passañca diṭṭhīsu anuggahāya.
     {328.1}   [2]-  Asassato  loko  antavā  loko  anantavā
loko   taṃ   jīvaṃ   taṃ   sarīraṃ  aññaṃ  jīvaṃ  aññaṃ  sarīraṃ  hoti  tathāgato
parammaraṇā    na   hoti   tathāgato   parammaraṇā   hoti   ca   na   ca
hoti   tathāgato   parammaraṇā   neva   hoti   na   na  hoti  tathāgato
parammaraṇā    idameva    saccaṃ    moghamaññanti   diṭṭhigatametaṃ   diṭṭhigahanaṃ
@Footnote: 1 Ma. na santi .  2 Po. Ma. athavā.
Diṭṭhikantāro   diṭṭhivisūkāyikaṃ   diṭṭhivipphanditaṃ   diṭṭhisaññojanaṃ   sadukkhaṃ
savighātaṃ  saupāyāsaṃ  sapariḷāhaṃ  na  nibbidāya  na  virāgāya  na  nirodhāya
na   upasamāya   na   abhiññāya  na  sambodhāya  na  nibbānāya  saṃvattatīti
diṭṭhīsu   ādīnavaṃ   passanto   diṭṭhiyo   na   gaṇhāmi   na   parāmasāmi
na    abhinivisāmi    athavā    na   gaṇhitabbā   na   parāmasitabbā   na
abhinivisitabbāti    evampi   passañca   diṭṭhīsu   anuggahāya   .   athavā
imā  diṭṭhiyo  evaṃgahitā  evaṃparāmaṭṭhā  evaṃgatikā  bhavanti  1-  evaṃ
abhisamparāyāti   diṭṭhīsu   ādīnavaṃ   passanto   diṭṭhiyo  na  gaṇhāmi  na
parāmasāmi   na   abhinivisāmi   athavā   na  gaṇhitabbā  na  parāmasitabbā
na abhinivisitabbāti evampi passañca diṭṭhīsu anuggahāya.
     {328.2}  Athavā  imā  diṭṭhiyo  nirayasaṃvattanikā  tiracchānayoni-
saṃvattanikā   pittivisayasaṃvattanikāti   diṭṭhīsu   ādīnavaṃ  passanto  diṭṭhiyo
na   gaṇhāmi   na   parāmasāmi   nābhinivisāmi  athavā  na  gaṇhitabbā  na
parāmasitabbā   nābhinivisitabbāti  evampi  passañca  diṭṭhīsu  anuggahāya .
Athavā   imā   diṭṭhiyo   aniccā   saṅkhatā  paṭiccasamuppannā  khayadhammā
vayadhammā  virāgadhammā  nirodhadhammāti  diṭṭhīsu  ādīnavaṃ  passanto  diṭṭhiyo
na   gaṇhāmi   na   parāmasāmi   nābhinivisāmi  athavā  na  gaṇhitabbā  na
parāmasitabbā nābhinivisitabbāti evampi passañca diṭṭhīsu anuggahāya.
     [329]   Ajjhattasantiṃ   pacinaṃ  adassanti  [2]-  ajjhattaṃ  rāgassa
santiṃ    dosassa    santiṃ    mohassa    santiṃ    kodhassa    upanāhassa
@Footnote: 1 Ma. bhavissanti. 2 Ma. ajjhattasantiṃ. Yu. ajjhattaṃ santiṃ.
Makkhassa    paḷāsassa    issāya    macchariyassa    māyāya   sāṭheyyassa
thambhassa     sārambhassa    mānassa    atimānassa    madassa    pamādassa
sabbakilesānaṃ      sabbaduccaritānaṃ      sabbadarathānaṃ      sabbapariḷāhānaṃ
sabbasantāpānaṃ   sabbākusalābhisaṅkhārānaṃ   santiṃ   [1]-  vūpasantiṃ  nibbutiṃ
paṭippassaddhiṃ  [2]-  .  pacinanti  pacinanto  vicinanto pavicinanto tulayanto
tīrayanto   vibhāvayanto   vibhūtaṃ   karonto   sabbe  saṅkhārā  aniccāti
pacinanto   vicinanto  pavicinanto  tulayanto  tīrayanto  vibhāvayanto  vibhūtaṃ
karonto   sabbe   saṅkhārā  dukkhāti  sabbe  dhammā  anattāti  .pe.
Yaṅkiñci    samudayadhammaṃ    sabbantaṃ   nirodhadhammanti   pacinanto   vicinanto
pavicinanto   tulayanto   tīrayanto   vibhāvayanto   vibhūtaṃ   karonto  .
Adassanti   adassaṃ   adakkhiṃ   passiṃ   3-  paṭivijjhinti  ajjhattasantiṃ  pacinaṃ
adassaṃ. Tenāha bhagavā
                      idaṃ vadāmīti na tassa hoti (māgandiyāti bhagavā)
                      dhammesu niccheyya samuggahītaṃ
                      passañca diṭṭhīsu anuggahāya
                      ajjhattasantiṃ pacinaṃ adassanti.
     [330] Vinicchayā yāni pakappitāni (iti māgandiyo)
                      te ve munī brūsi anuggahāya
                      ajjhattasantīti yametamatthaṃ
                      kathaṃ nu dhīrehi paveditantaṃ.
@Footnote: 1 Po. Ma. upasantiṃ. 2 Po. Ma. santiṃ. 3 Ma. apassiṃ.
     [331]    Vinicchayā   yāni   pakappitānīti   vinicchayāni   vuccanti
dvāsaṭṭhī   diṭṭhigatāni   [1]-   .   pakappitānīti   kappitā  abhisaṅkhatā
saṇṭhapitātipi   pakappitā   .   athavā  aniccā  saṅkhatā  paṭiccasamuppannā
khayadhammā    vayadhammā    virāgadhammā    nirodhadhammā   vipariṇāmadhammātipi
pakappitāti   vinicchayā   yāni   pakappitāni   .  iti  māgandiyoti  itīti
padasandhi    .pe.   padānupubbatāmetaṃ   itīti   .   māgandiyoti   tassa
brāhmaṇassa nāmaṃ saṅkhā samaññā [2]- vohāroti iti māgandiyo.
     [332]  Te  ve  munī  brūsi anuggahāya ajjhattasantīti yametamatthanti
te   veti  dvāsaṭṭhī  diṭṭhigatāni  .  munīti  monaṃ  vuccati  ñāṇaṃ  .pe.
Saṅgajālamaticca   so  munīti  .  anuggahāyāti  diṭṭhīsu  ādīnavaṃ  passanto
diṭṭhiyo   na   gaṇhāmi   na   parāmasāmi  nābhinivisāmīti  paggaṇhāsi  3-
ajjhattasantīti  ca  bhaṇasi  .  yametamatthanti  yaṃ  paramatthanti  te  ve  munī
brūsi anuggahāya ajjhattasantīti yametamatthaṃ.
     [333]   Kathaṃ   nu   dhīrehi   paveditantanti   kathannūti  saṃsayapucchā
vimatipucchā   dveḷhakapucchā   anekaṃsapucchā   evaṃ   nu   kho   na   nu
kho   kinnu  kho  kathaṃ  nu  khoti  kathaṃ  nu  .  dhīrehīti  [4]-  paṇḍitehi
paññavantehi     buddhimantehi     ñāṇīhi     vibhāvīhi    medhāvīhi   .
Paveditanti    veditaṃ   paveditaṃ   ācikkhitaṃ   desitaṃ   paññapitaṃ   paṭṭhapitaṃ
vivaritaṃ     vibhajitaṃ     uttānīkataṃ    pakāsitanti    kathaṃ    nu    dhīrehi
paveditantaṃ. Tenāha bhagavā
@Footnote: 1 Ma. Yu. diṭṭhivinicchayā. 2 Ma. paññatti. 3 Ma. ca bhaṇasi. 4 Ma. dhīrehi.
                      Vinicchayā yāni pakappitāni (iti māgandiyo)
                      te ve munī brūsi anuggahāya
                      ajjhattasantīti yametamatthaṃ
                      kathaṃ nu dhīrehi paveditantanti.
     [334] Na diṭṭhiyā na sutiyā na ñāṇena (māgandiyāti bhagavā)
                      sīlabbatenāpi na suddhimāha
                      adiṭṭhiyā assutiyā añāṇā
                      asīlatā abbatā nopi tena
                      ete ca nissajja anuggahāya
                      santo anissāya bhavaṃ na jappe.
     [335]   Na  diṭṭhiyā  na  sutiyā  na  ñāṇenāti  diṭṭhenapi  suddhiṃ
visuddhiṃ   parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ  nāha  na  kathesi  na  bhaṇasi
na   dīpayasi   na   voharasi   .   sutenapi  suddhiṃ  visuddhiṃ  parisuddhiṃ  muttiṃ
vimuttiṃ  parimuttiṃ  nāha  na  kathesi  na  bhaṇasi  na  dīpayasi  na  voharasi .
Diṭṭhasutenapi   suddhiṃ   visuddhiṃ   parisuddhiṃ   muttiṃ  vimuttiṃ  parimuttiṃ  nāha
na  kathesi  na  bhaṇasi  na  dīpayasi  na  voharasi  .  ñāṇenapi  suddhiṃ visuddhiṃ
parisuddhiṃ   muttiṃ  vimuttiṃ  parimuttiṃ  nāha  na  kathesi  na  bhaṇasi  na  dīpayasi
na  voharasīti  na  diṭṭhiyā  na  sutiyā  na  ñāṇena . Māgandiyāti bhagavā
taṃ   brāhmaṇaṃ   nāmena   ālapati   .   bhagavāti  gāravādhivacanaṃ  .pe.
Sacchikā paññatti yadidaṃ bhagavāti māgandiyāti bhagavā.
     [336]   Sīlabbatenāpi   na   suddhimāhāti  sīlenapi  suddhiṃ  visuddhiṃ
parisuddhiṃ   muttiṃ  vimuttiṃ  parimuttiṃ  nāha  na  kathesi  na  bhaṇasi  na  dīpayasi
na  voharasi  .  vattenapi  suddhiṃ  visuddhiṃ  parisuddhiṃ  muttiṃ  vimuttiṃ parimuttiṃ
nāha  na  kathesi  na  bhaṇasi  na  dīpayasi  na  voharasi . Sīlabbatenapi suddhiṃ
visuddhiṃ   parisuddhiṃ  muttiṃ  vimuttiṃ  parimuttiṃ  nāha  na  kathesi  na  bhaṇasi  na
dīpayasi na voharasīti sīlabbatenāpi na suddhimāha.
     [337]   Adiṭṭhiyā   assutiyā   añāṇā  asīlatā  abbatā  nopi
tenāti    diṭṭhipi   icchitabbā   dasavatthukā   sammādiṭṭhi   atthi   dinnaṃ
atthi   yiṭṭhaṃ   atthi   hutaṃ   atthi  sukatadukkaṭānaṃ  kammānaṃ  phalaṃ  vipāko
atthi  ayaṃ  loko  atthi  paro  loko  atthi  mātā  atthi  pitā  atthi
sattā    opapātikā    atthi    loke    samaṇabrāhmaṇā   sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   .   savanampi  icchitabbaṃ  parato  ghoso  suttaṃ
geyyaṃ  veyyākaraṇaṃ  gāthā  udānaṃ  itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ.
Ñāṇampi    icchitabbaṃ    kammassakatañāṇaṃ   saccānulomikañāṇaṃ   abhiññāñāṇaṃ
samāpattiñāṇaṃ   .   sīlampi   icchitabbaṃ   pāṭimokkhasaṃvaro   .   vattampi
icchitabbaṃ    aṭṭha   dhutaṅgāni   āraññikaṅgaṃ   piṇḍapātikaṅgaṃ   paṃsukūlikaṅgaṃ
tecīvarikaṅgaṃ      sapadānacārikaṅgaṃ     khalupacchābhattikaṅgaṃ     nesajjikaṅgaṃ
yathāsanthatikaṅgaṃ   .   adiṭṭhiyā   assutiyā   añāṇā   asīlatā  abbatā
Nopi    tenāti    napi    sammādiṭṭhimattena   napi   savanamattena   napi
ñāṇamattena   napi   sīlamattena   napi   vattamattena   ajjhattasantippatto
hoti   napi   vinā   etehi   dhammehi   ajjhattasantiṃ   pāpuṇāti  apica
sambhārā   ime   dhammā   honti  ajjhattasantiṃ  pāpuṇituṃ  adhigantuṃ  phusituṃ
sacchikātunti    adiṭṭhiyā    assutiyā    añāṇā    asīlatā    abbatā
nopi tena.
     [338]  Ete  ca  nissajja anuggahāyāti etehi 1- kaṇhapakkhikānaṃ
dhammānaṃ   samugghātato   pahānaṃ   icchitabbaṃ   .   tedhātukesu   kusalesu
dhammesu    atammayatā    icchitabbā   .   yato   kaṇhapakkhikā   dhammā
samugghātappahānena    pahīnā    honti    ucchinnamūlā    tālāvatthukatā
anabhāvaṅgatā   āyatiṃ  anuppādadhammā  tedhātukesu  ca  kusalesu  dhammesu
atammayatā   hoti   ettāvatāpi  na  gaṇhāti  na  parāmasati  nābhinivisati
athavā     na     gaṇhitabbā    na    parāmasitabbā    nābhinivisitabbāti
evampi  ete  ca  nissajja  anuggahāya  .  yato  taṇhā  ca  diṭṭhi  ca
māno   ca   pahīnā   honti  ucchinnamūlā  tālāvatthukatā  anabhāvaṅgatā
āyatiṃ    anuppādadhammā   ettāvatāpi   na   gaṇhāti   na   parāmasati
nābhinivisatīti   evampi   ete   ca   nissajja   anuggahāya   .   yato
puññābhisaṅkhāro   ca   apuññābhisaṅkhāro   ca   āneñjābhisaṅkhāro   ca
pahīnā    honti   ucchinnamūlā   tālāvatthukatā   anabhāvaṅgatā   āyatiṃ
anuppādadhammā   ettāvatāpi   na   gaṇhāti  na  parāmasati  nābhinivisatīti
@Footnote: 1 Ma. eteti.
Evampi ete ca nissajja anuggahāya.
     [339]   Santo   anissāya   bhavaṃ  na  jappeti  santoti  rāgassa
santattā   1-   santo   dosassa   santattā   1-   santo   mohassa
santattā    1-    santo   kodhassa   upanāhassa   makkhassa   paḷāsassa
issāya    macchariyassa    māyāya    sāṭheyyassa   thambhassa   sārambhassa
mānassa      atimānassa      madassa      pamādassa      sabbakilesānaṃ
sabbaduccaritānaṃ      sabbadarathānaṃ      sabbapariḷāhānaṃ     sabbasantāpānaṃ
sabbākusalābhisaṅkhārānaṃ   santattā   samitattā   vūpasamitattā  vijjhātattā
nibbutattā    vigatattā    paṭippassaddhattā   santo   [2]-   vūpasanto
nibbuto    paṭippassaddhoti   santo   .   anissāyāti   dve   nissayā
taṇhānissayo   ca   diṭṭhinissayo   ca  .pe.  ayaṃ  taṇhānissayo  .pe.
Ayaṃ diṭṭhinissayo.
     {339.1}    Taṇhānissayaṃ   pahāya   diṭṭhinissayaṃ   paṭinissajjitvā
cakkhuṃ  anissāya  sotaṃ  anissāya  ghānaṃ  anissāya  jivhaṃ  anissāya  kāyaṃ
anissāya  manaṃ  anissāya  rūpe  sadde  gandhe  rase  phoṭṭhabbe kulaṃ gaṇaṃ
āvāsaṃ  lābhaṃ  yasaṃ  pasaṃsaṃ  sukhaṃ  cīvaraṃ  piṇḍapātaṃ  senāsanaṃ  gilānapaccaya-
bhesajjaparikkhāraṃ  kāmadhātuṃ  rūpadhātuṃ  arūpadhātuṃ  kāmabhavaṃ  rūpabhavaṃ  arūpabhavaṃ
saññābhavaṃ      asaññābhavaṃ      nevasaññānāsaññābhavaṃ     ekavokārabhavaṃ
catuvokārabhavaṃ   pañcavokārabhavaṃ   atītaṃ   anāgataṃ  paccuppannaṃ  diṭṭhasutamuta-
viññātabbe  dhamme  anissāya  aggaṇhitvā  aparāmasitvā anabhinivisitvāti
@Footnote: 1 Ma. samitattā .  2 Po. Ma. upasanto.
Santo   anissāya   .  bhavaṃ  na  jappeti  kāmabhavaṃ  na  jappeyya  rūpabhavaṃ
na   jappeyya  arūpabhavaṃ  na  jappeyya  na  pajappeyya  na  abhijappeyyāti
santo anissāya bhavaṃ na jappe. Tenāha bhagavā
                    na diṭṭhiyā na sutiyā na ñāṇena (māgandiyāti bhagavā)
                    sīlabbatenāpi na suddhimāha
                    adiṭṭhiyā assutiyā añāṇā
                    asīlatā abbatā nopi tena
                    ete ca nissāya anuggahāya
                    santo anissāya bhavaṃ na jappeti.
     [340] No ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo)
                    sīlabbatenāpi na suddhimāha
                    adiṭṭhiyā assutiyā añāṇā
                    asīlatā abbatā nopi tena
                    maññāmahaṃ momuhameva dhammaṃ
                    diṭṭhiyā eke paccenti suddhiṃ.
     [341]   No   ce   kira   diṭṭhiyā   na  sutiyā  na  ñāṇenāti
diṭṭhiyāpi   suddhiṃ   visuddhiṃ   parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ  nāha
na   kathesi   na   bhaṇasi   na   dīpayasi   na  voharasi  .  sutenapi  suddhiṃ
visuddhiṃ    parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   nāha   na   kathesi   na
bhaṇasi    na   dīpayasi   na   voharasi   .   diṭṭhasutenapi   suddhiṃ   visuddhiṃ
Parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   nāha   na   kathesi   na  bhaṇasi  na
dīpayasi   na   voharasi   .   ñāṇenapi   suddhiṃ   visuddhiṃ   parisuddhiṃ  muttiṃ
vimuttiṃ   parimuttiṃ   nāha  na  kathesi  na  bhaṇasi  na  dīpayasi  na  voharasīti
no   ce   kira  diṭṭhiyā  na  sutiyā  na  ñāṇena  .  iti  māgandiyoti
itīti    padasandhi   .pe.   padānupubbatāmetaṃ   itīti   .   māgandiyoti
tassa brāhmaṇassa nāmanti iti māgandiyo.
     [342]   Sīlabbatenāpi   na   suddhimāhāti  sīlenapi  suddhiṃ  visuddhiṃ
parisuddhiṃ    vattenapi    suddhiṃ    visuddhiṃ   parisuddhiṃ   sīlabbatenapi   suddhiṃ
visuddhiṃ   parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ  nāha  na  kathesi  na  bhaṇasi
na dīpayasi na voharasīti sīlabbatenāpi na suddhimāha.
     [343]   Adiṭṭhiyā   assutiyā   añāṇā  asīlatā  abbatā  nopi
tenāti    diṭṭhipi   icchitabbāti   evaṃ   bhaṇasi   savanampi   icchitabbanti
evaṃ     bhaṇasi     ñāṇampi    icchitabbanti    evaṃ    bhaṇasi    sīlampi
icchitabbanti    evaṃ    bhaṇasi    vattampi    icchitabbanti   evaṃ   bhaṇasi
na  sakkosi  ekaṃsena  anujānituṃ  na  1-  sakkosi  ekaṃsena paṭikkhipitunti
adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena.
     [344]    Maññāmahaṃ    momuhameva   dhammanti   momūhadhammo   ayaṃ
tuyhaṃ    bāladhammo    mūḷhadhammo    añāṇadhammo    amarāvikkhepadhammoti
evaṃ  maññāmi  evaṃ  jānāmi  evaṃ  ājānāmi  [2]- evaṃ paṭivijjhāmīti
maññāmahaṃ momuhameva dhammaṃ.
@Footnote: 1 Ma. napi.. 2 Ma. evaṃ vijānāmi evaṃ paṭivijānāmi.
     [345]   Diṭṭhiyā   eke   paccenti   suddhinti  diṭṭhiyā  eke
samaṇabrāhmaṇā    suddhiṃ    visuddhiṃ    parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ
paccenti   .   sassato   loko   idameva  saccaṃ  moghamaññanti  diṭṭhiyā
eke    samaṇabrāhmaṇā    suddhiṃ    visuddhiṃ    parisuddhiṃ   muttiṃ   vimuttiṃ
parimuttiṃ  paccenti  .  asassato  loko  .pe.  neva  hoti  na na hoti
tathāgato   parammaraṇā   idameva   saccaṃ   moghamaññanti   diṭṭhiyā  eke
samaṇabrāhmaṇā    suddhiṃ    visuddhiṃ    parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ
paccentīti diṭṭhiyā eke paccenti suddhiṃ. Tenāha so brāhmaṇo
                    no ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo)
                    sīlabbatenāpi na suddhimāha
                    adiṭṭhiyā assutiyā añāṇā
                    asīlatā abbatā nopi tena
                    maññāmahaṃ momuhameva dhammaṃ
                    diṭṭhiyā eke paccenti suddhinti.
     [346] Diṭṭhīsu 1- nissāya anupucchamāno (māgandiyāti bhagavā)
                    samuggahītesu pamohamāgā
                    ito ca nāddakkhi aṇumpi saññaṃ
                    tasmā tuvaṃ momuhato dahāsi.
     [347]   Diṭṭhīsu   nissāya  anupucchamānoti  māgandiyo  brāhmaṇo
diṭṭhiṃ    nissāya    diṭṭhiṃ   pucchati   lagganaṃ   nissāya   lagganaṃ   pucchati
@Footnote: 1 Ma. diṭṭhiñca.
Bandhanaṃ    nissāya    bandhanaṃ    pucchati    palibodhaṃ    nissāya   palibodhaṃ
pucchati    .    anupucchamānoti    punappunaṃ   pucchatīti   diṭṭhīsu   nissāya
anupucchamāno    .    māgandiyāti    bhagavā   taṃ   brāhmaṇaṃ   nāmena
ālapati    .    bhagavāti    gāravādhivacanaṃ   .pe.   sacchikā   paññatti
yadidaṃ bhagavāti māgandiyāti bhagavā.
     [348]   Samuggahītesu   pamohamāgāti   yā   diṭṭhi  tayā  gahitā
parāmaṭṭhā   abhiniviṭṭhā   ajjhositā   adhimuttā   tāyeva  tvaṃ  diṭṭhiyā
mūḷhosi    pamūḷho    sammūḷho   mohaṃ   āgatosi   pamohaṃ   āgatosi
sammohaṃ āgatosi andhakāraṃ pakkhantosīti samuggahītesu pamohamāgā.
     [349]  Ito  ca  nāddakkhi  aṇumpi  saññanti  ito ajjhattasantito
vā   paṭipattito   1-   vā   dhammadesanato   vā  yuttasaññaṃ  vā  2-
pattasaññaṃ    vā    lakkhaṇasaññaṃ    vā    kāraṇasaññaṃ    vā   ṭhānasaññaṃ
vā   na   paṭilabhasi   3-   kuto  ñāṇanti  evampi  ito  ca  nāddakkhi
aṇumpi    saññaṃ    .   athavā   aniccaṃ   vā   aniccasaññānulomaṃ   vā
dukkhaṃ    vā   dukkhasaññānulomaṃ   vā   anattaṃ   vā   anattasaññānulomaṃ
vā   saññuppādamattaṃ   vā   saññānimittaṃ   vā  na  paṭilabhasi  4-  kuto
ñāṇanti evampi ito ca nāddakkhi aṇumpi saññaṃ.
     [350]  Tasmā  tuvaṃ  momuhato  dahāsīti  tasmāti  tasmā taṃkāraṇā
taṃhetu     tappaccayā     taṃnidānā     momūhadhammato     bāladhammato
@Footnote: 1 Ma. paṭipadāto. 2 Ma. yuttasaññaṃ ... ṭhānasaññanti imesu pāṭhesu vāsaddo
@natthi. 3-4 Ma. paṭilabhati.
Mūḷhadhammato    añāṇadhammato    amarāvikkhepadhammato    dahāsi    passasi
dakkhasi   olokesi   nijjhāyasi   upaparikkhasīti   tasmā   tuvaṃ   momuhato
dahāsi. Tenāha bhagavā
                    diṭṭhīsu nissāya anupucchamāno (māgandiyāti bhagavā)
                    samuggahītesu pamohamāgā
                    ito ca nāddakkhi aṇumpi saññaṃ
                    tasmā tuvaṃ momuhato dahāsīti.
     [351] Samo visesī uda vā nihīno
                    yo maññatī so vivadetha tena
                    tīsu vidhāsu avikampamāno
                    samo visesīti na tassa hoti.
     [352] Samo visesī uda vā nihīno yo maññatī so vivadetha
tenāti   sadisohamasmīti  vā  seyyohamasmīti  vā  hīnohamasmīti  1-  vā
yo   maññati   so  tena  mānena  tāya  diṭṭhiyā  tena  vā  puggalena
kalahaṃ  kareyya  bhaṇḍanaṃ  kareyya  viggahaṃ  kareyya  vivādaṃ  kareyya  medhagaṃ
kareyya  na  tvaṃ  imaṃ  dhammavinayaṃ  ājānāsi  ahaṃ imaṃ dhammavinayaṃ ājānāmi
kiṃ   tvaṃ   imaṃ   dhammavinayaṃ  ājānissasi  micchāpaṭipanno  tvamasi  ahamasmi
sammāpaṭipanno  sahitamme  asahitante  pure  vacanīyaṃ  pacchā  avaca  pacchā
vacanīyaṃ   pure   avaca   adhiciṇṇante  viparāvattaṃ  āropito  te  vādo
@Footnote: 1 Po. Yu. nihīno ...
Niggahitosi   1-   cara  vādappamokkhāya  nibbedhehi  vā  sace  pahosīti
samo visesī uda vā nihīno yo maññatī so vivadetha tena.
     [353]   Tīsu   vidhāsu   avikampamāno   samo  visesīti  na  tassa
hotīti    yassetā    tisso    vidhā   pahīnā   samucchinnā   vūpasantā
paṭippassaddhā     abhabbuppattikā    ñāṇagginā    daḍḍhā    so    tīsu
vidhāsu    na    kampati    na    vikampati    avikampamānassa    puggalassa
sadisohamasmīti   vā  seyyohamasmīti  vā  hīnohamasmīti  vā  .  na  tassa
hotīti  na  mayhaṃ  hotīti  2-  tīsu  vidhāsu  avikampamāno samo visesīti na
tassa hoti. Tenāha bhagavā
                    samo visesī uda vā nihīno
                    yo maññatī so vivadetha tena
                    tīsu vidhāsu avikampamāno
                    samo visesīti na tassa hotīti.
     [354] Saccanti so brāhmaṇo kiṃ vadeyya
                    musāti vā so vivadetha kena
                    yasmiṃ samaṃ visamaṃ vāpi natthi
                    sa kena vādaṃ paṭisaññujeyya.
     [355]   Saccanti   so   brāhmaṇo  kiṃ  vadeyyāti  brāhmaṇoti
sattannaṃ   dhammānaṃ   bāhitattā   brāhmaṇo   .pe.   anissito   tādi
pavuccate   sa   brahmāti   saccanti  so  brāhmaṇo  .  kiṃ  vadeyyāti
@Footnote: 1 Ma. Yu. niggahito tvamasi .  2. Ma. itisaddo natthi.
Sassato    loko    idameva    saccaṃ    moghamaññanti   brāhmaṇo   kiṃ
vadeyya   kiṃ   katheyya   kiṃ   bhaṇeyya  kiṃ  dīpayeyya  kiṃ  vohareyya .
Asassato   loko   .pe.   neva   hoti   na   na   hoti   tathāgato
parammaraṇā    idameva   saccaṃ   moghamaññanti   brāhmaṇo   kiṃ   vadeyya
kiṃ   katheyya   kiṃ   bhaṇeyya   kiṃ   dīpayeyya  kiṃ  vohareyyāti  saccanti
so brāhmaṇo kiṃ vadeyya.
     [356]   Musāti   vā  so  vivadetha  kenāti  brāhmaṇo  mayhaṃva
saccaṃ  tuyhaṃ  musāti  kena  mānena  kāya  diṭṭhiyā  kena  vā  puggalena
kalahaṃ   kareyya   bhaṇḍanaṃ   kareyya   viggahaṃ   kareyya   vivādaṃ  kareyya
medhagaṃ   kareyya  na  tvaṃ  imaṃ  dhammavinayaṃ  ājānāsi  .pe.  nibbedhehi
vā sace pahosīti musāti vā so vivadetha kena.
     [357]  Yasmiṃ  samaṃ  visamaṃ  vāpi natthīti yasmiṃ 1- arahante khīṇāsave
sadisohamasmīti    māno    natthi    seyyohamasmīti    atimāno    natthi
hīnohamasmīti   omāno   natthi   [2]-   na   saṃvijjati  nupalabbhati  pahīnaṃ
samucchinnaṃ     vūpasantaṃ     paṭippassaddhaṃ     abhabbuppattikaṃ     ñāṇagginā
daḍḍhanti yasmiṃ samaṃ visamaṃ vāpi natthi.
     [358]  Sa  kena  vādaṃ  paṭisaññujeyyāti  so  kena mānena kāya
diṭṭhiyā   kena   vā  puggalena  vādaṃ  paṭisaññujjeyya  3-  paṭipphareyya
kalahaṃ  kareyya  bhaṇḍanaṃ  kareyya  viggahaṃ  kareyya  vivādaṃ  kareyya  medhagaṃ
kareyya   na   tvaṃ   imaṃ  dhammavinayaṃ  ājānāsi  .pe.  nibbedhehi  vā
@Footnote: 1 Po. Ma. Yu. yasminti yasmiṃ puggale ... 2 Po. Ma. na santi. 3. Ma.
@paṭiññojeyya.
Sace pahosīti sa kena vādaṃ paṭisaññujeyya. Tenāha bhagavā
                    saccanti so brāhmaṇo kiṃ vadeyya
                    musāti vā so vivadetha kena
                    yasmiṃ samaṃ visamaṃ vāpi natthi
                    sa kena vādaṃ paṭisaññujeyyāti.
     [359] Okampahāya aniketasārī
                    kāme akubbaṃ muni santhavānī
                    kāmehi ritto apurekkharāno
                    kathaṃ na viggayha janena kayirā.
     [360]  Atha  kho  hālindakāni  gahapati  yenāyasmā  mahākaccāno
tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ   mahākaccānaṃ   abhivādetvā
ekamantaṃ    nisīdi    ekamantaṃ    nisinno   kho   hālindakāni   gahapati
āyasmantaṃ    mahākaccānaṃ    etadavoca    vuttamidaṃ    bhante   kaccāna
bhagavatā aṭṭhakavaggike māgandiyapañhe
                    okampahāya aniketasārī
                    kāme akubbaṃ muni santhavānī
                    kāmehi ritto apurekkharāno
                    kathaṃ na viggayha janena kayirāti.
Imassa   nu   kho   bhante  kaccāna  bhagavatā  saṅkhittena  bhāsitassa  kathaṃ
attho   vitthārena   daṭṭhabboti   .   rūpadhātu  kho  gahapati  viññāṇassa
Oko    rūpadhāturāgavinibandhañca    pana    viññāṇaṃ   okasārīti   vuccati
vedanādhātu    kho    gahapati   saññādhātu   kho   gahapati   saṅkhāradhātu
kho    gahapati    viññāṇassa    oko   saṅkhāradhāturāgavinibandhañca   pana
viññāṇaṃ okasārīti vuccati evaṃ kho gahapati okasārī hoti.
     {360.1}  Kathañca  gahapati  anokasārī  hoti  .  rūpadhātuyā  kho
gahapati  yo  chando  yo  rāgo  yā  nandi yā taṇhā ye upāyupādānā
cetaso   adhiṭṭhānābhinivesānusayā   te  tathāgatassa  pahīnā  ucchinnamūlā
tālāvatthukatā   anabhāvaṅgatā   āyatiṃ  anuppādadhammā  tasmā  tathāgato
anokasārīti   vuccati   .   vedanādhātuyā   kho   gahapati  saññādhātuyā
kho   gahapati   saṅkhāradhātuyā   kho  gahapati  viññāṇadhātuyā  kho  gahapati
yo  chando  yo  rāgo  yā  nandi yā taṇhā ye upāyupādānā cetaso
adhiṭṭhānābhinivesānusayā     te    tathāgatassa    pahīnā    ucchinnamūlā
tālāvatthukatā     anabhāvaṅgatā     āyatiṃ    anuppādadhammā    tasmā
tathāgato anokasārīti vuccati evaṃ kho gahapati anokasārī hoti.
     {360.2}   Kathañca   gahapati   niketasārī   hoti  .  rūpanimitta-
niketasāravinibandhaṃ   kho   gahapati   niketasārīti   vuccati  .  saddanimitta
gandhanimitta     rasanimitta    phoṭṭhabbanimitta    dhammanimittaniketasāravinibandhaṃ
kho gahapati niketasārīti vuccati evaṃ kho gahapati niketasārī hoti.
     {360.3}   Kathañca   gahapati   aniketasārī  hoti  .  rūpanimitta-
niketasāravinibandhā    kho   gahapati   tathāgatassa   pahīnā   ucchinnamūlā
Tālāvatthukatā     anabhāvaṅgatā     āyatiṃ    anuppādadhammā    tasmā
tathāgato    aniketasārīti    vuccati   .   saddanimittagandhanimittarasanimitta-
phoṭṭhabbanimittadhammanimittaniketasāravinibandhā         kho         gahapati
tathāgatassa     pahīnā    ucchinnamūlā    tālāvatthukatā    anabhāvaṅgatā
āyatiṃ    anuppādadhammā    tasmā    tathāgato   aniketasārīti   vuccati
evaṃ kho gahapati aniketasārī hoti.
     {360.4}  Kathañca  gahapati  kāme  santhavajāto hoti. Idha gahapati
ekacco  [1]-  gihīhi  saṃsaṭṭho  viharati  sahanandī  sahasokī sukhitesu sukhito
dukkhitesu  dukkhito  uppannesu  kiccakaraṇīyesu  attanā  voyogaṃ  āpajjati
evaṃ kho gahapati kāme santhavajāto hoti.
     {360.5}  Kathañca  gahapati  kāme  na  santhavajāto  hoti . Idha
gahapati   [2]-  bhikkhu  gihīhi  asaṃsaṭṭho  viharati  na  sahanandī  na  sahasokī
na   sukhitesu   sukhito   na  dukkhitesu  dukkhito  uppannesu  kiccakaraṇīyesu
na   attanā   voyogaṃ   āpajjati   evaṃ   kho   gahapati   kāme   na
santhavajāto hoti.
     {360.6}  Kathañca  gahapati  kāmehi  aritto  hoti . Idha gahapati
ekacco   kāmesu   avītarāgo   3-   hoti   avītacchando  avītapemo
avītapipāso   avītapariḷāho   avītataṇho   evaṃ   kho   gahapati  kāmehi
aritto hoti.
     {360.7}   Kathañca   gahapati   kāmehi   ritto   hoti  .  idha
gahapati    bhikkhu    kāmesu    vītarāgo   hoti   vītacchando   vītapemo
vītapipāso    vītapariḷāho    vītataṇho   evaṃ   kho   gahapati   kāmehi
ritto    hoti    .    kathañca    gahapati    purekkharāno   hoti  .
@Footnote: 1 Ma. bhikkhu. 2 Ma. ekacco. 3 Ma. avigata ... taṇho ... vigata ... taṇho.
Idha  gahapati  ekaccassa  [1]-  evaṃ hoti evaṃrūpo siyaṃ anāgatamaddhānanti
tattha   nandiṃ   samanvāgameti   2-   evaṃvedano   siyaṃ  evaṃsañño  siyaṃ
evaṃsaṅkhāro    siyaṃ    evaṃviññāṇo    siyaṃ   anāgatamaddhānanti   tattha
nandiṃ samanvāgameti evaṃ kho gahapati purekkharāno hoti.
     {360.8}  Kathañca  gahapati  apurekkharāno  hoti  .  idha  gahapati
ekaccassa   bhikkhuno   na  evaṃ  hoti  evaṃrūpo  siyaṃ  anāgatamaddhānanti
tattha   nandiṃ   na   samanvāgameti   evaṃvedano   siyaṃ   evaṃsañño  siyaṃ
evaṃsaṅkhāro    siyaṃ    evaṃviññāṇo    siyaṃ   anāgatamaddhānanti   tattha
nandiṃ na samanvāgameti evaṃ kho gahapati apurekkharāno hoti.
     {360.9}  Kathañca  gahapati  kathaṃ  viggayha  janena  kattā  hoti.
Idha  gahapati  ekacco  evarūpiṃ  kathaṃ  kattā  hoti  na  tvaṃ imaṃ dhammavinayaṃ
ājānāsi  .pe.  nibbedhehi  vā  sace  pahosīti  evaṃ  kho gahapati kathaṃ
viggayha janena kattā hoti.
     {360.10}  Kathañca  gahapati  kathaṃ  na viggayha janena kattā hoti.
Idha  gahapati  [3]-  bhikkhu  na evarūpiṃ kathaṃ kattā hoti na tvaṃ imaṃ dhammavinayaṃ
ājānāsi  .pe.  nibbedhehi  vā  sace pahosīti evaṃ kho gahapati kathaṃ 4-
na  viggayha  janena  kattā  hoti  .  iti  kho gahapati yantaṃ vuttaṃ bhagavatā
aṭṭhakavaggike māgandiyapañhe
                    okampahāya aniketasārī
                    kāme akubbaṃ muni santhavānī
@Footnote: 1 Ma. bhikkhuno. 2 Po. Ma. samannāneti aparampi īdisameva. 3 Ma. Yu.
@ekacco. 4 Ma. ayaṃ pāṭho natthi.
                      Kāmehi ritto apurekkharāno
                      kathaṃ na viggayha janena kayirāti
imassa   kho   gahapati   bhagavatā  saṅkhittena  bhāsitassa  evaṃ  vitthārena
attho daṭṭhabbo 1-. Tenāha bhagavā
                      okampahāya aniketasārī
                      kāme akubbaṃ muni santhavānī
                      kāmehi ritto apurekkharāno
                      kathaṃ na viggayha janena kayirāti.
     [361] Yehi vivitto vicareyya loke
                      na tāni uggayha vadeyya nāgo
                      elambujaṃ kaṇṭakavārijaṃ yathā
                      jalena paṅkena ca nūpalittaṃ
                      evaṃ munī santivado 2- agiddho
                      kāme ca loke ca anūpalitto.
     [362]  Yehi  vivitto vicareyya loketi yehīti [3]- diṭṭhigatehi.
Vivittoti   kāyaduccaritena   vitto   vivitto   pavivitto   vacīduccaritena
manoduccaritena    rāgena    .pe.    sabbākusalābhisaṅkhārehi    vitto
vivitto  pavivitto  .  vicareyyāti  careyya  vihareyya iriyeyya vatteyya
pāleyya   yapeyya  yāpeyya  .  loketi  manussaloketi  yehi  vivitto
vicareyya loke.
@Footnote: 1 Ma. daṭṭhabboti. 2 Po. Ma. santivādo. sabbattha īdisameva. 3 Ma. Yu.
@yehi.
     [363]   Na   tāni   uggayha   vadeyya  nāgoti  nāgoti  āguṃ
na karotīti nāgo. Na gacchatīti nāgo. Nāgacchatīti nāgo.
     {363.1}  Kathaṃ  āguṃ  na  karotīti nāgo. Āgu vuccanti pāpakā
akusalā    dhammā    saṅkilesikā   ponobbhavikā   sadarā   dukkhavipākā
āyatiṃ jātijarāmaraṇīyā.
                      Āguṃ na karotīti kiñci loke (sabhiyāti bhagavā)
                      sabbasaṃyoge visajja bandhanāni
                      sabbattha na sajjati vimutto
                      nāgo tādi vuccate tathattāti
evaṃ āguṃ na karotīti nāgo.
     {363.2}  Kathaṃ na gacchatīti nāgo. Na chandāgatiṃ gacchati na dosāgatiṃ
gacchati  na  mohāgatiṃ  gacchati  na  bhayāgatiṃ  gacchati  na rāgavasena gacchati na
dosavasena   gacchati   na   mohavasena  gacchati  na  mānavasena  gacchati  na
diṭṭhivasena    gacchati   na   uddhaccavasena   gacchati   na   vicikicchāvasena
gacchati   na   anusayavasena   gacchati  na  vaggehi  dhammehi  yāyati  niyyati
vuyhati saṃhariyati evaṃ na gacchatīti nāgo.
     {363.3}  Kathaṃ  nāgacchatīti nāgo. Sotāpattimaggena ye kilesā
pahīnā  te  kilese  na puneti na pacceti na paccāgacchati sakadāgāmimaggena
anāgāmimaggena   arahattamaggena   ye   kilesā   pahīnā  te  kilese
na puneti na pacceti na paccāgacchati evaṃ nāgacchatīti nāgo.
     {363.4} Na tāni uggayha vadeyya nāgoti nāgo na tāni diṭṭhigatāni
gahetvā   uggahetvā   gaṇhitvā   parāmasitvā   abhinivisitvā  vadeyya
katheyya   bhaṇeyya   dīpayeyya   vohareyya   sassato   loko  asassato
loko  .pe.  neva  hoti  na  na  hoti  tathāgato  parammaraṇā  idameva
saccaṃ   moghamaññanti   vadeyya  katheyya  bhaṇeyya  dīpayeyya  vohareyyāti
na tāni uggayha vadeyya nāgo.
     [364]   Elambujaṃ   kaṇṭakavārijaṃ   yathā   jalena   paṅkena   ca
nūpalittanti   elaṃ   vuccati   udakaṃ   .  ambu  vuccati  udakaṃ  .  ambujaṃ
vuccati   padumaṃ   .   kaṇṭako   vuccati   kharadaṇḍo   .   vāri   vuccati
udakaṃ   .   vārijaṃ   vuccati   padumaṃ  vārijaṃ  vārisambhavaṃ  .  jalaṃ  vuccati
udakaṃ   .   paṅko  vuccati  kaddamo  .  yathā  padumaṃ  vārijaṃ  vārisambhavaṃ
jalena   ca  paṅkena  ca  na  limpati  na  saṃlimpati  1-  nupalimpati  alittaṃ
asaṃlittaṃ     anupalittanti    elambujaṃ    kaṇṭakavārijaṃ    yathā    jalena
paṅkena ca nūpalittaṃ.
     [365]   Evaṃ   munī   santivado  agiddho  kāme  ca  loke  ca
anūpalittoti   evanti   opammasampaṭipādanā   .   munīti   monaṃ  vuccati
ñāṇaṃ   .pe.   saṅgajālamaticca   so   muni   .  santivadoti  santivādo
muni    tāṇavādo    leṇavādo   saraṇavādo   abhayavādo   accutavādo
amatavādo    nibbānavādoti    evaṃ   munī   santivado   .   agiddhoti
gedho    vuccati   taṇhā   yo   rāgo   sārāgo   .pe.   abhijjhā
@Footnote: 1 Po. Ma. na palimpati. sabbattha īdisameva.
Lobho  akusalamūlaṃ  .  yasseso  1-  gedho  pahīno  samucchinno vūpasanto
paṭippassaddho    abhabbuppattiko    ñāṇagginā    daḍḍho    so   vuccati
agiddho  .  so  rūpe  agiddho  sadde  gandhe  rase  phoṭṭhabbe  kule
gaṇe   āvāse   lābhe   yase   pasaṃsāya   sukhe   cīvare  piṇḍapāte
senāsane     gilānapaccayabhesajjaparikkhāre    kāmadhātuyā    rūpadhātuyā
arūpadhātuyā   kāmabhave   rūpabhave   arūpabhave   saññābhave   asaññābhave
nevasaññānāsaññābhave         ekavokārabhave         catuvokārabhave
pañcavokārabhave     atīte     anāgate    paccuppanne    diṭṭhasutamuta-
viññātabbesu   dhammesu   agiddho   agadhito   amucchito   anajjhopanno
vītagedho  2-  cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho
vītarāgo    3-    cattarāgo    vantarāgo    muttarāgo   pahīnarāgo
paṭinissaṭṭharāgo     nicchāto     nibbuto     sītibhūto     sukhapaṭisaṃvedī
brahmabhūtena attanā viharatīti evaṃ munī santivado agiddho.
     {365.1}  Kāme ca loke ca anūpalittoti kāmāti uddānato dve
kāmā  vatthukāmā  ca  kilesakāmā  ca  .pe.  ime  vuccanti vatthukāmā
.pe.  ime  vuccanti  kilesakāmā  .  loketi  apāyaloke manussaloke
devaloke  khandhaloke  dhātuloke  āyatanaloke  .  lepoti dve lepā
taṇhālepo   ca   diṭṭhilepo  ca  .pe.  ayaṃ  taṇhālepo  .pe.  ayaṃ
diṭṭhilepo   .   muni   taṇhālepaṃ   pahāya   diṭṭhilepaṃ   paṭinissajjitvā
kāme   ca   loke   ca   na   limpati  na  saṃlimpati  nupalimpati  alitto
@Footnote: 1 Po. Yu. yassa so. 2 Po. Ma. vigatagedho. 3 Ma. vigatarāgo.
Asaṃlitto    anupalitto   nikkhanto   nissaṭṭho   vippamutto   visaññutto
vimariyādikatena    cetasā   viharatīti   evaṃ   munī   santivado   agiddho
kāme ca loke ca anūpalitto. Tenāha bhagavā
                      yehi vivitto vicareyya loke
                      na tāni uggayha vadeyya nāgo
                      elambujaṃ kaṇṭakavārijaṃ yathā
                      jalena paṅkena ca nūpalittaṃ
                      evaṃ munī santivado agiddho
                      kāme ca loke ca anūpalittoti.
     [366] Na vedagū diṭṭhiyā na mutiyā
                      sa mānameti na hi tammayo so
                      na kammunā nopi sutena neyyo
                      anūpanīto sa nivesanesu.
     [367]   Na   vedagū   diṭṭhiyā  na  mutiyā  sa  mānametīti  nāti
paṭikkhepo    .    vedagūti   vedo   vuccati   catūsu   maggesu   ñāṇaṃ
paññā     paññindriyaṃ     paññābalaṃ     dhammavicayasambojjhaṅgo    vīmaṃsā
vipassanā   sammādiṭṭhi   .   tehi   vedehi  jātijarāmaraṇassa  antagato
antappatto    koṭigato    koṭippatto    pariyantagato   pariyantappatto
vosānagato     vosānappatto    tāṇagato    tāṇappatto    leṇagato
leṇappatto     saraṇagato     saraṇappatto     abhayagato    abhayappatto
Accutagato     accutappatto    amatagato    amatappatto    nibbānagato
nibbānappatto   .   vedānaṃ   vā   antaṃ  gatoti  vedagū  .  vedehi
vā   antagatoti   vedagū   .  sattannaṃ  vā  dhammānaṃ  viditattā  vedagū
sakkāyadiṭṭhi   viditā   hoti   vicikicchā  viditā  hoti  sīlabbataparāmāso
vidito  hoti  rāgo  vidito  hoti  doso vidito hoti moho vidito hoti
māno   vidito   hoti   .   viditassa  honti  pāpakā  akusalā  dhammā
saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.
                      Vedāni viceyya kevalāni (sabhiyāti bhagavā)
                      samaṇānaṃ yāni patthi brāhmaṇānaṃ
                      sabbavedanāsu vītarāgo
                      sabbaṃ vedamaticca vedagū soti.
     {367.1}   Na   diṭṭhiyāti  tassa  dvāsaṭṭhī  diṭṭhigatāni  pahīnāni
samucchinnāni       vūpasantāni      paṭippassaddhāni      abhabbuppattikāni
ñāṇagginā  daḍḍhāni  so  diṭṭhiyā  na  yāyati  na  niyyati  na  vuyhati  na
saṃhariyati  napi  taṃ  diṭṭhigataṃ  sārato  pacceti  na  paccāgacchatīti  na vedagū
diṭṭhiyā   .  na  mutiyā  sa  mānametīti  mutarūpena  vā  paraghosena  vā
mahājanasammutiyā   vā   na   mānaṃ   eti   na   upeti   na  upagacchati
na   gaṇhāti   na   parāmasati   nābhinivisatīti   na   vedagū   diṭṭhiyā  na
mutiyā   sa   mānameti   .   na   hi   tammayo  soti  na  taṇhāvasena
Diṭṭhivasena   tammayo   hoti   tapparamo   tapparāyano  .  yato  taṇhā
ca  diṭṭhi  ca  māno  ca  1-  pahīnā  honti  ucchinnamūlā tālāvatthukatā
anabhāvaṅgatā   2-   āyatiṃ   anuppādadhammā   ettāvatā  na  tammayo
hoti na tapparamo na tapparāyanoti na hi tammayo so.
     [368]   Na   kammunā   nopi   sutena   neyyoti  na  kammunāti
puññābhisaṅkhārena   vā   apuññābhisaṅkhārena   vā  āneñjābhisaṅkhārena
vā  na  yāyati  na  niyyati  na  vuyhati  na  saṃhariyatīti  na kammunā. Nopi
sutena   neyyoti   sutasuddhiyā   vā   paraghosena  vā  mahājanasammutiyā
vā  na  yāyati  na  niyyati  na  vuyhati  na  saṃhariyatīti  na  kammunā  nopi
sutena neyyo.
     [369]   Anūpanīto   sa  nivesanesūti  upayoti  3-  dve  upayā
taṇhūpayo   ca   diṭṭhūpayo   ca   .pe.   ayaṃ   taṇhūpayo   .pe.  ayaṃ
diṭṭhūpayo    .    tassa    taṇhūpayo   pahīno   diṭṭhūpayo   paṭinissaṭṭho
taṇhūpayassa    pahīnattā   diṭṭhūpayassa   paṭinissaṭṭhattā   so   nivesanesu
anūpanīto   anupalitto   anupagato   anajjhosito   anadhimutto   nikkhanto
nissaṭṭho   vippamutto   visaññutto   vimariyādikatena   cetasā   viharatīti
anūpanīto sa nivesanesu. Tenāha bhagavā
                      na vedagū diṭṭhiyā na mutiyā
                      sa mānameti na hi tammayo so
                      na kammunā nopi sutena neyyo
                      anūpanīto sa nivesanesūti.
@Footnote: 1 Ma. cassa. 2 Ma. anabhāvaṃkatā. 3 Ma. upayāti.
     [370] Saññāvirattassa na santi ganthā
                      paññāvimuttassa na santi mohā
                      saññañca diṭṭhiñca ye aggahesuṃ
                      te ghaṭṭayantā 1- vicaranti loke.
     [371]   Saññāvirattassa   na   santi  ganthāti  yo  samathapubbaṅgamaṃ
ariyamaggaṃ  bhāveti  tassa  ādito  upādāya  ganthā  vikkhambhitā honti.
Arahattappatte   arahato  ganthā  ca  mohā  ca  nīvaraṇā  ca  kāmasaññā
byāpādasaññā    vihiṃsāsaññā    diṭṭhisaññā    [2]-   pahīnā   honti
ucchinnamūlā    tālāvatthukatā   anabhāvaṅgatā   āyatiṃ   anuppādadhammāti
saññāvirattassa na santi ganthā.
     [372]  Paññāvimuttassa  na  santi  mohāti  yo  vipassanāpubbaṅgamaṃ
ariyamaggaṃ  bhāveti  tassa  ādito  upādāya  mohā  vikkhambhitā honti.
Arahattappatte   arahato  mohā  ca  ganthā  ca  nīvaraṇā  ca  kāmasaññā
byāpādasaññā      vihiṃsāsaññā      diṭṭhisaññā     pahīnā     honti
ucchinnamūlā    tālāvatthukatā   anabhāvaṅgatā   āyatiṃ   anuppādadhammāti
paññāvimuttassa na santi mohā.
     [373]   Saññañca   diṭṭhiñca   ye   aggahesuṃ   te   ghaṭṭayantā
vicaranti    loketi    ye   saññaṃ   gaṇhanti   kāmasaññaṃ   byāpādasaññaṃ
vihiṃsāsaññaṃ   te   saññāvasena   ghaṭṭenti   saṅghaṭṭenti  .  rājānopi
rājūhi     vivadanti    khattiyāpi    khattiyehi    vivadanti    brāhmaṇāpi
@Footnote: 1 Po. Ma. ghaṭṭamānā. 2 Ma. Yu. sabbattha casaddo atthi.
Brāhmaṇehi     vivadanti     gahapatīpi    gahapatīhi    vivadanti    mātāpi
puttena   vivadati   puttopi   mātarā   vivadati   pitāpi  puttena  vivadati
puttopi   pitarā   vivadati   bhātāpi   bhātarā   vivadati  bhaginīpi  bhaginiyā
vivadati   bhātāpi   bhaginiyā   vivadati   bhaginīpi  bhātarā  vivadati  sahāyopi
sahāyena vivadati.
     {373.1}    Te    tattha    kalahaviggahavivādāpannā   aññamaññaṃ
pāṇīhipi    upakkamanti    leḍḍūhipi   upakkamanti   daṇḍehipi   upakkamanti
satthehipi   upakkamanti   .   te  tattha  maraṇampi  nigacchanti  maraṇamattampi
dukkhaṃ . Ye diṭṭhiṃ gaṇhanti sassato lokoti vā .pe. Neva hoti na na hoti
tathāgato   parammaraṇāti   vā   te   diṭṭhivasena  ghaṭṭenti  saṅghaṭṭenti
satthārato   satthāraṃ   ghaṭṭenti   dhammakkhānato   dhammakkhānaṃ   ghaṭṭenti
gaṇato   gaṇaṃ   ghaṭṭenti   diṭṭhiyā   diṭṭhiṃ   ghaṭṭenti  paṭipadāya  paṭipadaṃ
ghaṭṭenti maggato maggaṃ ghaṭṭenti.
     {373.2}  Athavā  te  vivadanti  kalahaṃ  karonti  bhaṇḍanaṃ  karonti
viggahaṃ  karonti  vivādaṃ  karonti  medhagaṃ  karonti  na  tvaṃ  imaṃ dhammavinayaṃ
ājānāsi  .pe.  nibbedhehi  vā  sace  pahosīti  .  tesaṃ abhisaṅkhārā
appahīnā    abhisaṅkhārānaṃ    appahīnattā    gatiyā   ghaṭṭenti   niraye
ghaṭṭenti     tiracchānayoniyā     ghaṭṭenti     pittivisaye    ghaṭṭenti
manussaloke   ghaṭṭenti   devaloke   ghaṭṭenti  gatiyā  gatiṃ  upapattiyā
upapattiṃ    paṭisandhiyā    paṭisandhiṃ    bhavena    bhavaṃ   saṃsārena   saṃsāraṃ
Vaṭṭena   vaṭṭaṃ   ghaṭṭenti   saṅghaṭṭenti   ghaṭṭentā   caranti  viharanti
iriyanti  vattenti  pālenti  yapenti  yāpenti  .  loketi apāyaloke
manussaloke   devaloke  khandhaloke  dhātuloke  āyatanaloketi  saññañca
diṭṭhiñca ye aggahesuṃ te ghaṭṭayantā vicaranti loke. Tenāha bhagavā
                 saññāvirattassa na santi ganthā
                 paññāvimuttassa na santi mohā
                 saññañca diṭṭhiñca ye aggahesuṃ
                 te ghaṭṭayantā vicaranti loketi.
             Navamo māgandiyasuttaniddeso niṭṭhito.
                           ---------------
                    Dasamo purābhedasuttaniddeso



             The Pali Tipitaka in Roman Character Volume 29 page 220-251. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=321&items=53&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=321&items=53              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=321&items=53&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=321&items=53&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=321              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=6967              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=6967              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :