ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

page1.

Suttantapiṭake khuddakanikāyassa mahāniddeso -------------- namo tassa bhagavato arahato sammāsambuddhassa. Aṭṭhakavaggiko paṭhamo kāmasuttaniddeso [1] Kāmaṃ kāmayamānassa tassa ce taṃ samijjhati addhā pītimano hoti laddhā macco yadicchati. [2] Kāmaṃ kāmayamānassāti kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca. {2.1} Katame vatthukāmā . manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā attharaṇā pāpuraṇā 1- dāsīdāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso 2- ca koṭṭhāgārañca yaṅkiñci rajanīyavatthu vatthukāmā . apica atītā kāmā anāgatā kāmā paccuppannā kāmā ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā hīnā kāmā majjhimā kāmā paṇītā kāmā āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā nimmitā kāmā paranimmitā kāmā pariggahitā kāmā apariggahitā kāmā @Footnote: 1 Ma. pāvuraṇā . 2 Ma. koṭṭho.

--------------------------------------------------------------------------------------------- page2.

Mamāyitā kāmā amamāyitā kāmā sabbepi kāmāvacarā dhammā sabbepi rūpāvacarā dhammā sabbepi arūpāvacarā dhammā taṇhāvatthukā taṇhārammaṇā kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā ime vuccanti vatthukāmā. {2.2} Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi na taṃ saṅkappayissāmi evaṃ kāma na hehisi 1-. Ime vuccanti kilesakāmā . kāmaṃ kāmayamānassāti kāmaṃ 2- kāmayamānassa icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassāti kāmaṃ kāmayamānassa. [3] Tassa ce taṃ samijjhatīti tassa ceti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā . tanti vatthukāmā vuccanti manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā . samijjhatīti ijjhati samijjhati labhati paṭilabhati adhigacchati vindatīti tassa ce taṃ samijjhati. @Footnote: 1 Ma. Yu. na hohisīti . 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page3.

[4] Addhā pītimano hotīti addhāti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhavacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ apaṇṇakavacanaṃ avatthāpanavacanametaṃ addhāti . pītīti yā pañcakāmaguṇapaṭisaññuttā pīti pāmujjaṃ āmodanā pamodanā hāso pahāso vitti tuṭṭhi odagyaṃ 1- attamanatā [2]- abhipūraṇatā 3- cittassa . manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu ayaṃ vuccati mano . Ayaṃ mano imāya pītiyā sahagato hoti sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo . pītimano hotīti 4- tuṭṭhamano haṭṭhamano pahaṭṭhamano attamano udaggamano samuditamano 5- hotīti addhā pītimano hoti. [5] Laddhā macco yadicchatīti laddhāti laddhā 6- labhitvā paṭilabhitvā adhigantvā vinditvā . maccoti satto naro mānavo poso puggalo jīvo jātu 7- jantu indagu 8- manujo. Yadicchatīti yaṃ icchati yaṃ sādiyati yaṃ pattheti yaṃ piheti yaṃ abhijappati rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vāti laddhā macco yadicchati . Tenāha bhagavā kāmaṃ kāmayamānassa tassa ce taṃ samijjhati addhā pītimano hoti laddhā macco yadicchatīti. @Footnote: 1 Ma. Yu. odagayaṃ. 2 Yu. cittassa. 3 Ma. abhipharaṇatā. 4 Ma. Yu. @itisaddo na dissati. 5 Ma. Yu. muditamano pamoditamano. 6 Ma. ayaṃ pāṭho @natthi. 7 Ma. jāgū. Yu. jagū. 8 hindagūtipi pāṭho.

--------------------------------------------------------------------------------------------- page4.

[6] Tassa ce kāmayamānassa 1- chandajātassa jantuno te kāmā parihāyanti sallaviddhova ruppati. [7] Tassa ce kāmayamānassāti tassa ceti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā . kāmayamānassāti kāmayamānassa icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassa . athavā kāmataṇhāya yāyati niyyati vuyhati saṃhariyati . yathā hatthiyānena vā assayānena vā goyānena vā ajayānena vā meṇḍakayānena vā oṭṭhayānena vā kharayānena vā yāyati niyyati vuyhati saṃhariyati evameva kāmataṇhāya yāyati niyyati vuyhati saṃhariyatīti tassa ce kāmayamānassa. [8] Chandajātassa jantunoti chandoti yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ tassa so kāmacchando jāto hoti sañjāto nibbatto abhinibbatto pātubhūto . jantunoti sattassa narassa mānavassa posassa puggalassa jīvassa jātussa jantussa indagussa manujassāti chandajātassa jantuno. [9] Te kāmā parihāyanatīti te vā kāmā parihāyanti @Footnote: 1 Yu. kāmayānassa.

--------------------------------------------------------------------------------------------- page5.

So vā kāmehi parihāyati. Kathaṃ te kāmā parihāyanti. Tassa tiṭṭhantasseva te bhoge rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti nihitaṃ vā nādhigacchati 1- duppayuttā vā kammantā bhijjanti 2- kule vā kulajjhāpako 3- uppajjati yo te bhoge vikirati vidhameti viddhaṃseti aniccatāyeva aṭṭhamī evaṃ te kāmā hāyanti parihāyanti pariddhaṃsenti pariccajanti 4- antaradhāyanti vippalujjanti. {9.1} Kathaṃ so kāmehi parihāyati. Tiṭṭhanteva te bhogā so cavati marati antaradhāyati vippalujjati evaṃ so kāmehi hāyati parihāyati pariddhaṃseti pariccajati antaradhāyati vippalujjati. Corā haranti rājāno aggi ḍahati nassati atho antena jahati sarīraṃ sapariggahaṃ etadaññāya medhāvī bhuñjetha ca dadetha ca datvā ca bhutvā ca yathānubhāvaṃ anindito saggamupeti ṭhānanti. Te kāmā parihāyanti. [10] Sallaviddhova ruppatīti yathā ayomayena vā sallena viddho aṭṭhimayena vā sallena dantamayena vā sallena visāṇamayena @Footnote: 1 Yu. nihitaṭṭhānā vā vigacchati. 2 Yu. bhañjanti. 3 kulaṅgārotipi pāṭho. @4 Ma. Yu. paripatanti.

--------------------------------------------------------------------------------------------- page6.

Vā sallena kaṭṭhamayena vā sallena viddho ruppati kuppati ghaṭṭiyati pīḷiyati byādhito domanassito hoti evameva vatthukāmānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā so kāmasallena 1- viddho ruppati kuppati ghaṭṭiyati pīḷiyati byādhito domanassito hotīti sallaviddhova ruppati. Tenāha bhagavā tassa ce kāmayamānassa chandajātassa jantuno te kāmā parihāyanti sallaviddhova ruppatīti. [11] Yo kāme parivajjeti sappasseva padā siro somaṃ visattikaṃ loke sato samativattati. [12] Yo kāme parivajjetīti yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṇṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā . kāme parivajjetīti kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. Ime vuccanti kilesakāmā . kāme parivajjetīti dvīhi kāraṇehi kāme parivajjeti vikkhambhanato vā samucchedato vā. {12.1} Kathaṃ vikkhambhanato kāme parivajjeti . Aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenāti passanto vikkhambhanato kāme parivajjeti @Footnote: 1 Ma. Yu. kāmasallena ca sokasallena ca.

--------------------------------------------------------------------------------------------- page7.

Maṃsapesūpamā kāmā bahusādhāraṇaṭṭhenāti passanto vikkhambhanato kāme parivajjeti tiṇukkūpamā kāmā anudahanaṭṭhenāti passanto vikkhambhanato kāme parivajjeti aṅgārakāsūpamā kāmā mahāpariḷāhaṭṭhenāti passanto vikkhambhanato kāme parivajjeti supinakūpamā kāmā ittarapaccupaṭṭhānaṭṭhenāti passanto vikkhambhanato kāme parivajjeti yācitakūpamā kāmā tāvakālikaṭṭhenāti passanto vikkhambhanato kāme parivajjeti rukkhaphalūpamā kāmā sambhañjanaparibhañjanaṭṭhenāti passanto vikkhambhanato kāme parivajjeti asisūnūpamā kāmā adhikantanaṭṭhenāti 1- passanto vikkhambhanato kāme parivajjeti sattisūlūpamā kāmā vinivijjhanaṭṭhenāti passanto vikkhambhanato kāme parivajjeti sappasirūpamā kāmā sappaṭibhayaṭṭhenāti passanto vikkhambhanato kāme parivajjeti aggikkhandhūpamā kāmā mahaggitāpanaṭṭhenāti 2- passanto vikkhambhanato kāme parivajjeti. {12.2} Buddhānussatiṃ bhāventopi vikkhambhanato kāme parivajjeti dhammānussatiṃ bhāventopi saṅghānussatiṃ bhāventopi sīlānussatiṃ bhāventopi cāgānussatiṃ bhāventopi devatānussatiṃ bhāventopi ānāpānassatiṃ bhāventopi maraṇānussatiṃ bhāventopi kāyagatāsatiṃ bhāventopi upasamānussatiṃ bhāventopi vikkhambhanato kāme parivajjeti . paṭhamaṃ jhānaṃ bhāventopi vikkhambhanato @Footnote: 1 Po. Ma. Yu. adhikuṭṭanaṭṭhenāti . 2 Ma. Yu. mahābhitāpanaṭṭhenāti.

--------------------------------------------------------------------------------------------- page8.

Kāme parivajjeti dutiyaṃ jhānaṃ bhāventopi tatiyaṃ jhānaṃ bhāventopi catutthaṃ jhānaṃ bhāventopi ākāsānañcāyatanasamāpattiṃ bhāventopi viññāṇañcāyatanasamāpattiṃ bhāventopi ākiñcaññāyatanasamāpattiṃ bhāventopi nevasaññānāsaññāyatanasamāpattiṃ bhāventopi vikkhambhanato kāme parivajjeti. Evaṃ vikkhambhanato kāme parivajjeti. {12.3} Kathaṃ samucchedato kāme parivajjeti . Sotāpattimaggaṃ bhāventopi apāyagamanīye kāme samucchedato parivajjeti sakadāgāmimaggaṃ bhāventopi oḷārike kāme samucchedato parivajjeti anāgāmimaggaṃ bhāventopi aṇusahagate kāme samucchedato parivajjeti arahattamaggaṃ bhāventopi sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ samucchedato kāme parivajjeti. Evaṃ samucchedato kāme parivajjetīti yo kāme parivajjeti. [13] Sappasseva padā siroti sappo vuccati ahi . Kenatthena sappo . saṃsappanto gacchatīti sappo . bhujanto gacchatīti bhujago . Urena gacchatīti urago . pannasiro gacchatīti pannago . sirena supatīti sirisapo . vile sayatīti vilāsayo 1- . guhāyaṃ setīti guhāsayo . dāḍhā tassa āvudhoti dāḍhāvudho . visaṃ tassa ghoranti ghoraviso . jivhā tassa duvidhāti dujivhā . dvīhi @Footnote: 1 vilasayotipi pāṭho.

--------------------------------------------------------------------------------------------- page9.

Jivhāhi rasaṃ sāyatīti dirasaññū 1- . yathā puriso jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikūlo pādena sappasiraṃ vajjeyya vivajjeyya parivajjeyya abhinivajjeyya evameva sukhakāmo dukkhapaṭikūlo kāme vajjeyya vivajjeyya parivajjeyya abhinivajjeyyāti sappasseva padā siro. [14] Somaṃ visattikaṃ loke sato samativattatīti soti yo kāme parivajjeti . visattikā vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo 2- paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhanī 3- dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhā āsā āsiṃsanā āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā 4- jappanā jappitattaṃ loluppā loluppāyanā loluppāyitattaṃ pucchañcikatā 5- sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā @Footnote: 1 Po. Ma. Yu. dvirasaññū. 2 sattotipi pāṭho. 3 Ma. āyūhinī. 4 Ma. Yu. @ayaṃ pāṭho natthi. 5 Ma. Yu. mucchañcikatā.

--------------------------------------------------------------------------------------------- page10.

Ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ 1- dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddalaṃ 2- taṇhāsamuddo abhijjhā lobho akusalamūlaṃ. {14.1} Visattikāti kenatthena visattikā. Visatāti visattikā. Visālāti visattikā . visaṭāti visattikā . visakkatīti visattikā . Visaṃharatīti visattikā . visaṃvādikāti visattikā . visamūlāti visattikā. Visaphalāti visattikā . visaparibhogāti visattikā . visālā vā pana sā rūpe taṇhā sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccaya- bhesajjaparikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti visattikā. {14.2} Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. {14.3} Satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ @Footnote: 1 dukkhanidhānantipi pāṭho . 2 Ma. Yu. taṇhāgaddūlaṃ.

--------------------------------------------------------------------------------------------- page11.

Bhāvento sato vedanāsu citte dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato. {14.4} Aparehipi catūhi kāraṇehi sato asatiparivajjanāya sato satikaraṇīyānaṃ 1- dhammānaṃ katattā sato satipaṭipakkhānaṃ 2- dhammānaṃ hatattā sato satinimittānaṃ dhammānaṃ appamuṭṭhattā 3- sato. {14.5} Aparehipi catūhi kāraṇehi sato satiyā samannāgatattā sato satiyā vasitattā sato satiyā pāguññatāya sato satiyā apaccorohaṇatāya sato. {14.6} Aparehipi catūhi kāraṇehi sato satattā sato santattā sato samitattā sato santadhammasamannāgatattā sato . buddhānussatiyā sato dhammānussatiyā sato saṅghānussatiyā sato sīlānussatiyā sato cāgānussatiyā sato devatānussatiyā sato ānāpānassatiyā sato maraṇānussatiyā sato kāyagatāsatiyā sato upasamānussatiyā sato . yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā assammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo ayaṃ vuccati sati . imāya satiyā upeto hoti samupeto upagato samupagato upapanno samupapanno samannāgato so vuccati sato. {14.7} Somaṃ visattikaṃ loke sato samativattatīti yā 4- loke visattikā imaṃ loke visattikaṃ sato tarati uttarati patarati samatikkamati vītivattatīti somaṃ visattikaṃ loke sato samativattati. Tenāha bhagavā @Footnote: 1 Po. Yu. satikaraṇīyānañca. 2 Ma. satiparipandhānaṃ. 3 Ma. asammuṭṭhattā. @4 Ma. loke vā sā visattikā loke vā taṃ visattikaṃ ....

--------------------------------------------------------------------------------------------- page12.

Yo kāme parivajjeti sappasseva padā siro somaṃ visattikaṃ loke sato samativattatīti. [15] Khettaṃ vatthuṃ hiraññaṃ vā gavāssaṃ dāsaporisaṃ thiyo bandhū puthū kāme yo naro anugijjhati. [16] Khettaṃ vatthuṃ hiraññaṃ vāti khettanti sālikkhettaṃ vīhikkhettaṃ muggakkhettaṃ māsakkhettaṃ yavakkhettaṃ godhūmakkhettaṃ tilakkhettaṃ . Vatthunti gharavatthu koṭṭhavatthu purevatthu pacchāvatthu ārāmavatthu vihāravatthu . hiraññanti hiraññaṃ vuccati kahāpaṇoti khettaṃ vatthuṃ hiraññaṃ vā. [17] Gavāssaṃ dāsaporisanti gavanti gāvo 1- vuccanti. Assāti pasukādayo vuccanti . dāsāti cattāro dāsā antojātako dāso dhanakkītako dāso sāmaṃ vā dāsaviyaṃ 2- upeti akāmako 3- vā dāsaviyaṃ 4- upeti. Āmāya dāsāpi bhavanti heke dhanena kītāpi bhavanti dāsā sāmañca eke upayanti dāsaṃ 5- bhayāpanuṇṇāpi bhavanti dāsā 6-. Porisanti tayo purisā bhajakā kammakarā upajīvinoti gavāssaṃ dāsaporisaṃ. [18] Thiyo bandhū puthū kāmeti thiyoti itthīpariggaho vuccati . @Footnote: 1 Ma. gavā. 2 Ma. dāsabyaṃ. 3 Po. karamako. 4 Ma. Yu. dāsavisayaṃ. @5 Ma. dāsayaṃ. 6 Ma. dāsāti.

--------------------------------------------------------------------------------------------- page13.

Bandhūti cattāro bandhū ñātibandhavāpi bandhu gottabandhavāpi bandhu mantabandhavāpi bandhu sippabandhavāpi bandhu . puthū kāmeti bahū kāme . ete puthū kāmā manāpikā rūpā .pe. manāpikā phoṭṭhabbāti thiyo bandhū puthū kāme. [19] Yo naro anugijjhatīti yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṇṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā . naroti satto naro mānavo poso puggalo jīvo jātu jantu indagū manujo . anugijjhatīti kilesakāmena vatthukāmesu gijjhati anugijjhati paligijjhati palibajjhatīti yo naro anugijjhati. Tenāha bhagavā khettaṃ vatthuṃ hiraññaṃ vā gavāssaṃ dāsaporisaṃ thiyo bandhū puthū kāme yo naro anugijjhatīti. [20] Abalā naṃ balīyanti maddante naṃ parissayā tato naṃ dukkhamanveti nāvaṃ bhinnamivodakaṃ. [21] Abalā naṃ balīyantīti abalāti abalā kilesā dubbalā appabalā appathāmakā hīnā nihīnā parihīnā omakā lāmakā jatukkā parittā . te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti evampi abalā naṃ balīyanti . athavā abalaṃ puggalaṃ dubbalaṃ appabalaṃ appathāmakaṃ

--------------------------------------------------------------------------------------------- page14.

Hīnaṃ nihīnaṃ parihīnaṃ omakaṃ lāmakaṃ jatukkaṃ parittaṃ yassa natthi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hirībalaṃ ottappabalaṃ te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti evampi abalā naṃ balīyanti. [22] Maddante naṃ parissayāti parissayāti 1- dve parissayā pākaṭaparissayā ca paṭicchannaparissayā ca. {22.1} Katame pākaṭaparissayā . Sīhā byagghā dīpi acchataracchā kokā gomahisā hatthī ahi vicchikā satapadī corā vā assu māṇavā katakammā vā akatakammā vā cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho 2- jaro kucchirogo mucchā pakkhandikā sulā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitaṃ pittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapasamphassā iti vā ime vuccanti pākaṭaparissayā. {22.2} Katame paṭicchannaparissayā. Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ @Footnote: 1 Po. Ma. Yu. ime pāṭhā natthi. 2 Ma. sabbatka ḍāhoti dissati.

--------------------------------------------------------------------------------------------- page15.

Kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā ime vuccanti paṭicchannaparissayā. {22.3} Parissayāti kenatthena parissayā. Parisahantīti parissayā. Parihānāya saṃvattantīti parissayā. Tatrāsayāti parissayā. {22.4} Kathaṃ parisahantīti parissayā. Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti . evaṃ parisahantīti parissayā. {22.5} Kathaṃ parihānāya saṃvattantīti parissayā . Te parissayā kusalānaṃ dhammānaṃ parihānāya antarāyāya saṃvattanti . katamesaṃ kusalānaṃ dhammānaṃ . sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya sīlesu paripūrikāritāya indriyesu guttadvāratāya bhojane mattaññutāya jāgariyānuyogassa satisampajaññassa catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa catunnaṃ sammappadhānānaṃ bhāvanānuyogassa catunnaṃ iddhippādānaṃ bhāvanānuyogassa pañcannaṃ indriyānaṃ bhāvanānuyogassa pañcannaṃ balānaṃ bhāvanānuyogassa sattannaṃ bojjhaṅgānaṃ

--------------------------------------------------------------------------------------------- page16.

Bhāvanānuyogassa ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa imesaṃ kusalānaṃ dhammānaṃ parihānāya antarāyāya saṃvattanti . evaṃ parihānāya saṃvattantīti parissayā. {22.6} Kathaṃ tatrāsayāti parissayā. Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā . yathā bile bilāsayā pāṇā sayanti dake dakāsayā pāṇā sayanti vane vanāsayā pāṇā sayanti rukkhe rukkhāsayā pāṇā sayanti evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti evampi tatrāsayāti parissayā. {22.7} Vuttaṃ hetaṃ bhagavatā sāntevāsiko bhikkhave bhikkhu sācariyako dukkhaṃ na phāsu viharati kathañca bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā uppajjanti [1]- pāpakā akusalā dhammā sarasaṅkappā saññojanīyā tyassa anto vasanti anvāssavanti pāpakā akusalā dhammāti tasmā sāntevāsikoti vuccati te naṃ samudācaranti 2- pāpakā akusalā dhammāti tasmā sācariyakoti vuccati puna caparaṃ bhikkhave bhikkhuno sotena saddaṃ sutvā ghānena gandhaṃ ghāyitvā jivhāya rasaṃ sāyitvā kāyena phoṭṭhabbaṃ phusitvā manasā dhammaṃ viññāya uppajjanti [3]- pāpakā akusalā dhammā sarasaṅkappā saññojanīyā tyassa anto vasanti anvāssavanti @Footnote: 1-3 Ma. ye . 2 Ma. samudācaranti naṃ.

--------------------------------------------------------------------------------------------- page17.

Pāpakā akusalā dhammāti tasmā sāntevāsikoti vuccati te naṃ samudācaranti pāpakā akusalā dhammāti tasmā sācariyakoti vuccati evaṃ kho bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatīti. Evampi tatrāsayāti parissayā. {22.8} Vuttaṃ hetaṃ bhagavatā tayome bhikkhave antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā katame tayo lobho bhikkhave antarāmalo 1- antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko doso bhikkhave antarāmalo 2- antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko moho bhikkhave antarāmalo 3- antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko ime kho bhikkhave tayo antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikāti. Anatthajanano lobho lobho cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati luddho atthaṃ na jānāti luddho dhammaṃ na passati andhatamaṃ tadā hoti yaṃ lobho sahate naraṃ anatthajanano doso doso cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati kuddho atthaṃ na jānāti kuddho dhammaṃ na passati @Footnote:1-2-3 Ma. Yu. antarāmalaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page18.

Andhatamaṃ tadā hoti yaṃ kodho 1- sahate naraṃ anatthajanano moho moho cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati andhatamaṃ tadā hoti yaṃ moho sahate naranti. Evampi tatrāsayāti parissayā. {22.9} Vuttaṃ hetaṃ bhagavatā tayo kho mahārāja purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya katame tayo lobho kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya doso kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya moho kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya ime kho mahārāja tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti. Lobho doso ca moho ca purisaṃ pāpacetasaṃ hiṃsanti attasambhūtā tacasāraṃva samphalanti. Evampi tatrāsayāti parissayā. @Footnote: 1 Ma. doso.

--------------------------------------------------------------------------------------------- page19.

{22.10} Vuttaṃ hetaṃ bhagavatā rāgo ca doso ca itonidānā aratī rati lomahaṃso ito jāto ito samuṭṭhāya manovitakkā kumārakā dhaṅkamivossajjantīti. Evampi tatrāsayāti parissayā. {22.11} Maddante naṃ parissayāti te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti maddante naṃ parissayā. [23] Tato naṃ dukkhamanvetīti [1]- tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti jarādukkhaṃ anveti anugacchati anvāyikaṃ hoti byādhidukkhaṃ anveti anugacchati anvāyikaṃ hoti maraṇadukkhaṃ anveti anugacchati anvāyikaṃ hoti sokaparidevadukkhadomanassupāyāsadukkhaṃ anveti anugacchati anvāyikaṃ hoti nerayikadukkhaṃ tiracchānayonikadukkhaṃ pittivisayikadukkhaṃ anveti anugacchati anvāyikaṃ hoti mānusakadukkhaṃ gabbhokkantimūlakadukkhaṃ gabbhe ṭhitimūlakadukkhaṃ gabbhavuṭṭhāna- mūlakadukkhaṃ jātassūpanibandhikadukkhaṃ 2- jātassaparādheyyakadukkhaṃ attūpakkamadukkhaṃ parūpakkamadukkhaṃ anveti anugacchati anvāyikaṃ hoti dukkhadukkhaṃ anveti anugacchati anvāyikaṃ hoti saṅkhāradukkhaṃ @Footnote: 1 Ma. Yu. tatoti . 2 Ma. jātassūpanibandhakaṃ dukkhaṃ.

--------------------------------------------------------------------------------------------- page20.

Vipariṇāmadukkhaṃ cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho jaro kucchirogo mucchā pakkhandikā sulā 1- visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitaṃ pittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapasamphassadukkhaṃ mātumaraṇadukkhaṃ pitumaraṇadukkhaṃ bhātumaraṇadukkhaṃ bhaginīmaraṇadukkhaṃ puttamaraṇadukkhaṃ dhītumaraṇadukkhaṃ ñātibyasanadukkhaṃ bhogabyasanadukkhaṃ rogabyasanadukkhaṃ sīlabyasanadukkhaṃ diṭṭhibyasanadukkhaṃ anveti anugacchati anvāyikaṃ hotīti tato naṃ dukkhamanveti. [24] Nāvaṃ bhinnamivodakanti yathā bhinnaṃ nāvaṃ udakaṃ 2- anvāyikaṃ 3- tato tato udakaṃ anveti anugacchati anvāyikaṃ hoti puratopi udakaṃ anveti anugacchati anvāyikaṃ hoti pacchatopi heṭṭhatopi passatopi udakaṃ anveti anugacchati anvāyikaṃ hoti evameva tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti .pe. diṭṭhibyasanadukkhaṃ anveti anugacchati anvāyikaṃ hotīti @Footnote: 1 Ma. Yu. sūlā.. 2 Ma. dakamesī tato tato .... 3 Yu. anvāyikanti pāṭhapadaṃ @natthi.

--------------------------------------------------------------------------------------------- page21.

Nāvaṃ bhinnamivodakaṃ. Tenāha bhagavā abalā naṃ balīyanti maddante naṃ parissayā tato naṃ dukkhamanveti nāvaṃ bhinnamivodakanti. [25] Tasmā jantu sadā sato kāmāni parivajjaye te pahāya tare oghaṃ nāvaṃ sitvāva pāragū. [26] Tasmā jantu sadā satoti tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā 1- etaṃ ādīnavaṃ sampassamāno kāmesūti tasmā . jantūti satto naro mānavo poso puggalo jīvo jātu jantu indagū manujo . sadāti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ pokhānupokhaṃ 2- udakummikajātaṃ avīci santati sahitaṃ phusitaṃ 3- purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe . satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato vedanāsu citte dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato . Aparehipi 4- catūhi kāraṇehi sato .pe. so vuccati satoti tasmā jantu sadā sato. [27] Kāmāni parivajjayeti kāmānīti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. @Footnote: 1 taṃnidānantipi pāṭho. 2 Ma. Yu. poṅkhānupoṅkhaṃ. 3 Ma. phassitaṃ. Po. Yu. @phussitaṃ. ito paraṃ evaṃ ñātabbaṃ. 4 ma pisaddo natthi.

--------------------------------------------------------------------------------------------- page22.

Ime vuccanti kilesakāmā . kāmāni parivajjayeti dvīhi kāraṇehi kāme parivajjeyya vikkhambhanato vā samucchedato vā. Kathaṃ vikkhambhanato kāme parivajjeyya . aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenāti passanto vikkhambhanato kāme parivajjeyya maṃsapesūpamā kāmā bahusādhāraṇaṭṭhenāti passanto vikkhambhanato kāme parivajjeyya tiṇukkūpamā kāmā anudahanaṭṭhenāti passanto vikkhambhanato kāme parivajjeyya .pe. nevasaññānāsaññāyatanasamāpattiṃ bhāventopi 1- vikkhambhanato kāme parivajjeyya . evaṃ vikkhambhanato kāme parivajjeyya .pe. Evaṃ samucchedato kāme parivajjeyyāti kāmāni parivajjaye. [28] Te pahāya tare oghanti teti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgamitvā kāmacchandanīvaraṇaṃ pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgamitvā byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkucca- nīvaraṇaṃ vicikicchānīvaraṇaṃ pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgamitvā kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyya uttareyya patareyya samatikkameyya vītivatteyyāti te pahāya tare oghaṃ. [29] Nāvaṃ sitvāva pāragūti yathā garukaṃ nāvaṃ bhārikaṃ udakaṃ siñcitvā 2- osiñcitvā chaḍḍetvā lahukāya nāvāya khippaṃ lahuṃ @Footnote: 1 Ma. pisaddo natthi . 2 Ma. Yu. sitvā.

--------------------------------------------------------------------------------------------- page23.

Appakasireneva pāraṃ gaccheyya evameva vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgamitvā kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhacca- kukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgamitvā khippaṃ lahuṃ appakasireneva pāraṃ gaccheyya . pāraṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ pāraṃ gaccheyya pāraṃ adhigaccheyya pāraṃ phuseyya pāraṃ sacchikareyya . Pāragūti yopi pāraṃ gantukāmo sopi pāragū yopi pāraṃ gacchati sopi pāragū yopi pāraṃ gato sopi pāragū. {29.1} Vuttaṃ hetaṃ bhagavatā tiṇṇo pāragato thale tiṭṭhati brāhmaṇoti . brāhmaṇoti kho bhikkhave arahato etaṃ adhivacanaṃ so abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū abhiññāpāragū sabbadhammānaṃ pariññāpāragū sabbadukkhānaṃ pahānapāragū sabbakilesānaṃ bhāvanāpāragū catunnaṃ ariyamaggānaṃ sacchikiriyāpāragū nirodhassa samāpattipāragū sabbasamāpattīnaṃ so vasippatto pāramippatto ariyasmiṃ sīlasmiṃ vasippatto pāramippatto ariyasmiṃ samādhismiṃ vasippatto pāramippatto ariyāya paññāya vasippatto pāramippatto ariyāya vimuttiyā so pāragato pārappatto antagato antappatto

--------------------------------------------------------------------------------------------- page24.

Koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto so vuṭṭhavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho dukkhaṃ tassa pariññātaṃ samudayo pahīno maggo bhāvito nirodho sacchikato abhiññeyyaṃ abhiññātaṃ pariññeyyaṃ pariññātaṃ pahātabbaṃ pahīnaṃ bhāvetabbaṃ bhāvitaṃ sacchikātabbaṃ sacchikataṃ {29.2} so ukkhittapaligho saṅkiṇṇaparikkho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramappattippatto {29.3} so neva ācināti 1- na apacināti apacinitvā ṭhito neva pajahati na upādiyati pajahitvā ṭhito neva visineti 2- na ussineti visinetvā ṭhito neva vidhupeti na sandhupeti vidhupetvā ṭhito asekkhena sīlakkhandhena samannāgatattā ṭhito asekkhena samādhikkhandhena asekkhena paññākkhandhena asekkhena vimuttikkhandhena asekkhena vimuttiñāṇadassanakkhandhena @Footnote: 1 Po. neva āciṇṇāti na apacinati apavīditvā. Ma. nevācinati. 2 Ma. neva @saṃsibbati.

--------------------------------------------------------------------------------------------- page25.

Samannāgatattā ṭhito saccaṃ paṭipādayitvā ṭhito evaṃ 1- samatikkamitvā ṭhito kilesaggiṃ pariyādayitvā ṭhito aparigamanatāya ṭhito kuṭaṃ 2- samādāya ṭhito muttipaṭisevanatāya ṭhito mettāya pārisuddhiyā ṭhito karuṇāya muditāya upekkhāya pārisuddhiyā ṭhito accantapārisuddhiyā ṭhito akammaññatāya 3- pārisuddhiyā ṭhito vimuttattā ṭhito santusitattā ṭhito khandhapariyante ṭhito dhātupariyante ṭhito āyatanapariyante ṭhito gatipariyante ṭhito upapattipariyante ṭhito paṭisandhipariyante ṭhito bhavapariyante ṭhito saṃsārapariyante ṭhito vaṭṭapariyante ṭhito antimabhave ṭhito antimasamussaye ṭhito antimadehadharo arahā. Tassāyaṃ pacchimako bhavo carimoyaṃ samussayo jātimaraṇasaṃsāro natthi tassa punabbhavoti. Nāvaṃ sitvāva pāragū. Tenāha bhagavā tasmā jantu sadā sato kāmāni parivajjaye te pahāya tare oghaṃ nāvaṃ sitvāva pāragūti. Paṭhamo kāmasuttaniddeso niṭṭhito. -------------- @Footnote: 1 Ma. Yu. ejaṃ. 2 Ma. Yu. kaṭaṃ. 3 Ma. akamyatāya.

--------------------------------------------------------------------------------------------- page26.

Dutiyo guhaṭṭhakasuttaniddeso [30] Satto guhāyaṃ bahunābhichanno tiṭṭhaṃ naro mohanasmiṃ pagāḷho dūre vivekā hi tathāvidho so kāmā hi loke na hi suppahāyā. [31] Satto guhāyaṃ bahunābhichannoti sattoti hi kho vuttaṃ. Apica guhā tāva vattabbā . guhā vuccati kāyo. Kāyoti vā guhāti vā dehoti vā sandehoti vā nāvāti vā rathoti vā dhajoti vā vammikoti vā niddhanti vā nagaranti vā kuṭīti vā gaṇḍoti vā kumbhoti 1-[2]- kāyassetaṃ adhivacanaṃ . satto guhāyanti guhāyaṃ satto visatto āsatto laggo laggito palibuddho . yathā bhittikhīle vā nāgadante vā bhaṇḍaṃ sattaṃ visattaṃ āsattaṃ laggaṃ laggitaṃ palibuddhaṃ evameva guhāyaṃ satto visatto āsatto laggo laggito palibuddho. {31.1} Vuttaṃ hetaṃ bhagavatā rūpe kho [3]- yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā tatrāsatto 4- tasmā sattoti vuccatīti . sattoti lagganādhivacananti satto guhāyaṃ . Bahunābhichannoti bahukehi kilesehi channo rāgena channo dosena channo mohena @Footnote: 1 Yu. kummo. 2 Po. Ma. Yu. nāgoti vā. 3 Ma. Yu. rādha-iti atthi. @4 Ma. Yu. tatra satto tatra visatto.

--------------------------------------------------------------------------------------------- page27.

Channo kodhena channo upanāhena channo makkhena channo paḷāsena channo issāya channo macchariyena channo māyāya channo sāṭheyyena channo thambhena channo sārambhena channo mānena channo atimānena channo madena channo pamādena channo sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi channo ucchanno āvuṭo nivuṭo ophuṭo 1- pihito paṭicchanno paṭikujjitoti satto guhāyaṃ bahunābhichanno. [32] Tiṭṭhaṃ naro mohanasmiṃ pagāḷhoti tiṭṭhaṃ naroti tiṭṭhanto naro ratto rāgavasena tiṭṭhati duṭṭho dosavasena tiṭṭhati mūḷho mohavasena tiṭṭhati vinibandho mānavasena tiṭṭhati parāmaṭṭho diṭṭhivasena tiṭṭhati vikkhepagato uddhaccavasena tiṭṭhati aniṭṭhaṅgato vicikicchāvasena tiṭṭhati thāmagato anusayavasena tiṭṭhatīti 2- evampi tiṭṭhaṃ naro. {32.1} Vuttaṃ hetaṃ bhagavatā santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati santi bhikkhave sotaviññeyyā saddā ghānaviññeyyā gandhā jivhāviññeyyā rasā kāyaviññeyyā phoṭṭhabbā manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhatīti. Evampi tiṭṭhaṃ naro. @Footnote: 1 Ma. Yu. ovuṭo. 2 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page28.

{32.2} Vuttaṃ hetaṃ bhagavatā rūpūpāyaṃ 1- vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasevanaṃ 2- vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjati vedanūpāyaṃ vā bhikkhave saññūpāyaṃ vā bhikkhave saṅkhārūpāyaṃ vā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasevanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjatīti. Evampi tiṭṭhaṃ naro. {32.3} Vuttaṃ 3- hetaṃ bhagavatā kavaḷiṅkāre ce bhikkhave āhāre atthi rāgo atthi nandi atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassāvakkanti yattha atthi nāmarūpassāvakkanti atthi tattha saṅkhārānaṃ vuḍḍhi yattha atthi saṅkhārānaṃ vuḍḍhi atthi tattha āyatiṃ punabbhavābhinibbatti yattha atthi āyatiṃ punabbhavābhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ yattha atthi āyatiṃ jātijarāmaraṇaṃ sasokantaṃ bhikkhave sarajaṃ saupāyāsanti vadāmi 4-. {32.4} Phasse ce bhikkhave āhāre manosañcetanāya ce bhikkhave āhāre viññāṇe ce bhikkhave āhāre atthi rāgo atthi nandi atthi taṇhā patiṭṭhitaṃ tattha viññāṇaṃ virūḷhaṃ yattha patiṭṭhitaṃ viññāṇaṃ virūḷhaṃ atthi tattha nāmarūpassāvakkanti yattha atthi nāmarūpassāvakkanti atthi tattha saṅkhārānaṃ vuḍḍhi yattha atthi saṅkhārānaṃ vuḍḍhi atthi tattha āyatiṃ punabbhavābhinibbatti yattha atthi āyatiṃ punabbhavābhinibbatti @Footnote: 1 Ma. Yu. rūpūpayaṃ .. saṅkhārūpayaṃ. sabbattha īdisameva. 2 Ma. nandūpasecanaṃ. @3 Ma. Yu. vuttampi hetaṃ. 4 Po. Ma. vadāmīti evampi tiṭṭhaṃ naro. sabbattha @īdisameva.

--------------------------------------------------------------------------------------------- page29.

Bhinibbatti atthi tattha āyatiṃ jātijarāmaraṇaṃ yattha atthi āyatiṃ jātijarāmaraṇaṃ sasokantaṃ bhikkhave sarajaṃ saupāyāsanti vadāmīti . Evampi tiṭṭhaṃ naro. {32.5} Mohanasmiṃ pagāḷhoti mohanā vuccanti pañca kāmaguṇā cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā saddā ghānaviññeyyā gandhā jivhāviññeyyā rasā kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā . kiṃkāraṇā mohanā vuccanti pañca kāmaguṇā. Yebhuyyena devamanussā pañcasu kāmaguṇesu muyhanti sammuyhanti sampamuyhanti mūḷhā sammūḷhā sampamūḷhā avijjāya andhikatā āvuṭā nivuṭā ophuṭā pihitā paṭicchannā paṭikujjitā taṃkāraṇā mohanā vuccanti pañca kāmaguṇā . mohanasmiṃ pagāḷhoti mohanasmiṃ pagāḷho ogāḷho ajjhogāḷho nimuggoti tiṭṭhaṃ naro mohanasmiṃ pagāḷho. [33] Dūre vivekā hi tathāvidho soti vivekāti tayo vivekā kāyaviveko cittaviveko upadhiviveko. {33.1} Katamo kāyaviveko . idha bhikkhu vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ kāyena ca vivitto viharati so eko gacchati eko tiṭṭhati eko nisīdati eko seyyaṃ kappeti eko gāmaṃ

--------------------------------------------------------------------------------------------- page30.

Piṇḍāya pavisati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti eko carati viharati iriyati vattati pāleti yapeti yāpeti ayaṃ kāyaviveko. {33.2} Katamo cittaviveko . Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hoti dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vivittaṃ hoti tatiyaṃ jhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vivittaṃ hoti viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatana- saññāya cittaṃ vivittaṃ hoti ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbattaparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti sakadāgāmissa oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti anāgāmissa aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā

--------------------------------------------------------------------------------------------- page31.

Tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti ayaṃ cittaviveko. {33.3} Katamo upadhiviveko. Upadhi vuccanti kilesā ca khandhā ca abhisaṅkhārā ca . upadhiviveko vuccati amataṃ nibbānaṃ yo so 1- sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ ayaṃ upadhiviveko. {33.4} Kāyaviveko ca vūpakaṭṭhakāyānaṃ 2- nekkhammābhiratānaṃ cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ upadhiviveko ca nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ. {33.5} Dūre vivekā hīti yo so evaṃ guhāyaṃ satto evaṃ bahukehi kilesehi channo evaṃ mohanasmiṃ pagāḷho so kāyavivekāpi dūre cittavivekāpi dūre upadhivivekāpi dūre vidūre suvidūre na santike na sāmantā anāsanne anupakaṭṭhe 3- . tathāvidhoti tathāvidho 4- tādiso tassaṇṭhito tappakāro tappaṭibhāgo yo so mohanasmiṃ pagāḷhoti dūre vivekā hi tathāvidho so. [34] Kāmā hi loke na hi suppahāyāti kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca. {34.1} Katame vatthukāmā . manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā attharaṇā pāpuraṇā dāsīdāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu @Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. 2 Ma. vivekaṭṭhakāyānaṃ. 3 Po. navakaṭṭhe. @Ma. vivekaṭṭhe. 4 Po. Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page32.

Hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca yaṅkiñci rajanīyavatthu vatthukāmā . apica atītā kāmā anāgatā kāmā paccuppannā kāmā ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā hīnā kāmā majjhimā kāmā paṇītā kāmā āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā nimmitā kāmā paranimmitā kāmā pariggahitā kāmā apariggahitā kāmā mamāyitā kāmā amamāyitā kāmā sabbepi kāmāvacarā dhammā sabbepi rūpāvacarā dhammā sabbepi arūpāvacarā dhammā taṇhāvatthukā taṇhārammaṇā kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā ime vuccanti vatthukāmā. {34.2} Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi na taṃ saṅkappayissāmi evaṃ kāma na hehisi. Ime vuccanti kilesakāmā . loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke . kāmā hi loke

--------------------------------------------------------------------------------------------- page33.

Na hi suppahāyāti kāmā hi loke duppahāyā duccajā duppariccajā dunnimmadayā [1]- dubbinivedhayā duttarā duppatarā dussamatikkamā dubbītivattāti 2- kāmā hi loke na hi suppahāyā. Tenāha bhagavā satto guhāyaṃ bahunābhichanno tiṭṭhaṃ naro mohanasmiṃ pagāḷho dūre vivekā hi tathāvidho so kāmā hi loke na hi suppahāyāti. [35] Icchānidānā bhavasātabaddhā 3- te duppamuñcā na hi aññamokkhā pacchā pure vāpi apekkhamānā imeva kāme purimeva jappaṃ. [36] Icchānidānā bhavasātabaddhāti icchāti vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhanī dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhā 4- āsā āsiṃsanā āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā @Footnote: 1 Ma. dunniveṭhayā. Yu. dunnivedhayā. 2 Ma. dubbinivattāti. 3 katthaci @potthake bhavasātabandhāti pāṭho dissati. 4 Po. Ma. paṭibandhu. Yu. paṭibandho.

--------------------------------------------------------------------------------------------- page34.

Abhijappā jappā jappanā jappitattaṃ loluppā loluppāyanā loluppāyitattaṃ pucchañcikatā 1- sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ . icchānidānāti icchānidānā 2- icchāhetukā icchāpaccayā icchākāraṇā icchāpabhavāti icchānidānā. {36.1} Bhavasātabaddhāti ekaṃ bhavasātaṃ sukhā vedanā . Dve bhavasātāni sukhā ca vedanā iṭṭhañca vatthu . tīṇi bhavasātāni yobbaññaṃ ārogyaṃ jīvitaṃ . cattāri bhavasātāni lābho yaso pasaṃsā sukhaṃ . pañca bhavasātāni manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā . cha bhavasātāni cakkhusampadā sotasampadā ghānasampadā jivhāsampadā kāyasampadā manosampadā . bhavasātabaddhāti sukhāya vedanāya baddhā iṭṭhasmiṃ vatthusmiṃ baddhā yobbaññe baddhā ārogye baddhā jīvite baddhā lābhe baddhā yase baddhā pasaṃsāya baddhā sukhe @Footnote: 1 Po. muñcikatā. Ma. pucchañchikatā. Yu. mucchañchikatā. 2 Ma. icchānidānakā.

--------------------------------------------------------------------------------------------- page35.

Baddhā manāpikesu rūpesu baddhā saddesu gandhesu rasesu manāpikesu phoṭṭhabbesu baddhā cakkhusampadāya baddhā sotasampadāya ghānasampadāya jivhāsampadāya kāyasampadāya manosampadāya baddhā vinibaddhā ābaddhā laggā laggitā palibuddhāti icchānidānā bhavasātabaddhā. [37] Te duppamuñcā na hi aññamokkhāti te vā bhavasātavatthū duppamuñcā sattā vā etto dummocayā. {37.1} Kathaṃ te bhavasātavatthū duppamuñcā. Sukhā vedanā dummuñcā iṭṭhaṃ vatthu dummuñcaṃ yobbaññaṃ dummuñcaṃ ārogyaṃ dummuñcaṃ jīvitaṃ dummuñcaṃ lābho dummuñco yaso dummuñco pasaṃsā dummuñcā sukhaṃ dummuñcaṃ manāpikā rūpā dummuñcā manāpikā saddā gandhā rasā phoṭṭhabbā dummuñcā cakkhusampadā dummuñcā sotasampadā ghānasampadā jivhāsampadā kāyasampadā manosampadā dummuñcā duppamuñcā dummocayā duppamocayā dunnimmadayā dubbinivedhayā duttarā duppatarā dussamatikkamā dubbītivattā . evante bhavasātavatthū duppamuñcā. {37.2} Kathaṃ sattā etto dummocayā . sukhāya vedanāya sattā dummocayā iṭṭhasmā vatthusmā dummocayā yobbaññā dummocayā ārogyā dummocayā jīvitā dummocayā lābhā dummocayā yasā dummocayā pasaṃsāya dummocayā sukhā

--------------------------------------------------------------------------------------------- page36.

Dummocayā manāpikehi rūpehi dummocayā manāpikehi saddehi gandhehi rasehi phoṭṭhabbehi dummocayā cakkhusampadāya dummocayā sotasampadāya ghānasampadāya jivhāsampadāya kāyasampadāya manosampadāya dummocayā duppamocayā duruddharā dussamuddharā dubbuṭṭhāpanā 1- dussamuṭṭhāpanā . evaṃ sattā etto dummocayāti te duppamuñcā. {37.3} Na hi aññamokkhāti te attanā palipapalipannā na sakkonti paraṃ palipapalipannaṃ uddharituṃ . vuttaṃ hetaṃ bhagavatā so vata cunda attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati so vata cunda attanā adanto avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti netaṃ ṭhānaṃ vijjatīti . Evaṃ na hi aññamokkhā . athavā natthañño koci mocetuṃ 2- te yadi mucceyyuṃ sakena thāmena sakena balena sakena viriyena sakena parakkamena sakena purisathāmena sakena purisabalena sakena purisaviriyena sakena purisaparakkamena attanā sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjamānā mucceyyunti. Evampi na hi aññamokkhā. {37.4} Vuttaṃ hetaṃ bhagavatā nāhaṃ samissāmi pamocanāya kathaṃkathiṃ dhotaka kañci loke @Footnote: 1 Ma. dubbuṭṭhāpayā dussamuṭṭhāpayā dunniveṭhayā dubbiniveṭhayā duttarā duppatarā @dussamatikkamā dubbinivattā. 2 Ma. Yu. mocetā.

--------------------------------------------------------------------------------------------- page37.

Dhammañca seṭṭhaṃ abhijānamāno evaṃ tuvaṃ oghamimaṃ taresīti. Evampi na hi aññamokkhā. {37.5} Vuttaṃ hetaṃ bhagavatā attanā pakataṃ pāpaṃ attanā saṅkilissati attanā akataṃ pāpaṃ attanāva visujjhati suddhi asuddhi paccattaṃ nāñño aññaṃ visodhayeti. Evampi na hi aññamokkhā . vuttaṃ hetaṃ bhagavatā evameva kho brāhmaṇa tiṭṭhateva nibbānaṃ tiṭṭhati nibbānagāmimaggo tiṭṭhāmahaṃ samādapetā atha ca pana mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti ekacce nārādhenti ettha kyāhaṃ brāhmaṇa karomi maggakkhāyī brāhmaṇa tathāgato maggaṃ buddho ācikkhati attanā paṭipajjamānā mucceyyunti . evampi na hi aññamokkhāti te duppamuñcā na hi aññamokkhā. [38] Pacchā pure vāpi apekkhamānāti pacchā vuccati anāgataṃ pure vuccati atītaṃ . apica atītaṃ upādāya anāgatañca paccuppannañca pacchā anāgataṃ upādāya atītañca paccuppannañca pure. {38.1} Kathaṃ pure apekkhaṃ karoti. Evaṃrūpo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāgameti 1- evaṃvedano ahosiṃ evaṃsañño ahosiṃ @Footnote: 1 Po. Ma. samannāneti. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page38.

Evaṃsaṅkhāro ahosiṃ evaṃviññāṇo ahosiṃ atītamaddhānanti tattha nandiṃ samanvāgameti . evampi pure apekkhaṃ karoti. Athavā iti me cakkhu ahosi atītamaddhānaṃ iti rūpāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ chandarāgapaṭibaddhattā viññāṇassa tadabhinandati tadabhinandanto evampi pure apekkhaṃ karoti . iti me sotaṃ ahosi atītamaddhānaṃ iti saddāti . iti me ghānaṃ ahosi atītamaddhānaṃ iti gandhāti . iti me jivhā ahosi atītamaddhānaṃ iti rasāti . Iti me kāyo ahosi atītamaddhānaṃ iti phoṭṭhabbāti . iti me mano ahosi atītamaddhānaṃ iti dhammāti tattha chandarāgapaṭibaddhaṃ hoti viññāṇaṃ chandarāgapaṭibaddhattā viññāṇassa tadabhinandati tadabhinandanto evampi pure apekkhaṃ karoti . athavā yānissa 1- tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati. Evampi pure apekkhaṃ karoti. {38.2} Kathaṃ pacchā apekkhaṃ karoti. Evaṃrūpo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāgameti evaṃvedano siyaṃ evaṃsañño siyaṃ evaṃsaṅkhāro siyaṃ evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāgameti . Evampi pacchā apekkhaṃ karoti. Athavā iti me cakkhu siyā anāgatamaddhānaṃ iti rūpāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati cetaso paṇidhāna- paccayā tadabhinandati tadabhinandanto evampi pacchā apekkhaṃ karoti . @Footnote: 1 Yu. yānassu.

--------------------------------------------------------------------------------------------- page39.

Iti me sotaṃ siyā anāgatamaddhānaṃ iti saddāti. Iti me ghānaṃ siyā anāgatamaddhānaṃ iti gandhāti . iti me jivhā siyā anāgatamaddhānaṃ iti rasāti . iti me kāyo siyā anāgatamaddhānaṃ iti phoṭṭhabbāti. Iti me mano siyā anāgatamaddhānaṃ iti dhammāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati cetaso paṇidhānapaccayā tadabhinandati tadabhinandanto evampi pacchā apekkhaṃ karoti . athavā imināhaṃ sīlena vā vattena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti appaṭiladdhassa paṭilābhāya cittaṃ paṇidahati cetaso paṇidhānapaccayā tadabhinandati tadabhinandanto evampi pacchā apekkhaṃ karotīti pacchā pure vāpi apekkhamānā. [39] Imeva kāme purimeva jappanti imeva kāmeti paccuppanne pañca kāmaguṇe icchantā sādiyantā patthayantā pihayantā abhijappantā . purimeva jappanti atīte pañca kāmaguṇe jappantā pajappantā abhijappantāti imeva kāme purimeva jappaṃ. Tenāha bhagavā icchānidānā bhavasātabaddhā te duppamuñcā na hi aññamokkhā pacchā pure vāpi apekkhamānā imeva kāme purimeva jappanti.

--------------------------------------------------------------------------------------------- page40.

[40] Kāmesu giddhā pasutā pamūḷhā avadāniyā te visame niviṭṭhā dukkhūpanītā paridevayanti kiṃsū bhavissāma ito cutāse. [41] Kāmesu giddhā pasutā pamūḷhāti kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. ime vuccanti kilesakāmā . gedho vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . Kilesakāmena vatthukāmesu rattā giddhā gadhitā mucchitā ajjhopannā 1- laggā laggitā palibuddhāti kāmesu giddhā . pasutāti yepi kāme esanti gavesanti pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā. {41.1} Yepi taṇhāvasena rūpe esanti gavesanti pariyesanti sadde gandhe rase phoṭṭhabbe esanti gavesanti pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā . yepi taṇhāvasena rūpe paṭilabhanti sadde gandhe rase phoṭṭhabbe paṭilabhanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā . yepi taṇhāvasena rūpe @Footnote: 1 ajjhosannātipi pāṭho.

--------------------------------------------------------------------------------------------- page41.

Paribhuñjanti sadde gandhe rase phoṭṭhabbe paribhuñjanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā . yathā kalahakārako kalahappasuto kammakārako kammappasuto gocare caranto gocarappasuto jhāyī jhānappasuto evameva yepi kāme esanti gavesanti pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā . yepi taṇhāvasena rūpe esanti gavesanti pariyesanti sadde gandhe rase phoṭṭhabbe esanti gavesanti pariyesanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā. {41.2} Yepi taṇhāvasena rūpe paṭilabhanti sadde gandhe rase phoṭṭhabbe paṭilabhanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā . Yepi taṇhāvasena rūpe paribhuñjanti sadde gandhe rase phoṭṭhabbe paribhuñjanti taccaritā tabbahulā taggarukā tanninnā tappoṇā tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā. {41.3} Pamūḷhāti yebhuyyena devamanussā pañcasu kāmaguṇesu muyhanti sammuyhanti 1- sampamuyhanti mūḷhā sammūḷhā sampamūḷhā avijjāya andhikatā 2- @Footnote: 1 Po. pamuyhanti. 2 andhigatātipi pāṭho.

--------------------------------------------------------------------------------------------- page42.

Āvuṭā nivuṭā ophuṭā pihitā paṭicchannā paṭikujjitāti kāmesu giddhā pasutā pamūḷhā. [42] Avadāniyā te visame niviṭṭhāti avadāniyāti avaṅgacchantītipi 1- avadāniyā . maccharinopi vuccanti avadāniyā. Buddhānaṃ buddhasāvakānaṃ 2- vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyā. {42.1} Kathaṃ avaṅgacchantīti avadāniyā. Avaṅgacchantīti nirayaṃ gacchanti tiracchānayoniṃ gacchanti pittivisayaṃ gacchantīti evaṃ avaṅgacchantīti avadāniyā. {42.2} Kathaṃ maccharino vuccanti avadāniyā . Pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcakatā aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ . Apica khandhamacchariyampi macchariyaṃ dhātumacchariyampi macchariyaṃ āyatanamacchariyampi macchariyaṃ gāho idaṃ vuccati macchariyaṃ . iminā macchariyena avadaññutāya samannāgatā janā pamattā evaṃ maccharino vuccanti avadāniyā. {42.3} Kathaṃ buddhānaṃ buddhasāvakānaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyā . buddhānaṃ buddhasāvakānaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ nādiyanti na sussusanti na sotaṃ odahanti na @Footnote: 1 Ma. avagacchantītipi. 2 Po. Ma. sāvakānaṃ.

--------------------------------------------------------------------------------------------- page43.

Aññā cittaṃ upaṭṭhapenti anassavā avacanakarā paṭilomavuttino aññeneva mukhaṃ karonti evaṃ buddhānaṃ buddhasāvakānaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyā. {42.4} Te visame niviṭṭhāti visame kāyakamme niviṭṭhā visame vacīkamme niviṭṭhā visame manokamme niviṭṭhā visame pāṇātipāte niviṭṭhā visame adinnādāne niviṭṭhā visame kāmesu micchācāre niviṭṭhā visame musāvāde niviṭṭhā visamāya pisuṇāya vācāya niviṭṭhā visamāya pharusāya vācāya niviṭṭhā visame samphappalāpe niviṭṭhā visamāya abhijjhāya niviṭṭhā visame byāpāde niviṭṭhā visamāya micchādiṭṭhiyā niviṭṭhā visamesu saṅkhāresu niviṭṭhā visamesu pañcasu kāmaguṇesu niviṭṭhā visamesu pañcasu nīvaraṇesu niviṭṭhā visamāya cetanāya visamāya patthanāya visamāya paṇidhiyā niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā laggā laggitā palibuddhāti avadāniyā te visame niviṭṭhā. [43] Dukkhūpanītā paridevayantīti dukkhūpanītāti dukkhūpanītā dukkhappattā dukkhasampattā dukkhūpagatā mārappattā mārasampattā mārūpagatā maraṇappattā maraṇasampattā maraṇūpagatāti dukkhūpanītā . Paridevayantīti lapanti lālapanti socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti dukkhūpanītā paridevayanti.

--------------------------------------------------------------------------------------------- page44.

[44] Kiṃsū bhavissāma ito cutāseti ito cutā kiṃsu bhavissāma nerayikā bhavissāma tiracchānayonikā bhavissāma pittivisayikā bhavissāma manussā bhavissāma devā 1- bhavissāma rūpī bhavissāma arūpī bhavissāma saññī bhavissāma asaññī bhavissāma nevasaññīnāsaññī bhavissāma bhavissāma nu kho mayaṃ anāgatamaddhānaṃ na nu kho bhavissāma anāgatamaddhānaṃ kiṃ nu kho bhavissāma anāgatamaddhānaṃ kathaṃ nu kho bhavissāma anāgatamaddhānaṃ kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatamaddhānanti saṃsayapakkhannā vimatipakkhannā dveḷhakajātā lapanti lālapanti socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti kiṃsū bhavissāma ito cutāse. Tenāha bhagavā kāmesu giddhā pasutā pamūḷhā avadāniyā te visame niviṭṭhā dukkhūpanītā paridevayanti kiṃsū bhavissāma ito cutāseti. [45] Tasmā hi sikkhetha idheva jantu yaṅkiñci jaññā visamanti loke na tassa hetū 2- visamaṃ careyya appañhidaṃ jīvitamāhu dhīrā. [46] Tasmā hi sikkhetha idheva jantūti tasmāti tasmā @Footnote: 1 Po. Yu. devā kiṃ ... . 2 Yu. hetu.

--------------------------------------------------------------------------------------------- page45.

Taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamāno kāmesūti tasmā . sikkhethāti tisso sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. {46.1} Katamā adhisīlasikkhā. Idha bhikkhu sīlavā hoti pāṭimokkha- saṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu khuddako sīlakkhandho mahanto sīlakkhandho sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ 1- pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā ayaṃ adhisīlasikkhā. {46.2} Katamā adhicittasikkhā. Idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati . pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati . Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati ayaṃ adhicittasikkhā. {46.3} Katamā adhipaññāsikkhā . idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya @Footnote: 1 Ma. mokkhaṃ pamokkhaṃ.

--------------------------------------------------------------------------------------------- page46.

Sammādukkhakkhayagāminiyā so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ayaṃ adhipaññāsikkhā. {46.4} Imā tisso sikkhā āvajjento sikkheyya jānanto sikkheyya passanto sikkheyya paccavekkhanto sikkheyya cittaṃ adhiṭṭhahanto sikkheyya saddhāya adhimuccanto sikkheyya viriyaṃ paggaṇhanto sikkheyya satiṃ upaṭṭhahanto sikkheyya cittaṃ samādahanto sikkheyya paññāya pajānanto sikkheyya abhiññeyyaṃ abhijānanto sikkheyya pariññeyyaṃ parijānanto sikkheyya pahātabbaṃ pajahanto sikkheyya bhāvetabbaṃ bhāvento sikkheyya sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyya . idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloke [1]- . jantūti satto naro .pe. Manujoti tasmā hi sikkhetha idheva jantu. [47] Yaṅkiñci jaññā visamanti loketi yaṅkiñcīti sabbena @Footnote: 1 Po. Ma. Yu. tena vuccati idhāti.

--------------------------------------------------------------------------------------------- page47.

Sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāyavacanametaṃ 1- yaṅkiñcīti. Jaññā visamantīti visamaṃ kāyakammaṃ visamanti jāneyya visamaṃ vacīkammaṃ visamanti jāneyya visamaṃ manokammaṃ visamanti jāneyya visamaṃ pāṇātipātaṃ visamoti jāneyya visamaṃ adinnādānaṃ visamanti jāneyya visamaṃ kāmesu micchācāraṃ visamoti jāneyya visamaṃ musāvādaṃ visamoti jāneyya visamaṃ pisuṇaṃ vācaṃ visamāti jāneyya visamaṃ pharusaṃ vācaṃ visamāti jāneyya visamaṃ samphappalāpaṃ visamoti jāneyya visamaṃ abhijjhaṃ visamāti jāneyya visamaṃ byāpādaṃ visamoti jāneyya visamaṃ micchādiṭṭhiṃ visamāti jāneyya visame saṅkhāre visamāti jāneyya visame pañca kāmaguṇe visamāti jāneyya visame pañca nīvaraṇe visamāti jāneyya visamaṃ cetanaṃ visamāti jāneyya visamaṃ patthanaṃ visamāti jāneyya visamaṃ paṇidhiṃ visamāti jāneyya ājāneyya vijāneyya paṭivijāneyya paṭivijjheyya. Loketi apāyaloke .pe. āyatanaloketi yaṅkiñci jaññā visamanti loke. [48] Na tassa hetū visamaṃ careyyāti visamassa kāyakammassa hetu visamaṃ na careyya visamassa vacīkammassa hetu visamaṃ na careyya visamassa manokammassa hetu visamaṃ na careyya visamassa pāṇātipātassa hetu visamaṃ na careyya visamassa adinnādānassa hetu visamaṃ na careyya visamassa kāmesu micchācārassa hetu @Footnote: 1 Ma. pariyādiyanavacanametaṃ.

--------------------------------------------------------------------------------------------- page48.

Visamaṃ na careyya visamassa musāvādassa hetu visamaṃ na careyya visamāya pisuṇāya vācāya hetu visamaṃ na careyya visamāya pharusāya vācāya hetu visamaṃ na careyya visamassa samphappalāpassa hetu visamaṃ na careyya visamāya abhijjhāya hetu visamaṃ na careyya visamassa byāpādassa hetu visamaṃ na careyya visamāya micchādiṭṭhiyā hetu visamaṃ na careyya visamānaṃ saṅkhārānaṃ hetu visame 1- na careyya visamānaṃ pañcannaṃ kāmaguṇānaṃ hetu visame 1- na careyya visamānaṃ pañcannaṃ nīvaraṇānaṃ hetu visame na careyya visamāya cetanāya hetu visamāya patthanāya hetu visamāya paṇidhiyā hetu visamaṃ na careyya na ācareyya na samācareyya na samādāya vatteyyāti na tassa hetū visamaṃ careyya. [49] Appañhidaṃ jīvitamāhu dhīrāti jīvitanti āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ . Apica dvīhi kāraṇehi appakaṃ jīvitaṃ ṭhitiparittatāya vā appakaṃ jīvitaṃ sarasaparittatāya vā appakaṃ jīvitaṃ. {49.1} Kathaṃ ṭhitiparittatāya appakaṃ jīvitaṃ . atīte cittakkhaṇe jīvittha na jīvati na jīvissati . anāgate cittakkhaṇe jīvissati na jīvati na jīvittha. Paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissati. Jīvitaṃ attabhāvo ca sukhadukkhā ca kevalā ekacittasamāyuttā lahuso vattatikkhaṇo @Footnote: 1 Ma. visamaṃ.

--------------------------------------------------------------------------------------------- page49.

Cūḷāsītisahassāni kappā tiṭṭhanti ye marū na tveva tepi jīvanti dvīhi cittehi samāhitā 1- ye niruddhā marantassa tiṭṭhamānassa vā idha sabbeva sadisā khandhā gatā appaṭisandhikā anantarā ca ye bhaṅgā 2- ye ca bhaṅgā 3- anāgatā tadantare niruddhānaṃ vesammaṃ natthi lakkhaṇe anibbattena na jāto paccuppanne na jīvati cittabhaṅgamato 4- loko paññatti paramatthiyā yathā ninnā pavattanti chandena pariṇāmitā acchinnavārā vattanti saḷāyatanapaccayā anidhānagatā bhaṅgā 5- puñjo natthi anāgate nibbattāyeva 6- tiṭṭhanti āragge sāsapūpamā nibbattānañca dhammānaṃ bhaṅgo nesaṃ purekkhato 7- palokadhammā tiṭṭhanti purāṇehi amissitā adassanato āyanti bhaṅgā gacchanti dassanaṃ vijjuppādova ākāse uppajjanti vayanti cāti. Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ. {49.2} Kathaṃ sarasaparittatāya appakaṃ jīvitaṃ. Assāsūpanibaddhaṃ jīvitaṃ passāsūpanibaddhaṃ jīvitaṃ assāsappassāsūpanibaddhaṃ jīvitaṃ mahābhūtūpanibaddhaṃ @Footnote: 1 Ma. saṃyuttā. 2-3-5 Po. Ma. bhaggā. 4 Ma. cittabhaggāmato. 6 Ma. ca. @7 purakkhatotipi pāṭho.

--------------------------------------------------------------------------------------------- page50.

Jīvitaṃ usmūpanibaddhaṃ jīvitaṃ kavaḷiṅkārāhārūpanibaddhaṃ jīvitaṃ viññāṇūpanibaddhaṃ jīvitaṃ . mūlampi imesaṃ dubbalaṃ . pubbahetūpi imesaṃ dubbalā . yepi paccayā tepi dubbalā . yepi pabhavikā 1- tepi dubbalā . sahabhūpi 2- imesaṃ dubbalā . sampayogāpi imesaṃ dubbalā . sahajāpi imesaṃ dubbalā . yāpi payojikā sāpi dubbalā. Aññamaññaṃ niccadubbalā ime . aññamaññaṃ anavatthitā ime . Aññamaññaṃ paripātayanti ime . aññamaññassa hi natthi tāyitā . Na cāpi ṭhapenti aññamaññime . yopi nibbattako so na vijjati. Na ca kenaci koci hāyati . bhaṅgabyā 3- ca ime hi sabbaso. Purimehi pabhāvitā ime . yepi pabhāvitā te pure matā. Purimāpica pacchimāpica aññamaññaṃ na kadāci addasaṃsūti. Evaṃ sarasaparittatāya appakaṃ jīvitaṃ. {49.3} Apica cātummahārājikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittakaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ . tāvatiṃsānaṃ devānaṃ . yāmānaṃ devānaṃ . tusitānaṃ devānaṃ . nimmānaratīnaṃ devānaṃ . Paranimmitavasavattīnaṃ devānaṃ . brahmakāyikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittakaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ @Footnote: 1 Ma. pabhāvikā. 2 Po. Ma. sahabhūmi. 3 Ma. gandhabbā.

--------------------------------------------------------------------------------------------- page51.

Na ciraṭṭhitikaṃ jīvitaṃ . vuttaṃ hetaṃ bhagavatā appamidaṃ bhikkhave manussānaṃ āyu gamanīyo samparāyo mantāya phoṭṭhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇaṃ yo [1]- bhikkhave ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo. Appamāyu manussānaṃ hiḷeyya naṃ suporiso careyyādittasīsova natthi maccussa nāgamo accayanti ahorattā jīvitaṃ uparujjhati āyu khīyati maccānaṃ kunnadīnaṃva ūdakanti. {49.4} Appañhidaṃ jīvitamāhu dhīrāti dhīrāti dhitimāti dhīrā . Dhitisampannāti dhīrā . dhikkatapāpāti dhīrā . dhī vuccati paññā yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi tāya paññāya samannāgatattā dhīrā . apica khandhadhīrā dhātudhīrā āyatanadhīrā paṭiccasamuppādadhīrā satipaṭṭhānadhīrā sammappadhānadhīrā iddhippādadhīrā indriyadhīrā baladhīrā bojjhaṅgadhīrā maggadhīrā phaladhīrā nibbānadhīrā . Te dhīrā evamāhaṃsu manussānaṃ appakaṃ jīvitaṃ parittakaṃ @Footnote: 1 Yu. hi..

--------------------------------------------------------------------------------------------- page52.

Jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ naciraṭṭhitikaṃ jīvitanti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti appañhidaṃ jīvitamāhu dhīrā. {49.5} Tenāha bhagavā tasmā hi sikkhetha idheva jantu yaṅkiñci jaññā visamanti loke na tassa hetū visamaṃ careyya appañhidaṃ jīvitamāhu dhīrāti. [50] Passāmi loke pariphandamānaṃ pajaṃ imaṃ taṇhagataṃ bhavesu hīnā narā maccumukhe lapanti avītataṇhāse bhavābhavesu. [51] Passāmi loke pariphandamānanti passāmīti maṃsacakkhunāpi passāmi dibbacakkhunāpi passāmi paññācakkhunāpi passāmi buddhacakkhunāpi passāmi samantacakkhunāpi passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmi . loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. {51.1} Pariphandamānanti taṇhāphandanāya phandamānaṃ diṭṭhiphandanāya phandamānaṃ kilesaphandanāya phandanāya phandamānaṃ payogaphandanāya phandamānaṃ vipākaphandanāya phandamānaṃ duccaritaphandanāya phandamānaṃ rattarāgena 1- phandamānaṃ @Footnote: 1 Ma. Yu. rattaṃ .. duṭṭhaṃ .. muḷhaṃmohena.

--------------------------------------------------------------------------------------------- page53.

Duṭṭhadosena phandamānaṃ mūḷhamohena phandamānaṃ vinibandhamānena 1- phandamānaṃ parāmaṭṭhadiṭṭhiyā phandamānaṃ vikkhepagatauddhaccena phandamānaṃ aniṭṭhaṅgatavicikicchāya phandamānaṃ thāmagataanusayehi phandamānaṃ lābhena phandamānaṃ alābhena phandamānaṃ yasena phandamānaṃ ayasena phandamānaṃ pasaṃsāya phandamānaṃ nindāya phandamānaṃ sukhena phandamānaṃ dukkhena phandamānaṃ jātiyā phandamānaṃ jarāya phandamānaṃ byādhinā phandamānaṃ maraṇena phandamānaṃ sokaparidevadukkhadomanassupāyāsehi phandamānaṃ nerayikena dukkhena phandamānaṃ tiracchānayonikena dukkhena phandamānaṃ pittivisayikena dukkhena phandamānaṃ mānusikena dukkhena phandamānaṃ gabbhokkantimūlakena dukkhena phandamānaṃ gabbhe ṭhitimūlakena dukkhena phandamānaṃ gabbhavuṭṭhānamūlakena dukkhena phandamānaṃ jātassūpanibaddhikena dukkhena phandamānaṃ jātassaparādheyyakena dukkhena phandamānaṃ attūpakkamena dukkhena phandamānaṃ parūpakkamena dukkhena phandamānaṃ dukkhadukkhena phandamānaṃ saṅkhāradukkhena phandamānaṃ vipariṇāmadukkhena phandamānaṃ cakkhurogena dukkhena phandamānaṃ sotarogena dukkhena phandamānaṃ ghānarogena dukkhena jivhārogena dukkhena kāyarogena dukkhena sīsarogena dukkhena kaṇṇarogena mukharogena dantarogena kāsena sāsena pināsena ḍahena jarena kucchirogena mucchāya pakkhandikāya @Footnote: 1 Po. Ma. Yu. vinibandhaṃ .. parāmaṭṭhaṃ .. vikhepagataṃ aniṭṭhaṅgataṃ .. thāmagataṃ ...

--------------------------------------------------------------------------------------------- page54.

Sulāya 1- visūcikāya kuṭṭhena gaṇḍena kilāsena sosena apamārena dadduyā kaṇḍuyā kacchuyā rakhasāya vitacchikāya lohitena pittena madhumehena aṃsāya piḷakāya bhagandalāya 2- pittasamuṭṭhānena ābādhena semhasamuṭṭhānena ābādhena vātasamuṭṭhānena ābādhena sannipātikena ābādhena utupariṇāmajena ābādhena visamaparihārajena ābādhena opakkamikena ābādhena kammavipākajena ābādhena sītena uṇhena jighacchāya pipāsāya uccārena passāvena ḍaṃsamakasavātātapasiriṃsapasamphassena dukkhena mātumaraṇena dukkhena pitumaraṇena dukkhena bhātumaraṇena dukkhena bhaginīmaraṇena dukkhena puttamaraṇena dukkhena dhītumaraṇena dukkhena ñātibyasanena bhogabyasanena rogabyasanena sīlabyasanena diṭṭhibyasanena dukkhena phandamānaṃ samphandamānaṃ vipphandamānaṃ vedhamānaṃ pavedhamānaṃ sampavedhamānaṃ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti passāmi loke pariphandamānaṃ. [52] Pajaṃ imaṃ taṇhagataṃ bhavesūti pajāti sattādhivacanaṃ. Taṇhāti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . taṇhagatanti taṇhāgataṃ taṇhānugataṃ taṇhānusaṭaṃ taṇhāyāpannaṃ taṇhāya pātitaṃ 3- abhibhūtaṃ pariyādinnacittaṃ . @Footnote: 1 Ma. Yu. sūlāya. 2 Po. Ma. Yu. bhagandalena. īdisaṭṭhāne sabbattha evaṃ @ñātabbaṃ. 3 paripātitantipi pāṭho.

--------------------------------------------------------------------------------------------- page55.

Bhavesūti kāmabhave rūpabhave arūpabhaveti pajaṃ imaṃ taṇhagataṃ bhavesu. [53] Hīnā narā maccumukhe lapantīti hīnā narāti [1]- hīnena kāyakammena samannāgatāti hīnā [2]-. Hīnena vacīkammena samannāgatāti hīnā [2]- . hīnena manokammena samannāgatāti hīnā [2]-. Hīnena pāṇātipātena samannāgatāti hīnā . [3]- hīnena adinnādānena. Hīnena kāmesumicchācārena . hīnena musāvādena . hīnāya pisuṇāya vācāya . hīnāya pharusāya vācāya . hīnena samphappalāpena. Hīnāya abhijjhāya . hīnena byāpādena . hīnāya micchādiṭṭhiyā . hīnehi saṅkhārehi . hīnehi pañcahi kāmaguṇehi . hīnehi pañcahi nīvaraṇehi. Hīnāya cetanāya . hīnāya patthanāya . hīnāya paṇidhiyā samannāgatāti hīnā [4]- nihīnā omakā lāmakā jatukkā parittāti hīnā narā. Maccumukhe lapantīti maccumukhe māramukhe maraṇamukhe maccuppattā maccusampattā maccūpāgatā mārappattā mārasampattā mārūpāgatā maraṇappattā maraṇasampattā maraṇūpāgatā lapanti lālapanti socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti hīnā narā maccumukhe lapanti. [54] Avītataṇhāse bhavābhavesūti taṇhāti rūpataṇhā .pe. Dhammataṇhā . bhavābhavesūti bhavābhave kammabhave punabbhave kāmabhave @Footnote: 1 Po. Ma. hīnā narā. 2-3 Po. Ma. narā. 4 Po. Ma. narā hīnā nihīnā ... @ohīnā

--------------------------------------------------------------------------------------------- page56.

Kammabhave kāmabhave punabbhave rūpabhave kammabhave rūpabhave punabbhave arūpabhave kammabhave arūpabhave punabbhave punappunaṃ bhave punappunaṃ gatiyā punappunaṃ upapattiyā punappunaṃ paṭisandhiyā punappunaṃ attabhāvābhinibbattiyā. Avītataṇhāseti avītataṇhā avigatataṇhā accattataṇhā avantataṇhā amuttataṇhā appahīnataṇhā appaṭinissaṭṭhataṇhāti avītataṇhāse bhavābhavesu. Tenāha bhagavā passāmi loke pariphandamānaṃ pajaṃ imaṃ taṇhagataṃ bhavesu hīnā narā maccumukhe lapanti avītataṇhāse bhavābhavesūti. [55] Mamāyite passatha phandamāne maccheva appodakakhīṇasote 1- etampi disvā amamo careyya bhavesu āsattimakubbamāno. [56] Mamāyite passatha phandamāneti mamattāti dve mamattā taṇhāmamattañca diṭṭhimamattañca. {56.1} Katamaṃ taṇhāmamattaṃ . yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādikataṃ odhikataṃ pariyantikataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā @Footnote: 1 Po. Ma. Yu. appodake.

--------------------------------------------------------------------------------------------- page57.

Gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsīdāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāviparītaṃ idaṃ taṇhāmamattaṃ. {56.2} Katamaṃ diṭṭhimamattaṃ . Vīsativatthukā sakkāyadiṭṭhi dasavatthukā micchādiṭṭhi dasavatthukā antaggāhikā diṭṭhi yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho viparitaggāho vipallāsaggāho micchāgāho ayāthāvakasmiṃ yāthāvakanti gāho yāvatā dvāsaṭṭhī diṭṭhigatāni idaṃ diṭṭhimamattaṃ. {56.3} Mamāyite passatha phandamāneti mamāyitavatthuacchedasaṅkinopi phandanti acchijjantepi phandanti acchinnepi phandanti mamāyitavatthu- vipariṇāmasaṅkinopi phandanti vipariṇāmantepi phandanti vipariṇatepi phandanti samphandanti vipphandanti vedhenti pavedhenti sampavedhenti evaṃ phandamāne 1- samphandamāne vipphandamāne vedhamāne pavedhamāne sampavedhamāne passatha dakkhatha oloketha nijjhāyatha upaparikkhathāti mamāyite passatha phandamāne. [57] Maccheva appodakakhīṇasoteti yathā macchā appodake @Footnote: 1 Po. Ma. Yu. paphandamāne ..

--------------------------------------------------------------------------------------------- page58.

Parittodake udakapariyādāne kākehi vā kulalehi vā balākehi vā paripātiyamānā ukkhipiyamānā khajjamānā phandanti [1]- samphandanti vipphandanti vedhenti pavedhenti sampavedhenti evameva pajā mamāyitavatthuacchedasaṅkinopi phandanti acchijjantepi phandanti acchinnepi phandanti mamāyitavatthuvipariṇāmasaṅkinopi phandanti vipariṇāmantepi phandanti vipariṇatepi phandanti [2]- samphandanti vipphandanti vedhenti pavedhenti sampavedhentīti maccheva appodaka- khīṇasote. [58] Etampi disvā amamo careyyāti etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti etampi disvā . amamo careyyāti mamattāti dve mamattā taṇhāmamattañca diṭṭhimamattañca .pe. idaṃ taṇhāmamattaṃ .pe. idaṃ diṭṭhimamattaṃ . taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajjitvā cakkhuṃ amamāyanto sotaṃ amamāyanto ghānaṃ amamāyanto jivhaṃ amamāyanto kāyaṃ amamāyanto manaṃ amamāyanto rūpe sadde gandhe rase phoṭṭhabbe kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atītaṃ anāgataṃ paccuppannaṃ diṭṭhasutamutaviññātabbe dhamme amamāyanto aggaṇhanto aparāmasanto anabhinivisanto @Footnote: 1-2 Ma. Yu. paphandanti.

--------------------------------------------------------------------------------------------- page59.

Careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti etampi disvā amamo careyya. [59] Bhavesu āsattimakubbamānoti bhavesūti kāmabhave rūpabhave arūpabhave. Āsatti vuccati taṇhā yo rāgo sārāgo .pe. Abhijjhā lobho akusalamūlaṃ . bhavesu āsattimakubbamānoti bhavesu āsattiṃ akubbamāno chandaṃ pemaṃ rāgaṃ khantiṃ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti bhavesu āsattimakubbamāno . Tenāha bhagavā mamāyite passatha phandamāne maccheva appodakakhīṇasote etampi disvā amamo careyya bhavesu āsattimakubbamānoti. [60] Ubhosu antesu vineyya chandaṃ phassaṃ pariññāya anānugiddho yadattagarahī tadakubbamāno na limpatī 1- diṭṭhasutesu dhīro. [61] Ubhosu antesu vineyya chandanti antāti phasso eko anto phassasamudayo dutiyo anto . atīto eko anto anāgato dutiyo anto . sukhā vedanā eko anto @Footnote: 1 na limpatītipi pāṭho.

--------------------------------------------------------------------------------------------- page60.

Dukkhā vedanā dutiyo anto . nāmaṃ eko anto rūpaṃ dutiyo anto . cha ajjhattikāni āyatanāni eko anto cha bāhirāni āyatanāni dutiyo anto . sakkāyo eko anto sakkāyasamudayo dutiyo antoti . chandoti yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasenho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ . Ubhosu antesu vineyya chandanti ubhosu antesu chandaṃ vineyya paṭivineyya pajaheyya vinodeyya byantīkareyya 1- anabhāvaṅgameyyāti ubhosu antesu vineyya chandaṃ. [62] Phassaṃ pariññāya anānugiddhoti phassoti cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso adhivacanasamphasso paṭighasamphasso sukhavedanīyo samphasso dukkhavedanīyo samphasso adukkhamasukhavedanīyo samphasso kusalo phasso akusalo phasso abyākato phasso kāmāvacaro phasso rūpāvacaro phasso arūpāvacaro phasso suññato phasso animitto phasso appaṇihito phasso lokiyo phasso lokuttaro phasso atīto phasso anāgato phasso paccuppanno phasso yo evarūpo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati phasso . phassaṃ pariññāyāti phassaṃ tīhi pariññāhi parijānitvā ñātapariññāya tīraṇapariññāya pahānapariññāya. @Footnote: 1 Ma. byantī ..

--------------------------------------------------------------------------------------------- page61.

{62.1} Katamā ñātapariññā . phassaṃ jānāti ayaṃ cakkhusamphasso ayaṃ sotasamphasso ayaṃ ghānasamphasso ayaṃ jivhāsamphasso ayaṃ kāyasamphasso ayaṃ manosamphasso ayaṃ adhivacanasamphasso ayaṃ paṭighasamphasso ayaṃ sukhavedanīyo phasso ayaṃ dukkhavedanīyo phasso ayaṃ adukkhamasukhavedanīyo phasso ayaṃ kusalo phasso ayaṃ akusalo phasso ayaṃ abyākato phasso ayaṃ kāmāvacaro phasso ayaṃ rūpāvacaro phasso ayaṃ arūpāvacaro phasso ayaṃ suññato phasso ayaṃ animitto phasso ayaṃ appaṇihito phasso ayaṃ lokiyo phasso ayaṃ lokuttaro phasso ayaṃ atīto phasso ayaṃ anāgato phasso ayaṃ paccuppanno phassoti jānāti passati ayaṃ ñātapariññā. {62.2} Katamā tīraṇapariññā . evaṃ ñātaṃ katvā phassaṃ tīreti aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto addhuvato atāṇato aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato 1- jarādhammato byādhidhammato maraṇadhammato sokaparidevadukkha- domanassupāyāsadhammato saṅkilesikadhammato 2- samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti ayaṃ tīraṇapariññā. @Footnote: 1 Ma. jātijarābyādhimaraṇadhammato . 2 Ma. saṅkilesadhammato.

--------------------------------------------------------------------------------------------- page62.

{62.3} Katamā pahānapariññā . Evaṃ tīrayitvā phasse chandarāgaṃ pajahati vinodeti byantīkaroti anabhāvaṅgameti . vuttaṃ hetaṃ bhagavatā yo bhikkhave phassesu chandarāgo taṃ pajahatha evaṃ so phasso pahīno bhavissati ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammoti . Ayaṃ pahānapariññā. {62.4} Phassaṃ pariññāyāti phassaṃ imāhi tīhi pariññāhi parijānitvā . anānugiddhoti gedho vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . yasseso gedho pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho so vuccati agiddho . so rūpe agiddho sadde agiddho gandhe agiddho rase agiddho phoṭṭhabbe agiddho kule gaṇe āvāse lābhe yase pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu dhammesu agiddho agadhito amucchito anajjhopanno 1- vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā @Footnote: 1 anajjhāpannotipi anajjhasannotipi pāṭho.

--------------------------------------------------------------------------------------------- page63.

Viharatīti phassaṃ pariññāya anānugiddho. [63] Yadattagarahī tadakubbamānoti yadanti yaṃ attanā 1- garahati. Dvīhi kāraṇehi attānaṃ garahati katattā ca akatattā ca. {63.1} Kathaṃ katattā ca akatattā ca attānaṃ garahati. Kataṃ me kāyaduccaritaṃ akataṃ me kāyasucaritanti attānaṃ garahati . kataṃ me vacīduccaritaṃ akataṃ me vacīsucaritanti attānaṃ garahati . kataṃ me manoduccaritaṃ akataṃ me manosucaritanti attānaṃ garahati . kato me pāṇātipāto akatā me pāṇātipātā veramaṇīti attānaṃ garahati . kataṃ me adinnādānaṃ akatā me adinnādānā veramaṇīti attānaṃ garahati . kato me kāmesu micchācāro akatā me kāmesu micchācārā veramaṇīti attānaṃ garahati. {63.2} Kato me musāvādo akatā me musāvādā veramaṇīti attānaṃ garahati . katā me pisuṇā vācā akatā me pisuṇāya vācāya veramaṇīti attānaṃ garahati . katā me pharusā vācā akatā me pharusāya vācāya veramaṇīti attānaṃ garahati . kato me samphappalāpo akatā me samphappalāpā veramaṇīti attānaṃ garahati . katā me abhijjhā akatā me anabhijjhāti attānaṃ garahati . kato me byāpādo akato me abyāpādoti attānaṃ garahati . katā me micchādiṭṭhi akatā me sammādiṭṭhīti @Footnote: 1 Po. attānaṃ garahati. Ma. Yu. attā garahīti.

--------------------------------------------------------------------------------------------- page64.

Attānaṃ garahati . evaṃ katattā ca akatattā ca attānaṃ garahati. Athavā sīlesumhi na paripūrikārīti attānaṃ garahati . indriyesumhi aguttadvāroti attānaṃ garahati . bhojane 1- amattaññumhīti attānaṃ garahati . jāgariyaṃ ananuyuttomhīti 2- attānaṃ garahati . Na satisampajaññena samannāgatomhīti attānaṃ garahati . abhāvitā me cattāro satipaṭṭhānāti attānaṃ garahati . abhāvitā me cattāro sammappadhānāti attānaṃ garahati . abhāvitā me cattāro iddhippādāti attānaṃ garahati. Abhāvitāni me pañcindriyānīti attānaṃ garahati. {63.3} Abhāvitāni me pañca balānīti attānaṃ garahati. Abhāvitā me satta bojjhaṅgāti attānaṃ garahati. Abhāvito me ariyo aṭṭhaṅgiko maggoti attānaṃ garahati . dukkhaṃ me apariññātanti attānaṃ garahati. Samudayo me appahīnoti attānaṃ garahati . maggo me abhāvitoti attānaṃ garahati . nirodho me asacchikatoti attānaṃ garahati . Evaṃ katattā ca akatattā ca attānaṃ garahati . evaṃ attagarahiyaṃ 3- kammaṃ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti yadattagarahī tadakubbamāno. [64] Na limpatī diṭṭhasutesu dhīroti lepāti dve lepā taṇhālepo ca diṭṭhilepo ca .pe. ayaṃ taṇhālepo .pe. Ayaṃ diṭṭhilepo . dhīroti dhīro paṇḍito paññavā buddhimā @Footnote: 1 Ma. bhojanesumhi. 2 Po. Ma. ananuyuttoti. 3 Ma. Yu. attagarahitaṃ.

--------------------------------------------------------------------------------------------- page65.

Ñāṇī vibhāvī medhāvī . dhīro taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajjitvā diṭṭhe na limpati sute na limpati mute na limpati viññāte na limpati na 1- saṃlimpati na upalimpati alitto asaṃlitto 2- anupalitto nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharatīti na limpatī diṭṭhasutesu dhīro. Tenāha bhagavā ubhosu antesu vineyya chandaṃ phassaṃ pariññāya anānugiddho yadattagarahī tadakubbamāno na limpatī diṭṭhasutesu dhīroti. [65] Saññaṃ pariññā vitareyya oghaṃ pariggahesū 3- muni nopalitto abbūḷhasallo caramappamatto nāsiṃsatī lokamimaṃ parañca. [66] Saññaṃ pariññā vitareyya oghanti saññāti kāmasaññā byāpādasaññā vihiṃsāsaññā nekkhammasaññā abyāpādasaññā avihiṃsāsaññā rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā yā evarūpā saññā sañjānanā sañjānitattaṃ ayaṃ vuccati saññā . saññaṃ pariññāti saññaṃ tīhi pariññāhi parijānitvā ñātapariññāya tīraṇapariññāya pahānapariññāya. @Footnote: 1 Ma. na palimpati. 2 Ma. apalitto. 3 Po. Ma. Yu. pariggahesu.

--------------------------------------------------------------------------------------------- page66.

{66.1} Katamā ñātapariññā . saññaṃ jānāti ayaṃ kāmasaññā ayaṃ byāpādasaññā ayaṃ vihiṃsāsaññā ayaṃ nekkhammasaññā ayaṃ abyāpādasaññā ayaṃ avihiṃsāsaññā ayaṃ rūpasaññā ayaṃ saddasaññā ayaṃ gandhasaññā ayaṃ rasasaññā ayaṃ phoṭṭhabbasaññā ayaṃ dhammasaññāti jānāti passati ayaṃ ñātapariññā. {66.2} Katamā tīraṇapariññā . evaṃ ñātaṃ katvā saññaṃ tīreti aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto .pe. Samudayato atthaṅgamato assādato ādīnavato nissaraṇato tīreti ayaṃ tīraṇapariññā. {66.3} Katamā pahānapariññā. Evaṃ tīretvā 1- saññāya chandarāgaṃ pajahati vinodeti byantīkaroti anabhāvaṅgameti. Vuttaṃ 2- hetaṃ bhagavatā yo bhikkhave saññāya chandarāgo taṃ pajahatha evaṃ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammāti . Ayaṃ pahānapariññā. {66.4} Saññaṃ pariññāti saññaṃ imāhi tīhi pariññāhi parijānitvā. Vitareyya oghanti kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ vitareyya uttareyya patareyya samatikkameyya vītivatteyyāti saññaṃ pariññā vitareyya oghaṃ. [67] Pariggahesū muni nopalittoti pariggahāti dve pariggahā @Footnote: 1 Po. Ma. tīrayitvā . 2 Po. Ma. vuttampi.

--------------------------------------------------------------------------------------------- page67.

Taṇhāpariggaho ca diṭṭhipariggaho ca .pe. ayaṃ taṇhāpariggaho .pe. ayaṃ diṭṭhipariggaho . munīti monaṃ vuccati ñāṇaṃ yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi tena ñāṇena samannāgato muni monappattoti . tīṇi moneyyāni kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ. {67.1} Katamaṃ kāyamoneyyaṃ . tividhānaṃ kāyaduccaritānaṃ pahānaṃ kāyamoneyyaṃ . tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ . kāyārammaṇaṃ 1- ñāṇaṃ kāyamoneyyaṃ . kāyapariññā kāyamoneyyaṃ . pariññāsahagato maggo kāyamoneyyaṃ . kāye chandarāgassa pahānaṃ kāyamoneyyaṃ . Kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ . idaṃ kāyamoneyyaṃ. {67.2} Katamaṃ vacīmoneyyaṃ . catubbidhānaṃ vacīduccaritānaṃ pahānaṃ vacīmoneyyaṃ . catubbidhaṃ vacīsucaritaṃ vacīmoneyyaṃ . Vācārammaṇaṃ 2- ñāṇaṃ vacīmoneyyaṃ . vācāpariññā vacīmoneyyaṃ . pariññāsahagato maggo vacīmoneyyaṃ . vācāya chandarāgassa pahānaṃ vacīmoneyyaṃ . Vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṃ . idaṃ vacīmoneyyaṃ. {67.3} Katamaṃ manomoneyyaṃ . tividhānaṃ manoduccaritānaṃ pahānaṃ manomoneyyaṃ . tividhaṃ manosucaritaṃ manomoneyyaṃ . cittārammaṇaṃ 3- ñāṇaṃ manomoneyyaṃ . cittapariññā manomoneyyaṃ . @Footnote: 1 Po. Ma. kāyārammaṇe. 2 Po. Ma. vācārammaṇe. 3 Po. Ma. cittārammaṇe.

--------------------------------------------------------------------------------------------- page68.

Pariññāsahagato maggo manomoneyyaṃ . citte chandarāgassa pahānaṃ manomoneyyaṃ . cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṃ. Idaṃ manomoneyyaṃ. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ muniṃ moneyyasampannaṃ āhu sabbappahāyinaṃ. Kāyamuniṃ vācāmuniṃ manomunimanāsavaṃ muniṃ moneyyasampannaṃ āhu ninhātapāpakanti. {67.4} Imehi tīhi moneyyehi dhammehi samannāgatā cha munayo āgāramunayo anāgāramunayo sekhamunayo asekhamunayo paccekamunayo munimunayo . katame āgāramunayo . ye te āgārikā diṭṭhapadā viññātasāsanā ime āgāramunayo . katame anāgāramunayo . ye te pabbajitā diṭṭhapadā viññātasāsanā ime anāgāramunayo . satta sekhā sekhamunayo. Arahanto asekhamunayo. Paccekabuddhā paccekamunayo. Munimunayo vuccanti tathāgatā arahanto sammāsambuddhā. Na monena muni hoti mūḷharūpo aviddasu yo ca tulaṃva paggayha varamādāya paṇḍito pāpāni parivajjeti sa muni tena so muni yo munāti ubho loke muni tena pavuccati. Asatañca satañca ñatvā dhammaṃ ajjhattaṃ bahiddhā ca sabbaloke

--------------------------------------------------------------------------------------------- page69.

Devamanussehi pūjito yo so saṅgajālamaticca so muni. {67.5} Lepāti dve lepā taṇhālepo ca diṭṭhilepo ca .pe. Ayaṃ taṇhālepo .pe. ayaṃ diṭṭhilepo . muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajjitvā pariggahesu na limpati na saṃlimpati na upalimpati alitto asaṃlitto anupalitto nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharatīti pariggahesū muni nopalitto. [68] Abbūḷhasallo caramappamattoti sallanti satta sallāni rāgasallaṃ dosasallaṃ mohasallaṃ mānasallaṃ diṭṭhisallaṃ sokasallaṃ kathaṃkathāsallaṃ . yassetāni sallāni 1- pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni so vuccati abbūḷhasallo abbūhitasallo 2- [3]- uddhaṭasallo samuddhaṭasallo uppāṭitasallo samuppāṭitasallo cattasallo vantasallo muttasallo pahīnasallo paṭinissaṭṭhasallo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti abbūḷhasallo. {68.1} Caranti caranto viharanto iriyanto vattento pālento yapento yāpento . appamattoti sakkaccakārī sātaccakārī aṭṭhitakārī anolīnavuttiko anikkhittacchando anikkhittadhuro kusalesu dhammesu . Kathāhaṃ aparipūraṃ vā sīlakkhandhaṃ paripūreyyaṃ paripūraṃ vā sīlakkhandhaṃ @Footnote: 1 Ma. ayaṃ pāṭho puṃliṅgo dissati. ito paraṃ īdisameva. 2 Yu. abbūḷhitasallo. @3 Po. apahitasallo Yu. pahatasallo.

--------------------------------------------------------------------------------------------- page70.

Tattha tattha paññāya anuggaṇheyyanti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca satisampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu . Kathāhaṃ aparipūraṃ vā samādhikkhandhaṃ paripūreyyaṃ paripūraṃ vā samādhikkhandhaṃ tattha tattha paññāya anuggaṇheyyanti .pe. Kusalesu dhammesu. {68.2} Kathāhaṃ aparipūraṃ vā paññākkhandhaṃ [1]- vimuttikkhandhaṃ vimuttiñāṇadassanakkhandhaṃ paripūreyyaṃ paripūraṃ vā vimuttiñāṇadassanakkhandhaṃ tattha tattha paññāya anuggaṇheyyanti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca satisampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesu . kathāhaṃ apariññātaṃ vā dukkhaṃ parijāneyyaṃ appahīne vā kilese pajaheyyaṃ abhāvitaṃ vā maggaṃ bhāveyyaṃ asacchikataṃ vā nirodhaṃ sacchikareyyanti yo tattha chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca satisampajaññañca ātappaṃ padhānaṃ adhiṭṭhānaṃ anuyogo appamādo kusalesu dhammesūti abbūḷhasallo caramappamatto. [69] Nāsiṃsatī lokamimaṃ parañcāti imaṃ lokaṃ nāsiṃsati sakattabhāvaṃ paralokaṃ nāsiṃsati parattabhāvaṃ . imaṃ lokaṃ nāsiṃsati sakarūpavedanā- saññāsaṅkhāraviññāṇaṃ paralokaṃ nāsiṃsati pararūpavedanāsaññā- saṅkhāraviññāṇaṃ . imaṃ lokaṃ nāsiṃsati cha ajjhattikāni āyatanāni @Footnote: 1 Po. Ma. paripūreyyaṃ.

--------------------------------------------------------------------------------------------- page71.

Paralokaṃ nāsiṃsati cha bāhirāni āyatanāni . imaṃ lokaṃ nāsiṃsati manussalokaṃ paralokaṃ nāsiṃsati devalokaṃ . imaṃ lokaṃ nāsiṃsati kāmadhātuṃ paralokaṃ nāsiṃsati rūpadhātuṃ arūpadhātuṃ . imaṃ lokaṃ nāsiṃsati kāmadhātuṃ rūpadhātuṃ paralokaṃ nāsiṃsati arūpadhātuṃ . puna gatiṃ vā upapattiṃ vā paṭisandhiṃ vā bhavaṃ vā saṃsāraṃ vā vaṭṭaṃ vā nāsiṃsati na icchati na sādiyati na pattheti na piheti nābhijappatīti 1- nāsiṃsatī lokamimaṃ parañca . Tenāha bhagavā saññaṃ pariññā vitareyya oghaṃ pariggahesū muni nopalitto abbūḷhasallo caramappamatto nāsiṃsatī lokamimaṃ parañcāti. Dutiyo guhaṭṭhakasuttaniddeso niṭṭhito. ------------- @Footnote: 1 Po. Ma. nātijappatīti.

--------------------------------------------------------------------------------------------- page72.

Tatiyo duṭṭhaṭṭhakasuttaniddeso [70] Vadanti ve duṭṭhamanāpi eke aññepi 1- ve saccamanā vadanti vādañca jātaṃ muni no upeti tasmā munī natthi khilo kuhiñci. [71] Vadanti ve duṭṭhamanāpi eketi te titthiyā duṭṭhamanā paduṭṭhamanā viruddhamanā paṭiviruddhamanā āhatamanā paccāhatamanā āghāṭitamanā paccāghāṭitamanā vadanti upavadanti bhagavantañca bhikkhusaṅghañca abhūtenāti vadanti ve duṭṭhamanāpi eke. [72] Aññepi 1- ve saccamanā vadantīti ye tesaṃ titthiyānaṃ saddahantā okappentā adhimuccantā saccamanā saccasaññino bhūtamanā bhūtasaññino tathamanā tathasaññino yāthāvamanā yāthāvasaññino aviparītamanā aviparītasaññino vadanti upavadanti bhagavantañca bhikkhusaṅghañca abhūtenāti aññepi 1- ve saccamanā vadanti. [73] Vādañca jātaṃ muni no upetīti so vādo jāto hoti sañjāto nibbatto abhinibbatto pātubhūto parato ghoso akkoso upavādo bhagavato ca bhikkhusaṅghassa ca abhūtenāti vādañca jātaṃ . muni no upetīti munīti monaṃ vuccati ñāṇaṃ yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi @Footnote: 1 Ma. atopi.

--------------------------------------------------------------------------------------------- page73.

Tena ñāṇena samannāgato muni monappatto .pe. saṅgajālamaticca so munīti . yo vādaṃ upeti so dvīhi kāraṇehi vādaṃ upeti. Kārako kārakatāya vādaṃ upeti . athavā vuccamāno upavadiyamāno kuppati byāpajjati patiṭṭhiyati kopañca dosañca appaccayañca pātukaroti akārakomhīti . yo vādaṃ upeti so imehi dvīhi kāraṇehi vādaṃ upeti. Muni dvīhi kāraṇehi vādaṃ na upeti . akārako akārakatāya vādaṃ na upeti . athavā vuccamāno upavadiyamāno na kuppati na byāpajjati na patiṭṭhiyati na kopañca dosañca appaccayañca pātukaroti akārakomhīti . muni imehi dvīhi kāraṇehi vādaṃ na upeti na upagacchati na gaṇhāti na parāmasati na abhinivisatīti vādañca jātaṃ muni no upeti. [74] Tasmā munī natthi khilo kuhiñcīti tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā munino āhatacittatā khīlajātatāpi natthi . pañcapi cetokhīlā natthi tayopi khīlā natthi rāgakhīlo dosakhīlo mohakhīlo natthi na santi na saṃvijjati nupalabbhati pahīno samucchinno vūpasanto paṭippassaddho abhabbuppattiko ñāṇagginā daḍḍho . Kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vāti tasmā munī natthi khīlo kuhiñci. Tenāha bhagavā

--------------------------------------------------------------------------------------------- page74.

Vadanti ve duṭṭhamanāpi eke aññepi ve saccamanā vadanti vādañca jātaṃ muni no upeti tasmā munī natthi khilo kuhiñcīti. [75] Sakañhi diṭṭhiṃ kathamaccayeyya chandānunīto ruciyā niviṭṭho sayaṃ samattāni pakubbamāno yathā hi jāneyya tathā vadeyya. [76] Sakañhi diṭṭhiṃ kathamaccayeyyāti ye 1- te titthiyā sundariṃ paribbājikaṃ hantvā samaṇānaṃ sakyaputtiyānaṃ avaṇṇaṃ pakāsayitvā evaṃ etaṃ lābhaṃ yasaṃ sakkārasammānaṃ paccāharissāmāti evaṃdiṭṭhikā evaṃkhantikā evaṃrucikā evaṃladdhikā evaṃajjhāsayā evaṃadhippāyā te nāsakkhiṃsu sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ atikkamituṃ . athakho sveva ayaso te paccāgatoti evampi sakañhi diṭṭhiṃ kathamaccayeyya . athavā sassato loko idameva saccaṃ moghamaññanti yo so evaṃvādo so sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ kathaṃ accayeyya atikkameyya samatikkameyya vītivatteyya . taṃ kissa hetu . tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti @Footnote: 1 Po. Ma. yaṃ te.

--------------------------------------------------------------------------------------------- page75.

Evampi sakañhi diṭṭhiṃ kathamaccayeyya . asassato loko antavā loko anantavā loko taṃ jīvaṃ taṃ sarīraṃ aññaṃ jīvaṃ aññaṃ sarīraṃ hoti tathāgato parammaraṇā na hoti tathāgato parammaraṇā hoti ca na ca hoti tathāgato parammaraṇā neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti yo so evaṃvādo so sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ sakaṃ laddhiṃ sakaṃ ajjhāsayaṃ sakaṃ adhippāyaṃ kathaṃ accayeyya atikkameyya samatikkameyya vītivatteyya . taṃ kissa hetu . tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti evampi sakañhi diṭṭhiṃ kathamaccayeyya. [77] Chandānunīto ruciyā niviṭṭhoti chandānunītoti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saṃhariyati . yathā hatthiyānena vā rathayānena vā assayānena vā goyānena vā ajayānena vā meṇḍakayānena vā oṭṭhayānena vā kharayānena vā yāyati niyyati vuyhati saṃhariyati evameva sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā yāyati niyyati vuyhati saṃhariyatīti chandānunīto . ruciyā niviṭṭhoti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā niviṭṭho patiṭṭhito allīno upāgato ajjhosito

--------------------------------------------------------------------------------------------- page76.

Adhimuttoti chandānunīto ruciyā niviṭṭho. [78] Sayaṃ samattāni pakubbamānoti sayaṃ samattaṃ karoti paripuṇṇaṃ karoti anomaṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti ayaṃ satthā sabbaññūti sayaṃ samattaṃ karoti paripuṇṇaṃ karoti anomaṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti ayaṃ dhammo svākkhāto ayaṃ gaṇo supaṭipanno ayaṃ diṭṭhi bhaddikā ayaṃ paṭipadā supaññattā ayaṃ maggo niyyānikoti sayaṃ samattaṃ karoti paripuṇṇaṃ karoti anomaṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti janeti sañjaneti nibbatteti abhinibbattetīti sayaṃ samattāni pakubbamāno. [79] Yathā hi jāneyya tathā vadeyyāti yathā jāneyya tathā vadeyya katheyya bhaṇeyya dīpeyya vohareyya . sassato loko idameva saccaṃ moghamaññanti yathā jāneyya tathā vadeyya katheyya bhaṇeyya dīpeyya vohareyya . asassato loko .pe. neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti yathā jāneyya tathā vadeyya katheyya bhaṇeyya dīpeyya vohareyyāti yathā hi jāneyya tathā vadeyya. Tenāha bhagavā sakañhi diṭṭhiṃ kathamaccayeyya chandānunīto ruciyā niviṭṭho

--------------------------------------------------------------------------------------------- page77.

Sayaṃ samattāni pakubbamāno yathā hi jāneyya tathā vadeyyāti. [80] Yo attano sīlavatāni jantu anānupuṭṭho ca 1- paresa pāvā 2- anariyadhammaṃ kusalā tamāhu yo ātumānaṃ sayameva pāvā. [81] Yo attano sīlavatāni jantūti yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṇṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā . sīlavatānīti atthi sīlañceva vattañca 3- atthi vattaṃ 4- na sīlaṃ. {81.1} Katamaṃ sīlañceva vattañca . idha bhikkhu sīlavā hoti pāṭimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu yo tattha saṃyamo saṃvaro avītikkamo idaṃ sīlaṃ . yaṃ samādānaṃ taṃ vattaṃ. Saṃvaraṭṭhena sīlaṃ samādānaṭṭhena vattaṃ idaṃ vuccati sīlañceva vattañca. {81.2} Katamaṃ vattaṃ na sīlaṃ . aṭṭha dhutaṅgāni āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ tecīvarikaṅgaṃ sapadānacārikaṅgaṃ khalupacchābhattikaṅgaṃ nesajjikaṅgaṃ yathāsanthatikaṅgaṃ idaṃ vuccati vattaṃ na @Footnote: 1 Ma. va.. 2 Po. Ma. pāva. ito paraṃ īdisameva. 3-4 Po. Ma. vatañca. @sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page78.

Sīlaṃ . viriyasamādānampi vuccati vattaṃ na sīlaṃ. Kāmaṃ taco ca nahāru 1- ca aṭṭhi ca avasussatu 2- sarīre upasussatu maṃsalohitaṃ yantaṃ purisathāmena purisabalena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissatīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ [3]- vuccati vattaṃ na sīlaṃ. {81.3} Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ. Nāsissaṃ na pivissāmi vihārato na nikkhamiṃ napi passaṃ nipātessaṃ taṇhāsalle anūhateti {81.4} cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ . na tāvāhaṃ imamhā āsanā vuṭṭhahissāmi caṅkamā orohissāmi vihārā nikkhamissāmi aḍḍhayogā nikkhamissāmi pāsādā nikkhamissāmi hammiyā nikkhamissāmi guhāya nikkhamissāmi leṇā nikkhamissāmi kuṭiyā nikkhamissāmi kūṭāgārā nikkhamissāmi aṭṭā nikkhamissāmi māḷā nikkhamissāmi uddaṇḍā 4- nikkhamissāmi upaṭṭhānasālāya nikkhamissāmi maṇḍapā nikkhamissāmi rukkhamūlā nikkhamissāmi yāva me na anupādāya āsavehi cittaṃ vimuccissatīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ . imasmiññeva pubbaṇhasamayaṃ @Footnote: 1 Po. Ma. Yu. nahārū. 2 Ma. avasissatu. 3 Po. Ma. idaṃ. 4 Po. Yu. @uddaṇhā.

--------------------------------------------------------------------------------------------- page79.

Ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phusayissāmi sacchikarissāmīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ . imasmiññeva majjhantikasamayaṃ sāyaṇhasamayaṃ purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi phusayissāmi sacchikarissāmīti cittaṃ paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ. {81.5} Jantūti satto naro mānavo poso puggalo jīvo jātu jantu indagū manujoti yo attano sīlavatāni jantu. [82] Anānupuṭṭho ca paresa pāvāti paresanti paresaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ . anānupuṭṭhoti apuṭṭho apucchito anāyācito anajjhesito appasādito . pāvāti attano sīlaṃ vā vattaṃ vā sīlavattaṃ vā pāvadati. Ahamasmi sīlasampannoti vā vattasampannoti vā sīlavattasampannoti vā jātiyā vā gottena vā kolaputtikena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā uccākulā pabbajitoti vā mahākulā pabbajitoti vā mahābhogakulā

--------------------------------------------------------------------------------------------- page80.

Pabbajitoti vā uḷārabhogakulā pabbajitoti vā ñāto yasassī gahaṭṭhānaṃ pabbajitānanti vā lābhimhi cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānanti vā suttantikoti vā vinayadharoti vā dhammakathikoti vā āraññikoti vā piṇḍapātikoti vā paṃsukūlikoti vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthatikoti vā paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā ākāsānañcāyatanasamāpattiyā lābhīti vā viññāṇañcāyatanasamāpattiyā lābhīti vā ākiñcaññāyatana- samāpattiyā lābhīti vā nevasaññānāsaññāyatanasamāpattiyā lābhīti vā pāvadati katheti bhaṇati dīpayati voharatīti anānupuṭṭho ca paresa pāvā. [83] Anariyadhammaṃ kusalā tamāhūti kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhippādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā te kusalā evamāhaṃsu anariyānaṃ eso dhammo neso dhammo ariyānaṃ bālānaṃ eso dhammo neso dhammo paṇḍitānaṃ asappurisānaṃ eso dhammo neso dhammo sappurisānanti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti anariyadhammaṃ kusalā tamāhu.

--------------------------------------------------------------------------------------------- page81.

[84] Yo ātumānaṃ sayameva pāvāti ātumā vuccati attā. Sayameva pāvāti sayameva attānaṃ pāvadati ahamasmi sīlasampannoti vā vattasampannoti vā sīlavattasampannoti vā jātiyā vā gottena vā kolaputtikena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā uccākulā pabbajitoti vā mahākulā pabbajitoti vā mahābhogakulā pabbajitoti vā uḷārabhogakulā pabbajitoti vā ñāto yasassī gahaṭṭhānaṃ 1- pabbajitānanti vā lābhimhi cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānanti vā suttantikoti vā vinayadharoti vā dhammakathikoti vā āraññikoti vā piṇḍapātikoti vā paṃsukūlikoti vā tecīvarikoti vā sapadānacārikoti khalupacchā- bhattikoti vā nesajjikoti vā yathāsanthatikoti vā paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā ākāsānañcāyatanasamāpattiyā lābhīti vā viññāṇañcāyatanasamāpattiyā lābhīti vā ākiñcaññāyatanasamāpattiyā lābhīti vā nevasaññānāsaññāyatana- samāpattiyā lābhīti vā pāvadati katheti bhaṇati dīpayati voharatīti yo ātumānaṃ sayameva pāvā . tenāha bhagavā @Footnote: 1 Ma. Yu. sagahaṭṭhapabbajitānanti.

--------------------------------------------------------------------------------------------- page82.

Yo attano sīlavatāni jantu anānupuṭṭho ca paresa pāvā anariyadhammaṃ kusalā tamāhu yo ātumānaṃ sayameva pāvāti. [85] Santo ca bhikkhu abhinibbutatto itihanti sīlesu akatthamāno tamariyadhammaṃ kusalā vadanti yassussadā natthi kuhiñci loke. [86] Santo ca bhikkhu abhinibbutattoti santoti rāgassa santattā santo dosassa santattā santo mohassa santattā 1- santo kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaṃ sabbaduccaritānaṃ sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭippassaddhattā santo vūpasanto nibbuto paṭippassaddhoti santo . bhikkhūti sattannaṃ dhammānaṃ bhinnattā bhikkhu . sakkāyadiṭṭhi bhinnā hoti vicikicchā bhinnā hoti sīlabbataparāmāso bhinno hoti rāgo bhinno hoti doso bhinno hoti moho bhinno hoti māno bhinno @Footnote: 1 Po. Ma. samitattā.

--------------------------------------------------------------------------------------------- page83.

Hoti . bhinnassa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Pajjena katena attanā (sabhiyāti bhagavā) parinibbānagato vitiṇṇakaṅkho vibhavañca bhavañca vippahāya vusitavā khīṇapunabbhavoti 1-. Santo ca bhikkhu . abhinibbutattoti rāgassa nibbāpitattā dosassa nibbāpitattā mohassa nibbāpitattā abhinibbutatto kodhassa upanāhassa makkhassa paḷāsassa issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa atimānassa madassa pamādassa sabbakilesānaṃ sabbaduccaritānaṃ sabbadarathānaṃ sabbapariḷāhānaṃ sabbasantāpānaṃ sabbākusalābhisaṅkhārānaṃ nibbāpitattā abhinibbutattoti santo ca bhikkhu abhinibbutatto. [87] Itihanti sīlesu akatthamānoti itihanti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ 2- itihanti . sīlesu akatthamānoti idhekacco katthī hoti vikatthī. So katthati vikatthati ahamasmi sīlasampannoti vā vattasampannoti vā sīlavattasampannoti vā jātiyā vā gottena vā kolaputtikena vā vaṇṇapokkharatāya vā .pe. nevasaññānāsaññāyatanasamāpattiyā lābhīti vā katthati vikatthati. @Footnote: 1 Po. Ma. vusitavā khīṇapunabbhavo sa bhikkhūti. 2 Ma. padānupubbatāpetaṃ.

--------------------------------------------------------------------------------------------- page84.

Evaṃ na katthati na vikatthati katthanā ārato virato paṭivirato nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharatīti itihanti sīlesu akatthamāno. [88] Tamariyadhammaṃ kusalā vadantīti kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhippādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā te kusalā evaṃ vadanti ariyānaṃ eso dhammo neso dhammo anariyānaṃ paṇḍitānaṃ eso dhammo neso dhammo bālānaṃ sappurisānaṃ eso dhammo neso dhammo asappurisānanti evaṃ vadanti [1]- evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti tamariyadhammaṃ kusalā vadanti. [89] Yassussadā natthi kuhiñci loketi yassāti arahato khīṇāsavassa . ussadāti sattussadā rāgussado dosussado mohussado mānussado diṭṭhussado kilesussado kammussado . Yassime ussadā natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā . kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā . loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi yassussadā natthi @Footnote: 1 Ma. ariyānaṃ.

--------------------------------------------------------------------------------------------- page85.

Kuhiñci loke. Tenāha bhagavā santo ca bhikkhu abhinibbutatto itihanti sīlesu akatthamāno tamariyadhammaṃ kusalā vadanti yassussadā natthi kuhiñci loketi. [90] Pakappitā saṅkhatā yassa dhammā purakkhatā santi avīvadātā 1- yadattani passati ānisaṃsaṃ tannissito kuppapaṭiccasantiṃ. [91] Pakappitā saṅkhatā yassa dhammāti pakappanāti dve pakappanā taṇhāpakappanā ca diṭṭhipakappanā ca .pe. ayaṃ taṇhāpakappanā .pe. ayaṃ diṭṭhipakappanā . saṅkhatāti saṅkhatā visaṅkhatā abhisaṅkhatā saṇṭhapitātipi saṅkhatā . athavā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammātipi saṅkhatā . yassāti diṭṭhigatikassa . dhammā vuccanti dvāsaṭṭhī diṭṭhigatānīti pakappitā saṅkhatā yassa dhammā. [92] Purakkhatā santi avīvadātāti 2- purekkhārāti dve purekkhārā taṇhāpurekkhāro ca diṭṭhipurekkhāro ca .pe. ayaṃ taṇhāpurekkhāro .pe. ayaṃ diṭṭhipurekkhāro . tassa taṇhā- purekkhāro appahīno diṭṭhipurekkhāro appaṭinissaṭṭho tassa @Footnote: 1 katthaci santimavevadātāti dissati. 2 Po. avevadātā.

--------------------------------------------------------------------------------------------- page86.

Taṇhāpurekkhārassa appahīnattā tassa diṭṭhipurekkhārassa appaṭinissaṭṭhattā so taṇhaṃ vā diṭṭhiṃ vā purato katvā carati taṇhādhajo taṇhāketu taṇhādhipateyyo diṭṭhiddhajo diṭṭhiketu diṭṭhādhipateyyo taṇhāya vā diṭṭhiyā vā parivārito caratīti purakkhatā. Santīti santi saṃvijjanti [1]- upalabbhanti . Avīvadātāti avīvadātā 2- avodātā aparisuddhā saṅkiliṭṭhā saṅkilesikāti purakkhatā santi avīvadātā. [93] Yadattani passati ānisaṃsanti yadattanīti yaṃ attani . Attā vuccati diṭṭhigataṃ . attano diṭṭhiyā dve ānisaṃse passati diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. {93.1} Katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso . yaṃdiṭṭhiko satthā hoti taṃdiṭṭhikā sāvakā honti . taṃdiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garukaronti mānenti pūjenti apacitiṃ karonti labhanti ca tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. {93.2} Katamo diṭṭhiyā samparāyiko ānisaṃso. Ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā ayaṃ diṭṭhi alaṃ suddhiyā visuddhiyā parisuddhiyā muttiyā vimuttiyā parimuttiyā imāya diṭṭhiyā sujjhanti visujjhanti @Footnote: 1 Po. Ma. atthi. 2 Po. Ma. avevadātā.

--------------------------------------------------------------------------------------------- page87.

Parisujjhanti muccanti vimuccanti parimuccanti imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi muccissāmi vimuccissāmi parimuccissāmīti āyatiṃ phalapāṭikaṅkhī hoti ayaṃ diṭṭhiyā samparāyiko ānisaṃso. {93.3} Attano diṭṭhiyā ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti yadattani passati ānisaṃsaṃ. [94] Tannissito kuppapaṭiccasantinti tisso santiyo accantasanti tadaṅgasanti sammatisanti. {94.1} Katamā accantasanti . Accantasanti vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ ayaṃ accantasanti. {94.2} Katamā tadaṅgasanti . paṭhamaṃ jhānaṃ samāpannassa nīvaraṇā santā honti . dutiyaṃ jhānaṃ samāpannassa vitakkavicārā santā honti . tatiyaṃ jhānaṃ samāpannassa pīti santā hoti . catutthaṃ jhānaṃ samāpannassa sukhadukkhā santā honti . ākāsānañcāyatanaṃ samāpannassa rūpasaññā paṭighasaññā nānattasaññā santā honti . Viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññā santā hoti . ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññā santā hoti . nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā santā hoti. Ayaṃ tadaṅgasanti.

--------------------------------------------------------------------------------------------- page88.

{94.3} Katamā sammatisanti 1- . Sammatisanti vuccanti dvāsaṭṭhī diṭṭhigatāni diṭṭhisantiyo . apica sammatisanti imasmiṃ [2]- adhippetā santīti. {94.4} Tannissito kuppapaṭiccasantinti kuppasantiṃ pakuppasantiṃ eritasantiṃ sameritasantiṃ calitasantiṃ ghaṭṭitasantiṃ kappitasantiṃ pakappitasantiṃ aniccaṃ saṅkhataṃ paṭiccasamuppannaṃ khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammaṃ santiṃ nissito [3]- allīno upāgato 4- ajjhosito adhimuttoti tannissito kuppapaṭiccasantiṃ. Tenāha bhagavā pakappitā saṅkhatā yassa dhammā purakkhatā santi avīvadātā yadattani passati ānisaṃsaṃ tannissito kuppapaṭiccasantinti. [95] Diṭṭhīnivesā na hi svātivattā dhammesu niccheyya samuggahītaṃ tasmā naro tesu nivesanesu nirassatī ādiyaticca 5- dhammaṃ. [96] Diṭṭhīnivesā na hi svātivattāti diṭṭhīnivesāti sassato loko idameva saccaṃ moghamaññanti abhinivesapparāmāso diṭṭhinivesanaṃ asassato loko antavā loko anantavā loko taṃ jīvaṃ taṃ sarīraṃ aññaṃ jīvaṃ aññaṃ sarīraṃ hoti tathāgato @Footnote: 1 Po. Ma. sammutisanti. sabbattha īdisameva. 2 Ma. Yu. atthe. @3 Ma. asito Yu. āsito. 4 Ma. upagato. 5 Ma. ādiyatī ca.

--------------------------------------------------------------------------------------------- page89.

Parammaraṇā na hoti tathāgato parammaraṇā hoti ca na ca hoti tathāgato parammaraṇā neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti abhinivesapparāmāso diṭṭhinivesananti diṭṭhīnivesā . na hi svātivattāti [1]- durativattā duttarā duppatarā dussamatikkamā dubbītivattāti diṭṭhīnivesā na hi svātivattā. [97] Dhammesu niccheyya samuggahītanti dhammesūti dvāsaṭṭhidiṭṭhigatesu. Niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā [2]- odhiggāho vilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparītanti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttanti dhammesu niccheyya samuggahītaṃ. [98] Tasmā naro tesu nivesanesūti tasmāti tasmā taṃkāraṇā taṃhetu taṃpaccayā taṃnidānā . naroti satto naro mānavo poso puggalo jīvo jātu jantu indagū manujo . tesu nivesanesūti tesu diṭṭhinivesanesūti tasmā naro tesu nivesanesu. [99] Nirassatī ādiyaticca dhammanti nirassatīti dvīhi kāraṇehi nirassati paravicchindanāya vā nirassati anabhisambhuṇanto vā nirassati. {99.1} Kathaṃ paravicchindanāya nirassati . paro vicchindati so satthā na sabbaññū dhammo na svākkhāto gaṇo na supaṭipanno @Footnote: 1 Po. Ma. diṭṭhīnivesā na hi svātivattā. 2 Ma. Yu. samuggahītanti nivesanesu.

--------------------------------------------------------------------------------------------- page90.

Diṭṭhi na bhaddikā paṭipadā na supaññattā maggo na niyyāniko natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā na tattha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā hīnā nihīnā omakā lāmakā jatukkā 1- parittāti . evaṃ paro vicchindati . evaṃ vicchindiyamāno satthāraṃ nirassati dhammakkhānaṃ nirassati gaṇaṃ nirassati diṭṭhiṃ nirassati paṭipadaṃ nirassati maggaṃ nirassati . evaṃ paravicchindanāya nirassati. {99.2} Kathaṃ anabhisambhuṇanto nirassati . sīlaṃ anabhisambhuṇanto sīlaṃ nirassati vattaṃ anabhisambhuṇanto vattaṃ nirassati sīlavattaṃ 2- anabhisambhuṇanto sīlavattaṃ nirassati. Evaṃ anabhisambhuṇanto nirassati. {99.3} Ādiyaticca dhammanti satthāraṃ gaṇhāti dhammakkhānaṃ gaṇhāti gaṇaṃ gaṇhāti diṭṭhiṃ gaṇhāti paṭipadaṃ gaṇhāti maggaṃ gaṇhāti parāmasati abhinivisatīti nirassatī ādiyaticca dhammaṃ. Tenāha bhagavā diṭṭhīnivesā na hi svātivattā dhammesu niccheyya samuggahītaṃ tasmā naro tesu nivesanesu nirassatī ādiyaticca dhammanti. [100] Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu @Footnote: 1 Ma. chatukkā. 2 Ma. sīlabbataṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page91.

Māyañca mānañca pahāya dhono sa kena gaccheyya anūpayo so. [101] Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesūti dhonoti dhonā vuccati paññā yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. Kiṃkāraṇā dhonā vuccati paññā. {101.1} Tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca . vacīduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca . Manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca . rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca. Doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Taṃkāraṇā dhonā vuccati paññā. {101.2} Athavā sammādiṭṭhiyā micchādiṭṭhi dhutā ca

--------------------------------------------------------------------------------------------- page92.

Dhotā ca sandhotā ca niddhotā ca . sammāsaṅkappena micchā saṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca. Sammāvācāya micchāvācā dhutā ca . sammākammantena micchākammanto dhuto ca . Sammāājīvena micchāājīvo dhuto ca . Sammāvāyāmena micchāvāyāmo dhuto ca . sammāsatiyā micchāsati dhutā ca. Sammāsamādhinā micchāsamādhi dhuto ca . sammāñāṇena micchāñāṇaṃ dhutañca . sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca. {101.3} Athavā ariyena aṭṭhaṅgikena maggena sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato tasmā arahā dhono. So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti dhono . kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā. {101.4} Loketi apāyaloke .pe. Āyatanaloke. Pakappanāti 1- dve pakappanā taṇhāpakappanā ca diṭṭhipakappanā ca .pe. ayaṃ taṇhāpakappanā .pe. ayaṃ diṭṭhipakappanā . bhavābhavesūti bhavābhave kammabhave punabbhave kāmabhave kammabhave kāmabhave punabbhave rūpabhave kammabhave rūpabhave punabbhave arūpabhave kammabhave arūpabhave @Footnote: 1 Ma. pakappitāti.

--------------------------------------------------------------------------------------------- page93.

Punabbhave punappunaṃ 1- bhave punappunaṃ gatiyā punappunaṃ upapattiyā punappunaṃ paṭisandhiyā punappunaṃ attabhāvābhinibbattiyā . dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesūti dhonassa kuhiñci loke bhavābhavesu ca kappitā pakappitā abhisaṅkhatā saṇṭhapitā diṭṭhi natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu. [102] Māyañca mānañca pahāya dhonoti māyā vuccati vañcanikā cariyā . idhekacco kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati mā maṃ jaññāti icchati mā maṃ jaññāti saṅkappeti mā maṃ jaññāti vācaṃ bhāsati mā maṃ jaññāti kāyena parakkamati. Yā evarūpā māyā māyāvitā accasarā vañcanā nikati nikiraṇā pariharaṇā guhaṇā pariguhaṇā chādanā paricchādanā anuttānikammaṃ anāvikammaṃ vocchādanā pāpakiriyā ayaṃ vuccati māyā. {102.1} Mānoti ekavidhena māno yā cittassa uṇṇati . Duvidhena māno attukkaṃsanamāno paravambhanamāno . tividhena māno seyyohamasmīti māno sadisohamasmīti māno hīnohamasmīti māno . @Footnote: 1 Po. Ma. punappuna. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page94.

Catubbidhena māno lābhena mānaṃ janeti yasena mānaṃ janeti pasaṃsāya mānaṃ janeti sukhena mānaṃ janeti . pañcavidhena māno lābhimhi manāpikānaṃ rūpānanti mānaṃ janeti lābhimhi manāpikānaṃ saddānaṃ gandhānaṃ rasānaṃ phoṭṭhabbānanti mānaṃ janeti . chabbidhena māno cakkhusampadāya mānaṃ janeti sotasampadāya mānaṃ janeti ghānasampadāya jivhāsampadāya kāyasampadāya manosampadāya mānaṃ janeti . Sattavidhena māno māno atimāno mānātimāno omāno adhimāno asmimāno micchāmāno. {102.2} Aṭṭhavidhena māno lābhena mānaṃ janeti alābhena omānaṃ janeti yasena mānaṃ janeti ayasena omānaṃ janeti pasaṃsāya mānaṃ janeti nindāya omānaṃ janeti sukhena mānaṃ janeti dukkhena omānaṃ janeti. Navavidhena māno seyyassa seyyohamasmīti māno seyyassa sadisohamasmīti māno seyyassa hīnohamasmīti māno sadisassa seyyohamasmīti māno sadisassa sadisohamasmīti māno sadisassa hīnohamasmīti māno hīnassa seyyohamasmīti māno hīnassa sadisohamasmīti māno hīnassa hīnohamasmīti māno . dasavidhena māno idhekacco mānaṃ janeti jātiyā vā gottena vā kolaputtikena 1- vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunā . @Footnote: 1 Ma. kolaputtiyena.

--------------------------------------------------------------------------------------------- page95.

Yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇamo 1- dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati māno. {102.3} Māyañca mānañca pahāya dhonoti [2]- māyañca mānañca pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgametvāti māyañca mānañca pahāya dhono. [103] Sa kena gaccheyya anūpayo soti upayoti 3- dve upayā taṇhūpayo ca diṭṭhūpayo ca .pe. ayaṃ taṇhūpayo .pe. Ayaṃ diṭṭhūpayo . tassa taṇhūpayo pahīno diṭṭhūpayo paṭinissaṭṭho taṇhūpayassa pahīnattā diṭṭhūpayassa paṭinissaṭṭhattā anūpayo . So 4- kena rāgena gaccheyya kena dosena gaccheyya kena mohena gaccheyya kena mānena gaccheyya kāya diṭṭhiyā gaccheyya kena uddhaccena gaccheyya kāya vicikicchāya gaccheyya kehi anusayehi gaccheyya rattoti vā duṭṭhoti vā mūḷhoti vā vinibandhoti 5- vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. {103.1} Te abhisaṅkhārā pahīnā abhisaṅkhārānaṃ pahīnattā gatiyo kena gaccheyya nerayikoti vā tiracchānayonikoti vā pittivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā . so hetu natthi paccayo natthi kāraṇaṃ natthi yena gaccheyyāti sa kena gaccheyya anūpayo so. Tenāha bhagavā @Footnote: 1 Ma. unnāmo. 2 Ma. dhono. 3 Ma. upayāti. sabbattha īdisameva. @4 Po. Ma. puggalo. 5 Po. Ma. vinibaddhoti.

--------------------------------------------------------------------------------------------- page96.

Dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu māyañca mānañca pahāya dhono sa kena gaccheyya anūpayo soti. [104] Upayo hi dhammesu upeti vādaṃ anūpayaṃ kena kathaṃ vadeyya attaṃ 1- nirattaṃ na hi tassa atthi adhosi so diṭṭhimidheva sabbaṃ. [105] Upayo hi dhammesu upeti vādanti upayoti dve upayā taṇhūpayo ca diṭṭhūpayo ca .pe. ayaṃ taṇhūpayo .pe. Ayaṃ diṭṭhūpayo. Tassa taṇhūpayo appahīno diṭṭhūpayo appaṭinissaṭṭho taṇhūpayassa appahīnattā diṭṭhūpayassa appaṭinissaṭṭhattā dhammesu vādaṃ upeti rattoti vā duṭṭhoti vā mūḷhoti vā vinibandhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā. Te abhisaṅkhārā appahīnā abhisaṅkhārānaṃ appahīnattā gatiyā vādaṃ upeti nerayikoti vā tiracchānayonikoti vā pittivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā vādaṃ upeti upagacchati gaṇhāti parāmasati abhinivisatīti upayo hi dhammesu upeti vādaṃ. @Footnote: 1 Ma. attā nirattā.

--------------------------------------------------------------------------------------------- page97.

[106] Anūpayaṃ kena kathaṃ vadeyyāti upayoti dve upayā taṇhūpayo ca diṭṭhūpayo ca .pe. ayaṃ taṇhūpayo .pe. ayaṃ diṭṭhūpayo . tassa taṇhūpayo pahīno diṭṭhūpayo paṭinissaṭṭho taṇhūpayassa pahīnattā diṭṭhūpayassa paṭinissaṭṭhattā anūpayaṃ [1]- kena rāgena vadeyya kena dosena vadeyya kena mohena vadeyya kena mānena vadeyya kāya diṭṭhiyā vadeyya kena uddhaccena vadeyya kāya vicikicchāya vadeyya kehi anusayehi vadeyya rattoti vā duṭṭhoti vā mūḷhoti vā vinibandhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā . Te abhisaṅkhārā pahīnā abhisaṅkhārānaṃ pahīnattā gatiyo kena vadeyya nerayikoti vā .pe. nevasaññīnāsaññīti vā . so hetu natthi paccayo natthi kāraṇaṃ natthi yena vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti anūpayaṃ kena kathaṃ vadeyya. [107] Attaṃ nirattaṃ na hi tassa atthīti attāti sassatadiṭṭhi 2- natthi nirattāti ucchedadiṭṭhi natthi attāti gahitaṃ natthi nirattāti muñcitabbaṃ natthi . yassatthi gahitaṃ tassatthi muñcitabbaṃ yassatthi muñcitabbaṃ tassatthi gahitaṃ . gahaṇamuñcanaṃ 3- samatikkanto arahā vuḍḍhiparihāniṃ vītivatto . so vuṭṭhavāso ciṇṇacaraṇo .pe. Natthi tassa punabbhavoti attaṃ nirattaṃ na hi tassa atthi. [108] Adhosi so diṭṭhimidheva sabbanti tassa dvāsaṭṭhī @Footnote: 1 Ma. puggalaṃ. 2 Ma. attānudiṭṭhi. 3 Ma. gahaṇaṃ muñcanā.

--------------------------------------------------------------------------------------------- page98.

Diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni . so sabbaṃ diṭṭhigataṃ idheva adhosi dhuni sandhuni niddhuni pajahi vinodesi byantīakāsi anabhāvaṅgamesīti adhosi so diṭṭhimidheva sabbaṃ. Tenāha bhagavā upayo hi dhammesu upeti vādaṃ anūpayaṃ kena kathaṃ vadeyya attaṃ nirattaṃ na hi tassa atthi adhosi so diṭṭhimidheva sabbanti. Tatiyo duṭṭhaṭṭhakasuttaniddeso niṭṭhito. ---------------

--------------------------------------------------------------------------------------------- page99.

Catuttho suddhaṭṭhakasuttaniddeso [109] Passāmi suddhaṃ paramaṃ arogaṃ diṭṭhena saṃsuddhi narassa hoti evābhijānaṃ 1- paramanti ñatvā suddhānupassīti pacceti ñāṇaṃ. [110] Passāmi suddhaṃ paramaṃ aroganti passāmi suddhanti passāmi suddhaṃ dakkhāmi suddhaṃ olokemi suddhaṃ nijjhāyāmi suddhaṃ upaparikkhāmi suddhaṃ . paramaṃ aroganti paramaṃ ārogyappattaṃ khemappattaṃ tāṇappattaṃ leṇappattaṃ saraṇappattaṃ parāyanappattaṃ abhayappattaṃ accutappattaṃ amatappattaṃ nibbānappattanti passāmi suddhaṃ paramaṃ arogaṃ. [111] Diṭṭhena saṃsuddhi narassa hotīti cakkhuviññāṇena 2- rūpadassanena narassa suddhi visuddhi parisuddhi mutti vimutti parimutti hoti naro sujjhati visujjhati parisujjhati muccati vimuccati parimuccatīti diṭṭhena saṃsuddhi narassa hoti. [112] Evābhijānaṃ paramanti ñatvāti evaṃ abhijānanto ājānanto vijānanto paṭivijānanto paṭivijjhanto idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ paramanti ñatvā jānitvā @Footnote: 1 Yu. etābhijānaṃ . 2 Po. Ma. cakkhuviññāṇaṃ.

--------------------------------------------------------------------------------------------- page100.

Tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti evābhijānaṃ paramanti ñatvā. [113] Suddhānupassīti pacceti ñāṇanti yo suddhaṃ passati so suddhānupassī . pacceti ñāṇanti cakkhuviññāṇena 1- rūpadassanaṃ ñāṇanti pacceti maggoti pacceti pathoti pacceti niyyānanti paccetīti suddhānupassīti pacceti ñāṇaṃ. Tenāha bhagavā passāmi suddhaṃ paramaṃ arogaṃ diṭṭhena saṃsuddhi narassa hoti evābhijānaṃ paramanti ñatvā suddhānupassīti pacceti ñāṇanti. [114] Diṭṭhena ce suddhi narassa hoti ñāṇena vā so pajahāti dukkhaṃ aññena so sujjhati sopadhīko diṭṭhī hi naṃ pāva tathā vadānaṃ. [115] Diṭṭhena ce suddhi narassa hotīti cakkhuviññāṇena rūpadassanena ce narassa suddhi visuddhi parisuddhi mutti vimutti parimutti hoti naro sujjhati visujjhati parisujjhati muccati vimuccati parimuccatīti diṭṭhena ce suddhi narassa hoti. [116] Ñāṇena vā so pajahāti dukkhanti cakkhuviññāṇena rūpadassanena ce naro jātidukkhaṃ pajahati jarādukkhaṃ pajahati byādhidukkhaṃ @Footnote: 1 Po. Ma. cakkhuviññāṇaṃ rūpadassanena ñāṇanti. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page101.

Dukkhaṃ pajahati maraṇadukkhaṃ pajahati sokaparidevadukkhadomanassupāyāsadukkhaṃ pajahatīti ñāṇena vā so pajahāti dukkhaṃ. [117] Aññena so sujjhati sopadhīkoti aññena asuddhimaggena micchāpaṭipadāya aniyyānapathena 1- aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhippādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā naro sujjhati visujjhati parisujjhati muccati vimuccati parimuccati . sopadhīkoti sarāgo sadoso samoho samāno sataṇho sadiṭṭhi sakileso saupādānoti aññena so sujjhati sopadhīko. [118] Diṭṭhī hi naṃ pāva tathā vadānanti sāva diṭṭhi taṃ puggalaṃ pāvadati itipāyaṃ puggalo micchādiṭṭhiko viparītadassanoti . tathā vadānanti tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantaṃ sassato loko idameva saccaṃ moghamaññanti tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantaṃ asassato loko antavā loko anantavā loko taṃ jīvaṃ taṃ sarīraṃ aññaṃ jīvaṃ aññaṃ sarīraṃ hoti tathāgato parammaraṇā na hoti tathāgato parammaraṇā hoti ca na ca hoti tathāgato parammaraṇā neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti tathā vadantaṃ kathentaṃ bhaṇantaṃ dīpayantaṃ voharantanti diṭṭhī hi naṃ pāva tathā @Footnote: 1 Ma. aniyyānikapathena.

--------------------------------------------------------------------------------------------- page102.

Vadānaṃ. Tenāha bhagavā diṭṭhena ce suddhi narassa hoti ñāṇena vā so pajahāti dukkhaṃ aññena so sujjhati sopadhīko diṭṭhī hi naṃ pāva tathā vadānanti. [119] Na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vā puññe ca pāpe ca anūpalitto attañjaho nayidha pakubbamāno. [120] Na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vāti nāti paṭikkhepo . brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo . sakkāyadiṭṭhi bāhitā hoti vicikicchā bāhitā hoti sīlabbataparāmāso bāhito hoti rāgo bāhito hoti doso bāhito hoti moho bāhito hoti māno bāhito hoti . bāhitassa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Bāhetvā sabbapāpakāni (sabhiyāti bhagavā) vimalo sādhusamāhito ṭhitatto saṃsāramaticca kevalī so anissito tādi pavuccate sa brahmā.

--------------------------------------------------------------------------------------------- page103.

{120.1} Na brāhmaṇo aññato suddhimāhāti brāhmaṇo aññena asuddhimaggena micchāpaṭipadāya aniyyānapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhippādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā 1- aṭṭhaṅgikā maggā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ nāha na katheti na bhaṇati na dīpayati na voharatīti na brāhmaṇo aññato suddhimāha . diṭṭhe sute sīlavate mute vāti santeke samaṇabrāhmaṇā diṭṭhasuddhikā 2- te ekaccānaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti ekaccānaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti. {120.2} Katamesaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti. Te kālato vuṭṭhahitvā abhimaṅgalagatāni rūpāni passanti vātasakuṇaṃ passanti pussaveḷuvalaṭṭhiṃ passanti gabbhinitthiṃ passanti kumārikaṃ khandhe āropetvā gacchantaṃ passanti puṇṇaghaṭaṃ passanti rohitamacchaṃ passanti ājaññaṃ passanti ājaññarathaṃ passanti usabhaṃ passanti gokapilaṃ passanti evarūpānaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti. {120.3} Katamesaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti. Palālapuñjaṃ passanti takkaghaṭaṃ passanti rittaghaṭaṃ passanti naṭaṃ passanti naggasamaṇaṃ passanti kharaṃ passanti kharayānaṃ passanti ekayuttayānaṃ @Footnote: 1 Po. Yu. ariyaṭṭhaṅgikamaggena. Ma. ariyena aṭṭhaṅgikena maggena. @2 Po. Ma. diṭṭhisuddhikā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page104.

Passanti kāṇaṃ passanti kuṇiṃ passanti khañjaṃ passanti pakkhahataṃ passanti jiṇṇakaṃ passanti byādhikaṃ passanti mataṃ passanti evarūpānaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti . ime te samaṇabrāhmaṇā diṭṭhasuddhikā te diṭṭhena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti. {120.4} Santeke samaṇabrāhmaṇā sutasuddhikā te ekaccānaṃ saddānaṃ savanaṃ maṅgalaṃ paccenti ekaccānaṃ saddānaṃ savanaṃ amaṅgalaṃ paccenti. {120.5} Katamesaṃ saddānaṃ savanaṃ maṅgalaṃ paccenti . te kālato vuṭṭhahitvā abhimaṅgalagatāni saddāni suṇanti vaḍḍhāti vā vaḍḍhamānāti vā puṇṇāti vā pussāti vā assokāti vā sumanāti vā sunakkhattāti vā sumaṅgalāti vā sirīti vā sirīvaḍḍhāti vā evarūpānaṃ saddānaṃ savanaṃ maṅgalaṃ paccenti. {120.6} Katamesaṃ saddānaṃ savanaṃ amaṅgalaṃ paccenti. Kāṇoti vā kuṇīti vā khañjoti vā pakkhahatoti vā jiṇṇakoti vā byādhikoti vā matoti vā chinnanti vā bhinnanti vā daḍḍhanti vā naṭṭhanti vā natthīti vā evarūpānaṃ saddānaṃ savanaṃ amaṅgalaṃ paccenti . ime te samaṇabrāhmaṇā sutasuddhikā te sutena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.

--------------------------------------------------------------------------------------------- page105.

{120.7} Santeke samaṇabrāhmaṇā sīlasuddhikā te sīlamattena saññamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti . samaṇamuṇḍikāputto 1- evamāha catūhi kho ahaṃ thapati dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamappattippattaṃ samaṇaṃ ayojjhaṃ katamehi catūhi idha thapati na kāyena pāpakammaṃ karoti na pāpikaṃ vācaṃ bhāsati na pāpakaṃ saṅkappaṃ saṅkappeti na pāpakaṃ ājīvaṃ ājīvati imehi kho ahaṃ thapati catūhi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamappattippattaṃ samaṇaṃ ayojjhaṃ . evameva santeke samaṇabrāhmaṇā sīlasuddhikā te sīlamattena saññamamattena saṃvaramattena avītikkamamattena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti. {120.8} Santeke samaṇabrāhmaṇā vattasuddhikā te hatthivattikā 2- vā honti assavattikā vā honti govattikā vā honti kukkuravattikā vā honti kākavattikā vā honti vāsudevavattikā vā honti baladevavattikā vā honti puṇṇabhaddavattikā vā honti maṇibhaddavattikā vā honti aggivattikā vā honti nāgavattikā vā honti supaṇṇavattikā vā honti yakkhavattikā vā honti asuravattikā vā honti gandhabbavattikā vā honti mahārājavattikā vā honti candavattikā vā honti suriyavattikā @Footnote: 1 Ma. Yu. samaṇo muṇḍikāputto. 2 Po. Ma. ...vatikā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page106.

Vā honti indavattikā vā honti brahmavattikā vā honti devavattikā vā honti disavattikā 1- vā honti . ime te samaṇabrāhmaṇā vattasuddhikā te vattena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti. {120.9} Santeke samaṇabrāhmaṇā mutasuddhikā . te kālato vuṭṭhahitvā paṭhaviṃ āmasanti haritaṃ āmasanti gomayaṃ āmasanti kacchapaṃ āmasanti jālaṃ 2- akkamanti tilavāhaṃ āmasanti pussatilaṃ khādanti pussatelaṃ makkhenti pussadantakaṭṭhaṃ 3- khādanti pussamattikāya nahāyanti pussasāṭakaṃ nivāsenti pussaveṭṭhanaṃ veṭṭhanti . ime te samaṇabrāhmaṇā mutasuddhikā te mutena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti. {120.10} Na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vāti brāhmaṇo diṭṭhasuddhiyāpi suddhiṃ nāha sutasuddhiyāpi suddhiṃ nāha sīlasuddhiyāpi suddhiṃ nāha vattasuddhiyāpi suddhiṃ nāha mutasuddhiyāpi suddhiṃ nāha na katheti na bhaṇati na dīpayati na voharatīti na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vā. [121] Puññe ca pāpe ca anūpalittoti puññaṃ vuccati yaṅkiñci tedhātukaṃ kusalābhisaṅkhāraṃ . apuññaṃ vuccati sabbaṃ akusalaṃ . yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca @Footnote: 1 Ma. disāvatikā. 2 Ma. phālaṃ. 3 Ma. phussa ... phussamattikā.

--------------------------------------------------------------------------------------------- page107.

Āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā ettāvatā ca puññe ca pāpe ca na limpati na saṃlimpati na upalimpati alitto asaṃlitto anūpalitto nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharatīti puññe ca pāpe ca anūpalitto. [122] Attañjaho nayidha pakubbamānoti attañjahoti attadiṭṭhijaho . attañjahoti gāhajaho 1- . attañjahoti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ sabbaṃ taṃ cattaṃ hoti vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ . Nayidha pakubbamānoti puññābhisaṅkhāraṃ vā apuññābhisaṅkhāraṃ vā āneñjābhisaṅkhāraṃ vā akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti attañjaho nayidha pakubbamāno. Tenāha bhagavā na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vā puññe ca pāpe ca anūpalitto attañjaho nayidha pakubbamānoti. [123] Purimaṃ pahāya aparaṃ sitāse ejānugā te na taranti saṅgaṃ @Footnote: 1 Po. Ma. gāhaṃ jaho.

--------------------------------------------------------------------------------------------- page108.

Te uggahāyanti nirassajanti kapīva sākhaṃ pamukhaṃ 1- gahāya. [124] Purimaṃ pahāya aparaṃ sitāseti purimaṃ satthāraṃ pahāya aparaṃ 2- satthāraṃ nissitā purimaṃ dhammakkhānaṃ pahāya aparaṃ dhammakkhānaṃ nissitā purimaṃ gaṇaṃ pahāya aparaṃ gaṇaṃ nissitā purimaṃ diṭṭhiṃ pahāya aparaṃ diṭṭhiṃ nissitā purimaṃ paṭipadaṃ pahāya aparaṃ paṭipadaṃ nissitā purimaṃ maggaṃ pahāya aparaṃ maggaṃ nissitā sannissitā allīnā upagatā ajjhositā adhimuttāti purimaṃ pahāya aparaṃ sitāse. [125] Ejānugā te na taranti saṅganti ejā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . ejānugāti ejānugā ejānugatā ejānusaṭā ejāyāpannā 3- patitā abhibhūtā pariyādinnacittā . te na taranti saṅganti rāgasaṅgaṃ dosasaṅgaṃ mohasaṅgaṃ mānasaṅgaṃ diṭṭhisaṅgaṃ kilesasaṅgaṃ duccaritasaṅgaṃ na taranti na uttaranti na pataranti na samatikkamanti na vītivattantīti ejānugā te na taranti saṅgaṃ. [126] Te uggahāyanti nirassajantīti satthāraṃ gaṇhanti taṃ muñcitvā aññaṃ satthāraṃ gaṇhanti dhammakkhānaṃ gaṇhanti taṃ muñcitvā aññaṃ dhammakkhānaṃ gaṇhanti gaṇaṃ gaṇhanti taṃ muñcitvā aññaṃ gaṇaṃ gaṇhanti diṭṭhiṃ gaṇhanti taṃ muñcitvā @Footnote: 1 Po. Ma. pamuñcaṃ. 2 Ma. paraṃ. 3 sabbattha potthake ejāyapannā.

--------------------------------------------------------------------------------------------- page109.

Aññaṃ diṭṭhiṃ gaṇhanti paṭipadaṃ gaṇhanti taṃ muñcitvā aññaṃ paṭipadaṃ gaṇhanti maggaṃ gaṇhanti taṃ muñcitvā aññaṃ maggaṃ gaṇhanti gaṇhanti ca muñcanti ca ādiyanti ca nirassajanti cāti te uggahāyanti nirassajanti. [127] Kapīva sākhaṃ pamukhaṃ gahāyāti yathā makkaṭo araññe pavane caramāno sākhaṃ gaṇhāti taṃ muñcitvā aññaṃ sākhaṃ gaṇhāti taṃ muñcitvā aññaṃ sākhaṃ gaṇhāti evameva puthū samaṇabrāhmaṇā puthū diṭṭhigatāni gaṇhanti ca muñcanti ca ādiyanti ca nirassajanti cāti kapīva sākhaṃ pamukhaṃ gahāya . Tenāha bhagavā purimaṃ pahāya aparaṃ sitāse ejānugā te na taranti saṅgaṃ te uggahāyanti nirassajanti kapīva sākhaṃ pamukhaṃ gahāyāti. [128] Sayaṃ samādāya vatāni jantu uccāvacaṃ gacchati saññasatto vidvā ca vedehi samecca dhammaṃ na uccāvacaṃ gacchati bhūripañño. [129] Sayaṃ samādāya vatāni jantūti sayaṃ samādāyāti sāmaṃ

--------------------------------------------------------------------------------------------- page110.

Samādāya . vatānīti hatthivattaṃ 1- vā assavattaṃ vā govattaṃ vā kukkuravattaṃ vā kākavattaṃ vā vāsudevavattaṃ vā baladevavattaṃ vā puṇṇabhaddavattaṃ vā maṇibhaddavattaṃ vā aggivattaṃ vā nāgavattaṃ vā supaṇṇavattaṃ vā yakkhavattaṃ vā asuravattaṃ vā .pe. disavattaṃ vā ādāya samādāya ādiyitvā samādiyitvā gaṇhitvā parāmasitvā abhinivisitvā . jantūti satto naro .pe. manujoti sayaṃ samādāya vatāni jantu. [130] Uccāvacaṃ gacchati saññasattoti satthārato satthāraṃ gacchati dhammakkhānato dhammakkhānaṃ gacchati gaṇato gaṇaṃ gacchati diṭṭhiyā diṭṭhiṃ gacchati paṭipadāto 2- paṭipadaṃ gacchati maggato maggaṃ gacchati . Saññasattoti kāmasaññāya byāpādasaññāya vihiṃsāsaññāya diṭṭhisaññāya satto visatto āsatto laggo laggito palibuddho . Yathā bhittikhīle vā nāgadante vā bhaṇḍaṃ sattaṃ visattaṃ āsattaṃ laggaṃ laggitaṃ palibuddhaṃ evameva kāmasaññāya byāpādasaññāya vihiṃsāsaññāya diṭṭhisaññāya satto visatto āsatto laggo laggito palibuddhoti uccāvacaṃ gacchati saññasatto. [131] Vidvā ca vedehi samecca dhammanti vidvāti vidvā vijjāgato ñāṇī buddhimā vibhāvī medhāvī . vedehīti vedā vuccanti catūsu maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi . tehi @Footnote: 1 Po. Ma. ...vataṃ. ito paraṃ īdisameva. 2 Ma. paṭipadāya.

--------------------------------------------------------------------------------------------- page111.

Vedehi jātijarāmaraṇassa antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto . vedānaṃ vā antagatoti vedagū . vedehi vā antagatoti vedagū. Sattannaṃ [1]- dhammānaṃ viditattā vedagū sakkāyadiṭṭhi viditā hoti vicikicchā viditā hoti sīlabbataparāmāso vidito hoti rāgo vidito hoti doso vidito hoti moho vidito hoti māno vidito hoti . viditassa honti pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Vedāni viceyya kevalāni (sabhiyāti bhagavā) samaṇānaṃ yānipatthi 2- brāhmaṇānaṃ sabbavedanāsu vītarāgo sabbaṃ vedamaticca vedagū so [3]-. {131.1} Vidvā ca vedehi samecca dhammanti samecca abhisamecca dhammaṃ . sabbe saṅkhārā aniccāti samecca abhisamecca dhammaṃ . Sabbe saṅkhārā dukkhāti samecca abhisamecca dhammaṃ . sabbe dhammā anattāti samecca abhisamecca dhammaṃ . Avijjāpaccayā saṅkhārāti samecca abhisamecca dhammaṃ . saṅkhārapaccayā viññāṇanti samecca abhisamecca dhammaṃ. @Footnote: 1 Ma. vāsaddo atthi. 2 Ma. yānīdhatthi. 3 Ma. Yu. itisaddo dissati.

--------------------------------------------------------------------------------------------- page112.

Viññāṇapaccayā nāmarūpanti . nāmarūpapaccayā saḷāyatananti . Saḷāyatanapaccayā phassoti . phassapaccayā vedanāti . vedanāpaccayā taṇhāti . taṇhāpaccayā upādānanti . upādānapaccayā bhavoti . bhavapaccayā jātīti . jātipaccayā jarāmaraṇanti samecca abhisamecca dhammaṃ. {131.2} Avijjānirodhā saṅkhāranirodhoti samecca abhisamecca dhammaṃ . saṅkhāranirodhā viññāṇanirodhoti samecca abhisamecca dhammaṃ . Viññāṇanirodhā nāmarūpanirodhoti . nāmarūpanirodhā saḷāyatananirodhoti . Saḷāyatananirodhā phassanirodhoti . phassanirodhā vedanānirodhoti . Vedanānirodhā taṇhānirodhoti . taṇhānirodhā upādānanirodhoti . Upādānanirodhā bhavanirodhoti . bhavanirodhā jātinirodhoti. Jātinirodhā jarāmaraṇanirodhoti samecca abhisamecca dhammaṃ. {131.3} Idaṃ dukkhanti samecca abhisamecca dhammaṃ . ayaṃ dukkhasamudayoti . ayaṃ dukkhanirodhoti . ayaṃ dukkhanirodhagāminī paṭipadāti samecca abhisamecca dhammaṃ . ime āsavāti samecca abhisamecca dhammaṃ . ayaṃ āsavasamudayoti . ayaṃ āsavanirodhoti . ayaṃ āsavanirodhagāminī paṭipadāti samecca abhisamecca dhammaṃ . ime dhammā abhiññeyyāti . ime dhammā pariññeyyāti . ime dhammā pahātabbāti . ime dhammā bhāvetabbāti . ime dhammā sacchikātabbāti samecca abhisamecca dhammaṃ . channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca

--------------------------------------------------------------------------------------------- page113.

Samecca abhisamecca dhammaṃ . pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ . catunnaṃ mahābhūtānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca samecca abhisamecca dhammaṃ . Yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti samecca abhisamecca dhammanti viddhā ca vedehi samecca dhammaṃ. [132] Na uccāvacaṃ gacchati bhūripaññoti na satthārato satthāraṃ gacchati na dhammakkhānato dhammakkhānaṃ gacchati na gaṇato gaṇaṃ gacchati na diṭṭhiyā diṭṭhiṃ gacchati na paṭipadāya paṭipadaṃ gacchati na maggato maggaṃ gacchati . bhūripaññoti [1]- mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño . bhūrī vuccati paṭhavī . tāya paṭhavīsamāya paññāya vipulāya vitthatāya samannāgatoti na uccāvacaṃ gacchati bhūripañño. Tenāha bhagavā sayaṃ samādāya vatāni jantu uccāvacaṃ gacchati saññasatto viddhā ca vedehi samecca dhammaṃ na uccāvacaṃ gacchati bhūripaññoti. [133] Sa sabbadhammesu visenibhūto yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā @Footnote: 1 Ma. bhūripañño.

--------------------------------------------------------------------------------------------- page114.

Tameva dassiṃ vivaṭaṃ carantaṃ kenīdha lokasmi vikappayeyya. [134] Sa sabbadhammesu visenibhūto yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vāti senā vuccati mārasenā . kāyaduccaritaṃ mārasenā vacīduccaritaṃ mārasenā manoduccaritaṃ mārasenā rāgo mārasenā doso mārasenā moho mārasenā kodho upanāho .pe. sabbākusalābhisaṅkhārā mārasenā. Vuttaṃ hetaṃ bhagavatā kāmā te paṭhamā senā dutiyārati vuccati tatiyā khuppipāsā te catutthī taṇhā pavuccati pañcamaṃ 1- thīnamiddhante chaṭṭhā bhirū 2- pavuccati sattamī vicikicchā te makkho thambho te aṭṭhamo lābho siloko sakkāro micchāladdho ca yo yaso yo cattānaṃ samukkaṃse pare ca avajānati esā namuci te senā kaṇhassābhippahāriṇī na naṃ asūro jināti jetvā ca labhate sukhanti. Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluttā parammukhā so vuccati visenibhūto . so diṭṭhe visenibhūto sute visenibhūto mute visenibhūto viññāte visenibhūtoti sa sabbadhammesu visenibhūto yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā. @Footnote: 1 Ma. pañcamī . 2 Ma. Yu. bhīrū.

--------------------------------------------------------------------------------------------- page115.

[135] Tameva dassiṃ vivaṭaṃ carantanti tameva suddhadassiṃ visuddhadassiṃ parisuddhadassiṃ vodānadassiṃ pariyodānadassiṃ . athavā suddhadassanaṃ visuddhadassanaṃ parisuddhadassanaṃ vodānadassanaṃ pariyodānadassanaṃ . Vivaṭanti taṇhāchadanaṃ [1]- kilesachadanaṃ [2]- avijjāchadanaṃ . tāni chadanāni vivaṭāni honti viddhaṃsitāni upaghātitāni 3- samugghātitāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni . carantanti carantaṃ vicarantaṃ [4]- iriyantaṃ vattantaṃ pālentaṃ yapentaṃ yāpentanti tameva dassiṃ vivaṭaṃ carantaṃ. [136] Kenīdha lokasmi vikappayeyyāti kappāti dve kappā taṇhākappo ca diṭṭhikappo ca .pe. ayaṃ taṇhākappo .pe. ayaṃ diṭṭhikappo . tassa taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭho taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā kena rāgena kappeyya kena dosena kappeyya kena mohena kappeyya kena mānena kappeyya kāya diṭṭhiyā kappeyya kena uddhaccena kappeyya kāya vicikicchāya kappeyya kehi anusayehi kappeyya rattoti vā duṭṭhoti vā mūḷhoti vā vinibandhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā . te abhisaṅkhārā pahīnā abhisaṅkhārānaṃ pahīnattā gatiyo kena kappeyya nerayikoti vā @Footnote: 1 Ma. diṭṭhichadanaṃ. 2 Ma. duccaritachadanaṃ. 3 Ma. ugghāṭitāni. 4 Ma. viharantaṃ.

--------------------------------------------------------------------------------------------- page116.

Tiracchānayonikoti vā pittivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā . so hetu natthi paccayo natthi kāraṇaṃ natthi yena kappeyya vikappeyya vikappaṃ āpajjeyya . lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi kenīdha lokasmi vikappayeyya. Tenāha bhagavā sa sabbadhammesu visenibhūto yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā tameva dassiṃ vivaṭaṃ carantaṃ kenīdha lokasmi vikappayeyyāti. [137] Na kappayanti na purekkharonti accantasuddhīti na te vadanti ādānaganthaṃ gathitaṃ visajja āsaṃ na kubbanti kuhiñci loke. [138] Na kappayanti na purekkharontīti kappāti dve kappā taṇhākappo ca diṭṭhikappo ca .pe. ayaṃ taṇhākappo .pe. ayaṃ diṭṭhikappo . tesaṃ taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭho taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappenti na janenti na sañjanenti na nibbattenti nābhinibbattentīti na

--------------------------------------------------------------------------------------------- page117.

Kappayanti . na purekkharontīti dve purekkhārā taṇhāpurekkhāro ca diṭṭhipurekkhāro ca .pe. ayaṃ taṇhāpurekkhāro .pe. ayaṃ diṭṭhipurekkhāro . tesaṃ taṇhāpurekkhāro pahīno diṭṭhipurekkhāro paṭinissaṭṭho taṇhāpurekkhārassa pahīnattā diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā diṭṭhiṃ vā purato katvā caranti na taṇhādhajā na taṇhāketū na taṇhādhipateyyā na diṭṭhiddhajā na diṭṭhiketū na diṭṭhādhipateyyā na taṇhāya vā diṭṭhiyā vā parivāritā carantīti na kappayanti na purekkharonti. [139] Accantasuddhīti na te vadantīti accantasuddhīti anaccantasuddhiṃ saṃsārasuddhiṃ akiriyasuddhiṃ sassatavādaṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti accantasuddhīti na te vadanti. [140] Ādānaganthaṃ gathitaṃ visajjāti ganthāti cattāro ganthā abhijjhā kāyagantho byāpādo kāyagantho sīlabbataparāmāso kāyagantho idaṃsaccābhiniveso kāyagantho . attano diṭṭhiyā rāgo abhijjhā kāyagantho . paravādesu āghāto appaccayo byāpādo kāyagantho . attano sīlaṃ vā vattaṃ vā sīlabbattaṃ vā parāmasati sīlabbataparāmāso kāyagantho . attano diṭṭhi idaṃsaccābhiniveso kāyagantho . kiṃkāraṇā vuccanti 1- ādānagantho . tehi ganthehi rūpaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti vedanaṃ saññaṃ saṅkhāre viññāṇaṃ @Footnote: 1 Ma. vuccati. ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page118.

Gatiṃ upapattiṃ paṭisandhiṃ bhavaṃ saṃsāraṃ vaṭṭaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti taṃkāraṇā vuccanti ādānagantho . visajjāti ganthe vossajjitvā vā visajja . Athavā ganthe gathite 1- ganthite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoṭayitvā 2- vā visajja. Yathā vayhaṃ vā rathaṃ vā sakaṭaṃ vā sandamānikaṃ vā sajjaṃ visajjaṃ karonti vikopenti evameva ganthe vossajjitvā vā visajja . athavā ganthe gathite ganthite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoṭayitvā 3- vā visajjāti ādānaganthaṃ gathitaṃ visajja. [141] Āsaṃ na kubbanti kuhiñci loketi āsā vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . Āsaṃ na kubbantīti āsaṃ na kubbanti na janenti na sañjanenti na nibbattenti nābhinibbattenti . kuhiñcīti kuhiñci kimhici katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā . loketi apāyaloke .pe. āyatanaloketi āsaṃ na kubbanti kuhiñci loke. Tenāha bhagavā na kappayanti na purekkharonti accantasuddhīti na te vadanti ādānaganthaṃ gathitaṃ visajja āsaṃ na kubbanti kuhiñci loketi. @Footnote: 1 Ma. gadhite. aparampi īdisameva. 2-3 Ma. poṭayitvā.

--------------------------------------------------------------------------------------------- page119.

[142] Sīmātito 1- brāhmaṇo tassa natthi ñatvā ca disvā ca samuggahītaṃ na rāgarāgī na virāgaratto tassīdaṃ 2- natthi paramuggahītaṃ. [143] Sīmātito brāhmaṇo tassa natthi ñatvā ca disvā ca samuggahītanti sīmāti catasso sīmāyo . sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso diṭṭhānusayo vicikicchānusayo tadekaṭṭhā ca kilesā ayaṃ paṭhamā sīmā . oḷārikaṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ oḷāriko kāmarāgānusayo paṭighānusayo tadekaṭṭhā ca kilesā ayaṃ dutiyā sīmā . aṇusahagataṃ kāmarāgasaññojanaṃ paṭighasaññojanaṃ aṇusahagato kāmarāgānusayo paṭighānusayo tadekaṭṭhā ca kilesā ayaṃ tatiyā sīmā . rūparāgo arūparāgo māno uddhaccaṃ avijjā mānānusayo bhavarāgānusayo avijjānusayo tadekaṭṭhā ca kilesā ayaṃ catutthā sīmā. {143.1} Yato catūhi ariyamaggehi imā catasso sīmāyo atikkanto hoti samatikkanto vītivatto so vuccati sīmātito. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo .pe. anissito tādi pavuccate sa brahmā . tassāti arahato khīṇāsavassa . ñatvāti paracittañāṇena vā ñatvā pubbenivāsānussatiñāṇena vā ñatvā. Disvāti maṃsacakkhunā vā [3]- dibbacakkhunā vā disvāti sīmātito brāhmaṇo tassa natthi @Footnote: 1 Ma. Yu. sīmātigo. ito paraṃ īdisameva. 2 Ma. tassīdha. aparampi īdisameva. @3 Ma. disvā.

--------------------------------------------------------------------------------------------- page120.

Ñatvā ca disvā ca . samuggahītanti tassa idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ 1- pāmokkhaṃ uttamaṃ pavaranti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ . natthīti natthi na santi na saṃvijjati nupalabbhati. Pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti sīmātito brāhmaṇo tassa natthi ñatvā ca disvā ca samuggahītaṃ. [144] Na rāgarāgī na virāgarattoti rāgarattā vuccanti ye pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā . virāgarattā vuccanti ye rūpāvacarā- rūpāvacarasamāpattīsu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā . na rāgarāgī na virāgarattoti yato kāmarāgo ca rūparāgo ca arūparāgo ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā ettāvatā na rāgarāgī na virāgaratto. [145] Tassīdaṃ natthi paramuggahītanti tassāti arahato khīṇāsavassa. Tassa idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ . natthīti natthi na santi na saṃvijjati nupalabbhati . pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti tassīdaṃ natthi paramuggahītaṃ . Tenāha bhagavā @Footnote: 1 Ma. visiṭṭhaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page121.

Sīmātito brāhmaṇo tassa natthi ñatvā ca disvā ca samuggahītaṃ na rāgarāgī na virāgaratto tassīdaṃ natthi paramuggahītanti. Catuttho suddhaṭṭhakasuttaniddeso niṭṭhito. ------------

--------------------------------------------------------------------------------------------- page122.

Pañcamo paramaṭṭhakasuttaniddeso [146] Paramanti diṭṭhīsu paribbasāno yaduttariṃ kurute jantu loke hīnāti aññe tato sabbamāha tasmā vivādāni avītivatto. [147] Paramanti diṭṭhīsu paribbasānoti santeke samaṇabrāhmaṇā diṭṭhigatikā te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti . yathā āgārikā vā gharesu vasanti sāpattikā vā āpattīsu vasanti sakilesā vā kilesesu vasanti evameva santeke samaṇabrāhmaṇā diṭṭhigatikā te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti 1- āvasanti parivasantīti paramanti diṭṭhīsu paribbasāno. [148] Yaduttariṃ kurute jantu loketi yadanti yaṃ . uttariṃ kuruteti uttariṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ @Footnote: 1 Ma. pavasanti.

--------------------------------------------------------------------------------------------- page123.

Pavaraṃ karoti . ayaṃ satthā sabbaññūti uttariṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti ayaṃ dhammo svākkhāto ayaṃ gaṇo supaṭipanno ayaṃ diṭṭhi bhaddikā ayaṃ paṭipadā supaññattā ayaṃ maggo niyyānikoti uttariṃ karoti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti nibbatteti abhinibbatteti . jantūti satto naro .pe. manujo . loketi apāyaloke .pe. Āyatanaloketi yaduttariṃ kurute jantu loke. [149] Hīnāti aññe tato sabbamāhāti attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe parappavāde khipati ukkhipati parikkhipati so satthā na sabbaññū dhammo na svākkhāto gaṇo na supaṭipanno diṭṭhi na bhaddikā paṭipadā na supaññattā maggo na niyyāniko natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā na tattha 1- sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā hīnā nihīnā omakā lāmakā jatukkā parittāti evamāha evaṃ katheti evaṃ bhaṇati evaṃ dīpayati evaṃ voharatīti hīnāti aññe tato sabbamāha. [150] Tasmā vivādāni avītivattoti tasmā 2- taṃkāraṇā taṃhetu tappaccayā taṃnidānā diṭṭhikalahāni diṭṭhibhaṇḍanāni diṭṭhiviggahāni diṭṭhivivādāni diṭṭhimedhagāni avītivatto anatikkanto asamatikkantoti @Footnote: 1 Ma. natthettha . 2 Ma. tasmāti.

--------------------------------------------------------------------------------------------- page124.

Tasmā vivādāni avītivatto. Tenāha bhagavā paramanti diṭṭhīsu paribbasāno yaduttariṃ kurute jantu loke hīnāti aññe tato sabbamāha tasmā vivādāni avītivattoti. [151] Yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā tadeva so tattha samuggahāya nihīnato passati sabbamaññaṃ. [152] Yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vāti yadattanīti yaṃ attani . attā vuccati diṭṭhigataṃ . attano diṭṭhiyā dve ānisaṃse passati diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. {152.1} Katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso . yaṃdiṭṭhiko satthā hoti taṃdiṭṭhikā sāvakā honti taṃdiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garukaronti 1- mānenti pūjenti apacitiṃ karonti 2- labhanti ca tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. {152.2} Katamo diṭṭhiyā samparāyiko ānisaṃso. Ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā @Footnote: 1 Ma. garuṃ karonti. 2 Po. Ma. apacitiṃ karontīti natthi.

--------------------------------------------------------------------------------------------- page125.

Gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā ayaṃ diṭṭhi alaṃ suddhiyā visuddhiyā parisuddhiyā muttiyā vimuttiyā parimuttiyā imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi muccissāmi vimuccissāmi parimuccissāmīti 1- āyatiṃ phalapāṭikaṅkhī hoti. Ayaṃ diṭṭhiyā samparāyiko ānisaṃso. Attano diṭṭhiyā ime dve ānisaṃse passati. {152.3} Diṭṭhasuddhiyāpi dve ānisaṃse passati sutasuddhiyāpi dve ānisaṃse passati sīlasuddhiyāpi dve ānisaṃse passati vattasuddhiyāpi dve ānisaṃse passati mutasuddhiyāpi dve ānisaṃse passati diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. {152.4} Katamo mutasuddhiyā diṭṭhadhammiko ānisaṃso. Yaṃdiṭṭhiko satthā hoti taṃdiṭṭhikā sāvakā honti .pe. ayaṃ mutasuddhiyā diṭṭhadhammiko ānisaṃso. {152.5} Katamo mutasuddhiyā samparāyiko ānisaṃso. Ayaṃ diṭṭhi alaṃ nāgattāya vā .pe. ayaṃ mutasuddhiyā samparāyiko ānisaṃso . Mutasuddhiyāpi ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā. [153] Tadeva so tattha samuggahāyāti tadevāti taṃ diṭṭhigataṃ. @Footnote: 1 Po. Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page126.

Tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā . samuggahāyāti idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvāti tadeva so tattha samuggahāya. [154] Nihīnato passati sabbamaññanti aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato jatukkato parittato [1]- passati dakkhati oloketi nijjhāyati upaparikkhatīti nihīnato passati sabbamaññaṃ. Tenāha bhagavā yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā tadeva so tattha samuggahāya nihīnato passati sabbamaññanti. [155] Taṃ vāpi ganthaṃ kusalā vadanti yaṃ nissito passati hīnamaññaṃ tasmā hi diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyya. [156] Taṃ vāpi ganthaṃ kusalā vadantīti kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhippādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā te @Footnote: 1 Ma. dissati. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page127.

Kusalā evaṃ vadanti gantho eso lambanaṃ 1- etaṃ bandhanaṃ etaṃ palibodho esoti evaṃ vadanti evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti taṃ vāpi ganthaṃ kusalā vadanti. [157] Yaṃ nissito passati hīnamaññanti yaṃ nissitoti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissito sannissito allīno upagato ajjhosito adhimutto . passati hīnamaññanti aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato jatukkato parittato passati dakkhati oloketi nijjhāyati [2]- upaparikkhatīti yaṃ nissito passati hīnamaññaṃ. [158] Tasmā hī diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyyāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā diṭṭhaṃ vā diṭṭhasuddhiṃ vā sutaṃ vā sutasuddhiṃ vā mutaṃ vā mutasuddhiṃ vā sīlaṃ vā sīlasuddhiṃ vā vattaṃ vā vattasuddhiṃ vā na nissayeyya na gaṇheyya na parāmaseyya nābhiniviseyyāti 3- tasmā hi diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyya. Tenāha bhagavā taṃ vāpi ganthaṃ kusalā vadanti yaṃ nissito passati hīnamaññaṃ tasmā hi diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyyāti. @Footnote: 1 Ma. lagganaṃ. 2 Ma. upanijjhāyati. 3 Ma. nābhiniveseyyāti.

--------------------------------------------------------------------------------------------- page128.

[159] Diṭṭhiṃpi lokasmi 1- na kappayeyya ñāṇena vā sīlavatena vāpi samoti attānamanūpaneyya hīno na maññetha visesi vāpi. [160] Diṭṭhiṃpi lokasmi na kappayeyya ñāṇena vā sīlavatena vāpīti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā micchāñāṇena vā sīlena vā vattena vā sīlavattena vā diṭṭhiṃ na kappayeyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya. Lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi diṭṭhiṃpi lokasmi na kappayeyya ñāṇena vā sīlavatena vāpi. [161] Samoti attānamanūpaneyyāti sadisohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā kolaputtikena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vā vatthunāti samoti attānamanūpaneyya. [162] Hīno na maññetha visesi vāpīti hīnohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā .pe. aññataraññatarena vā vatthunā seyyohamasmīti attānaṃ na upaneyya jātiyā vā gottena vā .pe. aññataraññatarena vā vatthunāti hīno na @Footnote: 1 Po. Ma. Yu. lokasmiṃ.

--------------------------------------------------------------------------------------------- page129.

Maññetha visesi vāpi. Tenāha bhagavā diṭṭhiṃpi lokasmi na kappayeyya ñāṇena vā sīlavatena vāpi samoti attānamanūpaneyya hīno na maññetha visesi vāpīti. [163] Attaṃ pahāya anupādiyāno ñāṇepi 1- so nissaya 2- no karoti sa ve viyattesu na vaggasārī diṭṭhiṃpi so na pacceti kiñci. [164] Attaṃ pahāya anupādiyānoti attaṃ pahāyāti attadiṭṭhiṃ pahāya . attaṃ pahāyāti gāhaṃ 3- pahāya. Attaṃ pahāyāti taṇhāvasena diṭṭhivasena gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ pahāya pajahitvā vinodetvā byantīkatvā 4- anabhāvaṅgamitvā 5- . Attaṃ pahāya anupādiyānoti catūhi upādānehi anupādiyamāno aggaṇhamāno aparāmasamāno anabhinivisamānoti attaṃ pahāya anupādiyāno. [165] Ñāṇepi so nissaya no karotīti aṭṭhasamāpattiñāṇe vā pañcābhiññāñāṇe vā micchāñāṇe vā taṇhānissayaṃ vā diṭṭhinissayaṃ vā na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetīti ñāṇepi so nissaya no karoti. @Footnote: 1 Po. Ma. ñāṇenapi. 2 Ma. nissayaṃ. 3 Yu. attagahaṃ. 4 Po. Ma. byantiṃ karitvā. @5 Ma. anabhāvaṅgametvā.

--------------------------------------------------------------------------------------------- page130.

[166] Sa ve viyattesu na vaggasārīti sa ve vavatthitesu bhinnesu dvejjhāpannesu dveḷhakajātesu nānādiṭṭhikesu nānākhantikesu nānārucikesu nānāladdhikesu nānādiṭṭhinissayanissitesu chandāgatiṃ gacchantesu dosāgatiṃ gacchantesu mohāgatiṃ gacchantesu bhayāgatiṃ gacchantesu na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati na rāgavasena gacchati na dosavasena gacchati na mohavasena gacchati na mānavasena gacchati na diṭṭhivasena gacchati na uddhaccavasena gacchati na vicikicchāvasena gacchati na anusayavasena gacchati na vaggehi dhammehi yāyati niyyāyati 1- vuyhati saṃhariyatīti sa ve viyattesu na vaggasārī. [167] Diṭṭhiṃpi so na pacceti kiñcīti tassa dvāsaṭṭhīdiṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni so kiñci diṭṭhigataṃ na pacceti na paccāgacchatīti diṭṭhiṃpi so na pacceti kiñci. Tenāha bhagavā attaṃ pahāya anupādiyāno ñāṇepi so nissaya no karoti sa ve viyattesu na vaggasārī diṭṭhiṃpi so na pacceti kiñcīti. [168] Yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vā @Footnote: 1 Ma. niyyati.

--------------------------------------------------------------------------------------------- page131.

Nivesanā tassa na santi keci dhammesu niccheyya samuggahītaṃ. [169] Yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vāti yassāti arahato khīṇāsavassa . antāti phasso eko anto phassasamudayo dutiyo anto . atītaṃ eko anto anāgataṃ dutiyo anto . sukhā vedanā eko anto dukkhā vedanā dutiyo anto . nāmaṃ eko anto rūpaṃ dutiyo anto . cha ajjhattikāni āyatanāni eko anto cha bāhirāni āyatanāni dutiyo anto . Sakkāyo eko anto sakkāyasamudayo dutiyo anto . paṇidhi vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ. Bhavābhavāyāti bhavābhavāya kammabhavāya punabbhavāya kāmabhavāya kammabhavāya kāmabhavāya punabbhavāya rūpabhavāya kammabhavāya rūpabhavāya punabbhavāya arūpabhavāya kammabhavāya arūpabhavāya punabbhavāya punappunaṃ bhavāya punappunaṃ gatiyā punappunaṃ upapattiyā punappunaṃ paṭisandhiyā punappunaṃ attabhāvābhinibbattiyā . idhāti sakattabhāvo . Hurāti parattabhāvo . idhāti sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ . Hurāti pararūpavedanāsaññā saṅkhāra viññāṇaṃ . idhāti cha ajjhattikāni āyatanāni . hurāti cha bāhirāni āyatanāni . idhāti manussaloko. Hurāti devaloko . Idhāti kāmadhātu. Hurāti rūpadhātu arūpadhātu. Idhāti

--------------------------------------------------------------------------------------------- page132.

Kāmadhātu rūpadhātu. Hurāti arūpadhātu. {169.1} Yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vāti yassa ubho ante bhavābhavāya idha vā huraṃ vā paṇidhi natthi na saṃvijjati nupalabbhati pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vā. [170] Nivesanā tassa na santi kecīti nivesanāti dve nivesanā taṇhānivesanā ca diṭṭhinivesanā ca .pe. ayaṃ taṇhānivesanā .pe. ayaṃ diṭṭhinivesanā . tassāti arahato khīṇāsavassa . Nivesanā tassa na santīti na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti nivesanā tassa na santi keci. [171] Dhammesu niccheyya samuggahītanti dhammesūti dvāsaṭṭhiyā diṭṭhigatesu . niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā [1]- odhiggāho vilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparītanti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi [2]- na saṃvijjati nupalabbhati pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti dhammesu niccheyya samuggahītaṃ. Tenāha bhagavā @Footnote: 1 Ma. samuggahītanti. 2 Po. Ma. na santi na saṃvijjanti nūpalabbhanti. @sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page133.

Yassūbhayante paṇidhīdha natthi bhavābhavāya idha vā huraṃ vā nivesanā tassa na santi keci dhammesu niccheyya samuggahītanti. [172] Tassīdha diṭṭheva sute mute vā pakappitā natthi aṇūpi saññā taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ kenīdha lokasmi vikappayeyya. [173] Tassīdha diṭṭheva sute mute vā pakappitā natthi aṇūpi saññāti tassa arahato khīṇāsavassa [1]- diṭṭhe vā diṭṭhasuddhiyā vā sute vā sutasuddhiyā vā mute vā mutasuddhiyā vā saññā- pubbaṅgamatādhipateyyatā 2- saññāviggahena saññāya uddhapitā 3- kappitā [4]- abhisaṅkhatā saṇṭhapitā diṭṭhi natthi na saṃvijjati nupalabbhati pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti tassīdha diṭṭheva sute mute vā pakappitā natthi aṇūpi saññā. [174] Taṃ brāhmaṇaṃ diṭṭhimanādiyānanti brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo .pe. anissito 5- tādi pavuccate sa brahmā . taṃ brāhmaṇaṃ diṭṭhimanādiyānanti taṃ @Footnote: 1 Ma. Yu. tassa. 2 saññāpubbaṅgamatā saññāvikappeyyatā .... @3 Ma. aṭṭhapitā samuṭṭhapitā. 4 Ma. pakappitā saṅkhatā .... 5 Po. Ma. asito.

--------------------------------------------------------------------------------------------- page134.

Brāhmaṇaṃ diṭṭhiṃ anādiyantaṃ aggaṇhantaṃ aparāmasantaṃ anabhinivisantanti 1- taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ. [175] Kenīdha lokasmi vikappayeyyāti kappāti dve kappā taṇhākappo ca diṭṭhikappo ca .pe. ayaṃ taṇhākappo .pe. ayaṃ diṭṭhikappo . tassa taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭho taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā kena rāgena kappeyya kena dosena kappeyya kena mohena kappeyya kena mānena kappeyya kāya diṭṭhiyā kappeyya kena uddhaccena kappeyya kāya vicikicchāya kappeyya kehi anusayehi kappeyya rattoti vā duṭṭhoti vā mūḷhoti vā vinibandhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā . te abhisaṅkhārā pahīnā abhisaṅkhārānaṃ pahīnattā gatiyo kena kappeyya nerayikoti vā tiracchānayonikoti vā pittivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā . so hetu natthi paccayo natthi kāraṇaṃ natthi yena kappeyya vikappeyya vikappaṃ āpajjeyya . Lokasminti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi kenīdha lokasmi vikappayeyya. Tenāha bhagavā @Footnote: 1 Po. Ma. anabhinivesantanti.

--------------------------------------------------------------------------------------------- page135.

Tassīdha diṭṭheva sute mute vā pakappitā natthi aṇūpi saññā taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ kenīdha lokasmi vikappayeyyāti. [176] Na kappayanti na purekkharonti dhammāpi tesaṃ na paṭicchitāse na brāhmaṇo sīlavatena neyyo pāraṅgato na pacceti tādi 1-. [177] Na kappayanti na purekkharontīti kappāti dve kappā taṇhākappo ca diṭṭhikappo ca .pe. ayaṃ taṇhākappo .pe. ayaṃ diṭṭhikappo. {177.1} Katamo taṇhākappo . Yāvatā taṇhāsaṅkhātena sīmakataṃ mariyādikataṃ odhikataṃ pariyantīkataṃ pariggahitaṃ mamāyitaṃ idaṃ mamaṃ etaṃ mamaṃ ettakaṃ mamaṃ ettāvatā mamaṃ mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā dāsīdāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca kevalampi mahāpaṭhaviṃ taṇhāvasena mamāyati yāvatā aṭṭhasatataṇhāviparītaṃ 2- ayaṃ taṇhākappo. {177.2} Katamo diṭṭhikappo. Vīsativatthukā sakkāyadiṭṭhi dasavatthukā micchādiṭṭhi dasavatthukā antaggāhikā diṭṭhi yā evarūpā diṭṭhi @Footnote: 1 Ma. tādī . 2 Ma. Yu. ... vicaritaṃ.

--------------------------------------------------------------------------------------------- page136.

Diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro 1- diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho 2- viparītaggāho vipallāsaggāho micchāgāho ayāthāvakasmiṃ yāthāvakanti gāho yāvatā dvāsaṭṭhī diṭṭhigatāni ayaṃ diṭṭhikappo. {177.3} Tesaṃ taṇhākappo pahīno diṭṭhikappo paṭinissaṭṭho taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṃ vā diṭṭhikappaṃ vā na kappenti na janenti na sañjanenti na nibbattenti nābhinibbattentīti na kappayanti. {177.4} Na purekkharontīti purekkhārāti dve purekkhārā taṇhāpurekkhāro ca diṭṭhipurekkhāro ca .pe. ayaṃ taṇhāpurekkhāro .pe. ayaṃ diṭṭhipurekkhāro . tesaṃ taṇhāpurekkhāro pahīno diṭṭhipurekkhāro paṭinissaṭṭho taṇhāpurekkhārassa pahīnattā diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṃ vā na diṭṭhiṃ vā purato katvā caranti na taṇhādhajā na taṇhāketū na taṇhādhipateyyā na diṭṭhiddhajā na diṭṭhiketū na diṭṭhādhipateyyā na taṇhāya vā na diṭṭhiyā vā parivāritā 3- carantīti na kappayanti na purekkharonti. [178] Dhammāpi tesaṃ na paṭicchitāseti dhammā vuccanti dvāsaṭṭhī diṭṭhigatāni . tesanti tesaṃ arahantānaṃ khīṇāsavānaṃ . @Footnote: 1 Ma. Yu. ... kantāraṃ. 2 Ma. vipariyāsaggāho. 3 Po. Yu. parivāretvā.

--------------------------------------------------------------------------------------------- page137.

Paṭicchitāseti 1- sassato loko idameva saccaṃ moghamaññanti na paṭicchitāse asassato loko .pe. neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti na paṭicchitāseti dhammāpi tesaṃ na paṭicchitāse. [179] Na brāhmaṇo sīlavatena neyyoti nāti paṭikkhepo . Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo .pe. Anissito tādi pavuccate sa brahmā . na brāhmaṇo sīlavatena neyyoti brāhmaṇo sīlena vā vattena vā sīlavattena vā na yāyati na niyyāyati na vuyhati na saṃhariyatīti na brāhmaṇo sīlavatena neyyo. [180] Pāraṅgato na pacceti tādīti pāraṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . yo pāragato pārappatto antagato antappatto koṭigato koṭippatto .pe. natthi tassa punabbhavoti pāraṅgato . Na paccetīti sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati sakadāgāmimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati anāgāmimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchatīti @Footnote: 1 Ma. na paṭicchitāseti.

--------------------------------------------------------------------------------------------- page138.

Pāraṅgato na pacceti . tādīti arahā pañcahākārehi tādi iṭṭhāniṭṭhe tādi cattāvīti tādi tiṇṇāvīti tādi muttāvīti tādi taṃniddesā tādi. {180.1} Kathaṃ arahā iṭṭhāniṭṭhe tādi. Arahā lābhepi tādi alābhepi tādi yasepi tādi ayasepi tādi pasaṃsāyapi tādi nindāyapi tādi sukhepi tādi dukkhepi tādi . ekañce bāhaṃ gandhena limpeyyuṃ ekañce bāhaṃ vāsiyā taccheyyuṃ amusmiṃ natthi rāgo amusmiṃ natthi paṭighaṃ anunayapaṭighavippahīno ugghātinigghātivītivatto anurodhavirodha- samatikkanto evaṃ arahā iṭṭhāniṭṭhe tādi. {180.2} Kathaṃ arahā cattāvīti tādi. Arahato rāgo catto vanto mutto pahīno paṭinissaṭṭho . doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā cattā vantā muttā pahīnā paṭinissaṭṭhā evaṃ arahā cattāvīti tādi. {180.3} Kathaṃ arahā tiṇṇāvīti tādi . Arahā kāmoghaṃ tiṇṇo bhavoghaṃ tiṇṇo diṭṭhoghaṃ tiṇṇo avijjoghaṃ tiṇṇo sabbasaṃsārapathaṃ 1- tiṇṇo uttiṇṇo nittiṇṇo atikkanto samatikkanto @Footnote: 1 Po. sabbasaṃsārapaṭipathaṃ. Yu. sabbasaṅkhārapaṭipathaṃ.

--------------------------------------------------------------------------------------------- page139.

Vītivatto so vuṭṭhavāso ciṇṇacaraṇo .pe. natthi tassa punabbhavoti evaṃ arahā tiṇṇāvīti tādi. {180.4} Kathaṃ arahā muttāvīti tādi. Arahato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ . dosā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Mohā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ . kodhā upanāhā makkhā paḷāsā issā macchariyā māyā sāṭheyyā thambhā sārambhā mānā atimānā madā pamādā sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ evaṃ arahā muttāvīti tādi. {180.5} Kathaṃ arahā taṃniddesā tādi. Arahā sīle sati sīlavāti taṃniddesā tādi . saddhāya sati saddhoti taṃniddesā tādi . Viriye sati viriyavāti taṃniddesā tādi . satiyā sati satimāti taṃniddesā tādi . samādhismiṃ sati samāhitoti taṃniddesā tādi . Paññāya sati paññavāti taṃniddesā tādi . vijjāya sati tevijjoti taṃniddesā tādi . abhiññāya sati chaḷabhiññoti taṃniddesā tādi evaṃ arahā taṃniddesā tādīti pāraṅgato na pacceti tādi. Tenāha bhagavā na kappayanti na purekkharonti dhammāpi tesaṃ na paṭicchitāse

--------------------------------------------------------------------------------------------- page140.

Na brāhmaṇo sīlavatena neyyo pāraṅgato na pacceti tādīti. Pañcamo paramaṭṭhakasuttaniddeso niṭṭhito. ---------------

--------------------------------------------------------------------------------------------- page141.

Chaṭṭho jarāsuttaniddeso [181] Appaṃ vata jīvitaṃ idaṃ oraṃ vassasatāpi miyyati yo cepi aticca jīvati athakho so jarasāpi miyyati. [182] Appaṃ vata jīvitaṃ idanti jīvitanti āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ . apica dvīhi kāraṇehi appakaṃ jīvitaṃ thokaṃ jīvitaṃ ṭhitiparittatāya vā appakaṃ jīvitaṃ sarasaparittatāya vā appakaṃ jīvitaṃ. {182.1} Kathaṃ ṭhitiparittatāya appakaṃ jīvitaṃ . Atīte cittakkhaṇe jīvittha na jīvati na jīvissati . anāgate cittakkhaṇe jīvissati na jīvati na jīvittha . paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissati. Jīvitaṃ attabhāvo ca sukhadukkhā ca kevalā ekacittasamāyuttā lahuso vattatikkhaṇo 1- cūḷāsītisahassāni kappā tiṭṭhanti ye marū na tveva tepi jīvanti dvīhi cittehi samāhitā 2- ye niruddhā marantassa tiṭṭhamānassa vā idha sabbeva 3- sadisā khandhā gatā appaṭisandhikā @Footnote: 1 Ma. vattate. 2 Po. Ma. saṃyutā. 3 Ma. sabbepi.

--------------------------------------------------------------------------------------------- page142.

Anantarā ca ye bhaṅgā 1- ye ca bhaṅgā 2- anāgatā tadantare niruddhānaṃ vesammaṃ 3- natthi lakkhaṇe anibbattena na jāto paccuppanne na jīvati cittabhaṅgamato loko paññatti paramatthiyā yathā ninnā pavattanti chandena pariṇāmitā acchinnavārā 4- vattanti saḷāyatanapaccayā anidhānagatā bhaṅgā puñjo natthi anāgate nibbattāyeva tiṭṭhanti āragge sāsapūpamā nibbattānañca dhammānaṃ bhaṅgo nesaṃ purekkhato palokadhammā tiṭṭhanti porāṇehi amissitā adassanato āyanti bhaṅgā gacchanti dassanaṃ vijjuppādova ākāse uppajjanti vayanti cāti. Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ. {182.2} Kathaṃ sarasaparittatāya appakaṃ jīvitaṃ . assāsūpanibaddhaṃ jīvitaṃ passāsūpanibaddhaṃ jīvitaṃ assāsappassāsūpanibaddhaṃ jīvitaṃ mahābhūtūpanibaddhaṃ jīvitaṃ usmūpanibaddhaṃ jīvitaṃ kavaḷiṅkārāhārūpanibaddhaṃ jīvitaṃ viññāṇūpanibaddhaṃ jīvitaṃ . mūlampi imesaṃ dubbalaṃ . Pubbahetūpi imesaṃ dubbalā . yepi paccayā tepi dubbalā . Yepi pabhavikā 5- tepi dubbalā . sahabhūpi imesaṃ dubbalā . Sampayogāpi imesaṃ dubbalā . sahajāpi imesaṃ dubbalā . @Footnote: 1-2 Ma. bhaggā. 3 Po. Ma. vesamaṃ. 4 Po. Ma. acchinnadhārā. 5 Po. Ma. pabhāvikā.

--------------------------------------------------------------------------------------------- page143.

Yāpi payojikā sāpi dubbalā . aññamaññaṃ niccadubbalā ime . Aññamaññaṃ anavatthitā ime . aññamaññaṃ paripātayanti ime . Aññamaññassa hi natthi tāyitā . na cāpi ṭhapenti aññamaññime . Yopi nibbattako so na vijjati . Na ca kenaci koci hāyati. Bhaṅgabyā ca ime hi sabbaso. Purimehi pabhāvitā ime. Yepi pabhāvitā te pure matā . purimāpica pacchimāpica aññamaññaṃ na kadāci addasaṃsūti . Evaṃ sarasaparittatāya appakaṃ jīvitaṃ. {182.3} Apica cātummahārājikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittakaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ . Tāvatiṃsānaṃ devānaṃ . yāmānaṃ devānaṃ . tusitānaṃ devānaṃ . nimmānaratīnaṃ devānaṃ . paranimmitavasavattīnaṃ devānaṃ . brahmakāyikānaṃ devānaṃ jīvitaṃ upādāya manussānaṃ appakaṃ jīvitaṃ parittakaṃ jīvitaṃ thokaṃ jīvitaṃ khaṇikaṃ jīvitaṃ lahukaṃ jīvitaṃ ittaraṃ jīvitaṃ anaddhanīyaṃ jīvitaṃ na ciraṭṭhitikaṃ jīvitaṃ . vuttaṃ hetaṃ bhagavatā appamidaṃ bhikkhave manussānaṃ āyu gamanīyo samparāyo mantāya phoṭṭhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇaṃ yo bhikkhave ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo appamāyu manussānaṃ hiḷeyya naṃ suporiso careyyādittasīsova natthi maccussa nāgamo

--------------------------------------------------------------------------------------------- page144.

Accayanti ahorattā jīvitaṃ uparujjhati āyu khīyati maccānaṃ kunnadīnaṃva ūdakanti. Appaṃ vata jīvitaṃ idaṃ. [183] Oraṃ vassasatāpi miyyatīti kalalakālepi cavati marati antaradhāyati vippalujjati . ambudakālepi 1- cavati marati antaradhāyati vippalujjati . pesikālepi cavati marati antaradhāyati vippalujjati . Ghanakālepi cavati marati antaradhāyati vippalujjati . pañcasākhakālepi 2- cavati marati antaradhāyati vippalujjati . jātimattopi cavati marati antaradhāyati vippalujjati . pasūtigharepi cavati marati antaradhāyati vippalujjati . aḍḍhamāsikopi cavati marati antaradhāyati vippalujjati . Māsikopi cavati marati antaradhāyati vippalujjati . dvimāsikopi timāsikopi catumāsikopi pañcamāsikopi cavati marati antaradhāyati vippalujjati . chamāsikopi sattamāsikopi aṭṭhamāsikopi navamāsikopi dasamāsikopi saṃvaccharikopi cavati marati antaradhāyati vippalujjati . Dvivassikopi tivassikopi catuvassikopi pañcavassikopi chavassikopi sattavassikopi aṭṭhavassikopi navavassikopi dasavassikopi vīsativassikopi tiṃsavassikopi cattāḷīsavassikopi paññāsavassikopi saṭṭhivassikopi sattativassikopi asītivassikopi navutivassikopi cavati marati antaradhāyati vippalujjatīti oraṃ vassasatāpi miyyati. @Footnote: 1 Ma. Yu. abbudakālepi . 2 Ma. Yu. pasākhakālepi.

--------------------------------------------------------------------------------------------- page145.

[184] Yo cepi aticca jīvatīti yo vassasataṃ atikkamitvā jīvati so ekaṃ vā vassaṃ jīvati dve vā vassāni jīvati tīṇi vā vassāni jīvati cattāri vā vassāni jīvati pañca vā vassāni jīvati dasa vā vassāni jīvati vīsati vā vassāni jīvati tiṃsaṃ vā vassāni jīvati cattāḷīsaṃ vā vassāni jīvatīti yo cepi aticca jīvati. [185] Athakho so jarasāpi miyyatīti yadā jiṇṇo hoti vuḍḍho mahallako addhagato vayoanuppatto khaṇḍadanto palitakeso vilūnaṃ khalitasiro valinaṃ tilakāhatagatto vaṅko bhaggo daṇḍaparāyano so jarāyapi cavati marati antaradhāyati vippalujjati. Natthi maraṇamhā mokkho phalānamiva pakkānaṃ pāto patanato bhayaṃ evaṃ jātāna maccānaṃ niccaṃ maraṇato bhayaṃ yathāpi kumbhakārassa katā mattikabhājanā sabbe bhedapariyantā evaṃ maccāna jīvitaṃ daharā ca mahantā ca ye bālā ye ca paṇḍitā sabbe maccuvasaṃ yanti sabbe maccuparāyanā tesaṃ maccuparetānaṃ gacchataṃ paralokato na pitā tāyate puttaṃ ñātī vā pana ñātake pekkhataññeva ñātīnaṃ passa lālappataṃ puthū

--------------------------------------------------------------------------------------------- page146.

Ekamekova maccānaṃ govajjho viya niyyati evaṃ abbhāhato loko maccunā ca jarāya cāti. Athakho so jarasāpi miyyati. Tenāha bhagavā appaṃ vata jīvitaṃ idaṃ oraṃ vassasatāpi miyyati yo cepi aticca jīvati athakho so jarasāpi miyyatīti. [186] Socanti janā mamāyite na hi santi niccā pariggahā vinābhāvasantamevidaṃ iti disvā nāgāramāvase. [187] Socanti janā mamāyiteti janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Mamattāti dve mamattā taṇhāmamattañca diṭṭhimamattañca .pe. Idaṃ taṇhāmamattaṃ .pe. idaṃ diṭṭhimamattaṃ . mamāyitavatthuaccheda- saṅkinopi socanti acchijjantepi socanti acchinnepi socanti mamāyitavatthuvipariṇāmasaṅkinopi socanti vipariṇāmantepi socanti vipariṇatepi socanti kilamanti paridevanti urattāḷiṃ kandanti sammohaṃ āpajjantīti socanti janā mamāyite.

--------------------------------------------------------------------------------------------- page147.

[188] Na hi santi niccā pariggahāti pariggahāti dve pariggahā taṇhāpariggaho ca diṭṭhipariggaho ca .pe. ayaṃ taṇhāpariggaho .pe. ayaṃ diṭṭhipariggaho . taṇhāpariggaho anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo . diṭṭhipariggaho anicco saṅkhato paṭiccasamuppanno khayadhammo vayadhammo virāgadhammo nirodhadhammo vipariṇāmadhammo . vuttaṃ hetaṃ bhagavatā passatha no tumhe bhikkhave taṃ pariggahaṃ yvāyaṃ pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatīti . no hetaṃ bhante . Sādhu bhikkhave ahampi kho etaṃ bhikkhave pariggahaṃ na samanupassāmi yvāyaṃ pariggaho nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatīti . pariggahā niccā dhuvā sassatā avipariṇāmadhammā natthi na santi na saṃvijjanti nupalabbhantīti na hi santi niccā pariggahā. [189] Vinābhāvasantamevidanti nānābhāve vinābhāve aññathābhāve sante saṃvijjamāne upalabbhiyamāne . vuttaṃ hetaṃ bhagavatā alaṃ ānanda mā soci mā paridevi nanu etaṃ ānanda mayā paṭikacceva 1- akkhātaṃ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo taṃ kutettha ānanda labbhā yantaṃ jātaṃ @Footnote: 1 paṭigaccevātipi pāṭho.

--------------------------------------------------------------------------------------------- page148.

Bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjatīti . Purimānaṃ purimānaṃ khandhānaṃ dhātūnaṃ āyatanānaṃ vipariṇāmaññathābhāvā pacchimā pacchimā khandhā ca dhātuyo ca āyatanāni ca pavattantīti vinābhāvasantamevidaṃ. [190] Iti disvā nāgāramāvaseti itīti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ itīti . iti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti iti disvā . nāgāramāvaseti sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā akiñcanabhāvaṃ upagantvā eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti iti disvā nāgāramāvase. Tenāha bhagavā socanti janā mamāyite na hi santi niccā pariggahā vinābhāvasantamevidaṃ iti disvā nāgāramāvaseti. [191] Maraṇenapi taṃ pahīyati yaṃ puriso mamayidanti maññati

--------------------------------------------------------------------------------------------- page149.

Etampi viditvā 1- paṇḍito na mamattāya nametha māmako. [192] Maraṇenapi taṃ pahīyatīti maraṇanti yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassupacchedo . tanti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ . pahīyatīti pahīyati jahīyati vijahīyati antaradhāyati vippalujjati. Bhāsitampi hetaṃ pubbeva maccaṃ vijahanti bhogā maccova ne pubbataraṃ jahāti asassatā bhogino kāmakāmī tasmā na socāmahaṃ sokakāle udeti āpūrati veti cando atthaṃ gametvāna paleti suriyo viditā mayā sattuka 2- lokadhammā tasmā na socāmahaṃ sokakāleti. Maraṇenapi taṃ pahīyati. [193] Yaṃ puriso mamayidanti maññatīti yanti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ . purisoti saṅkhā samaññā paññatti lokavohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ @Footnote: 1 Ma. viditvāna 2 Yu. sattaka.

--------------------------------------------------------------------------------------------- page150.

Nirutti byañjanaṃ abhilāpo . mamayidanti maññatīti taṇhāmaññanāya maññati diṭṭhimaññanāya maññati mānamaññanāya maññati kilesamaññanāya maññati duccaritamaññanāya maññati payogamaññanāya maññati vipākamaññanāya maññatīti yaṃ puriso mamayidanti maññati. [194] Etampi viditvā paṇḍitoti etaṃ ādīnavaṃ ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā mamattesūti etampi viditvā . paṇḍitoti [1]- buddhimā ñāṇī vibhāvī medhāvīti etampi viditvā paṇḍito. [195] Na mamattāya nametha māmakoti mamattāti dve mamattā taṇhāmamattañca diṭṭhimamattañca .pe. idaṃ taṇhāmamattaṃ .pe. idaṃ diṭṭhimamattaṃ . māmakoti buddhamāmako dhammamāmako saṅghamāmako so bhagavantaṃ mamāyati bhagavā taṃ puggalaṃ pariggaṇhāti . vuttaṃ hetaṃ bhagavatā ye te bhikkhave bhikkhū kuhā thaddhā lapā saṅgī unnaḷā asamāhitā na me te bhikkhave bhikkhū māmakā apagatā ca te [2]- bhikkhū imasmā dhammavinayā na ca te imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti ye ca kho te bhikkhave bhikkhū nikkuhā nillapā dhīrā athaddhā susamāhitā te kho me bhikkhave bhikkhū māmakā anapagatā ca te bhikkhū imasmā dhammavinayā te ca imasmiṃ dhammavinaye vuḍḍhiṃ @Footnote: 1 Ma. paṇḍito dhīro paṇḍito paññavā. 2 Ma. bhikkhave.

--------------------------------------------------------------------------------------------- page151.

Virūḷhiṃ vepullaṃ āpajjantīti. Kuhā thaddhā lapā saṅgī unnaḷā asamāhitā na te dhamme virūhanti sammāsambuddhadesite nikkuhā nillapā dhīrā athaddhā susamāhitā te ve dhamme virūhanti sammāsambuddhadesite. Na mamattāya nametha māmakoti māmako taṇhāmamattaṃ pahāya diṭṭhimamattaṃ paṭinissajjitvā mamattāya na nameyya na onameyya na tanninno assa na tappoṇo na tappabbhāro na tadadhimutto na tadādhipateyyoti na mamattāya nametha māmako . tenāha bhagavā maraṇenapi taṃ pahīyati yaṃ puriso mamayidanti maññati etampi viditvā paṇḍito na mamattāya nametha māmakoti. [196] Supinena yathāpi saṅgataṃ paṭibuddho puriso na passati evampi piyāyitaṃ janaṃ petaṃ kālakataṃ na passati. [197] Supinena yathāpi saṅgatanti saṅgataṃ samāgataṃ samāhitaṃ sannipatitanti supinena yathāpi saṅgataṃ.

--------------------------------------------------------------------------------------------- page152.

[198] Paṭibuddho puriso na passatīti yathā puriso supinagato candaṃ passati suriyaṃ passati mahāsamuddaṃ passati sinerupabbatarājaṃ passati hatthiṃ passati assaṃ passati rathaṃ passati pattiṃ passati senābyūhaṃ passati ārāmarāmaṇeyyakaṃ passati vanarāmaṇeyyakaṃ passati bhūmirāmaṇeyyakaṃ passati pokkharaṇirāmaṇeyyakaṃ passati paṭibuddho na kiñci passatīti paṭibuddho puriso na passati. [199] Evampi piyāyitaṃ jananti evanti opammasampaṭipādanā. Piyāyitaṃ jananti piyāyitaṃ mamāyitaṃ janaṃ mātaraṃ vā pitaraṃ vā bhātaraṃ vā bhaginiṃ vā puttaṃ vā dhītaraṃ vā mittaṃ vā amaccaṃ vā ñātisālohitaṃ vāti evampi piyāyitaṃ janaṃ. [200] Petaṃ kālakataṃ na passatīti petā vuccanti matā kālakatā . na passati na dakkhati nādhigacchati na vindati na paṭilabhatīti petaṃ kālakataṃ na passati. Tenāha bhagavā supinena yathāpi saṅgataṃ paṭibuddho puriso na passati evampi piyāyitaṃ janaṃ petaṃ kālakataṃ na passatīti. [201] Diṭṭhāpi sutāpi te janā yesaṃ nāmamidaṃ pavuccati

--------------------------------------------------------------------------------------------- page153.

Nāmamevāvasissati akkheyyaṃ petassa jantuno. [202] Diṭṭhāpi sutāpi te janāti diṭṭhāti ye cakkhuviññāṇābhisambhūtā . sutāti ye sotaviññāṇābhisambhūtā . te janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā cāti diṭṭhāpi sutāpi te janā. [203] Yesaṃ nāmamidaṃ pavuccatīti yesanti yesaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ . nāmanti saṅkhā samaññā paññatti lokavohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo . pavuccatīti kathiyati bhaṇiyati dīpiyati vohariyatīti yesaṃ nāmamidaṃ pavuccati. [204] Nāmamevāvasissati akkheyyanti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ pahīyati jahīyati vijahīyati antaradhāyati vippalujjati nāmamevāvasissati . akkheyyanti akkhātuṃ kathetuṃ bhaṇituṃ dīpayituṃ voharitunti nāmamevāvasissati akkheyyaṃ . Petassa jantunoti petassāti matassa kālakatassa . jantunoti sattassa narassa mānavassa posassa puggalassa jīvassa jātussa 1- jantussa indagussa manujassāti akkheyyaṃ petassa jantuno . Tenāha bhagavā @Footnote: 1 Ma. jāgussa. Yu. jagussa.

--------------------------------------------------------------------------------------------- page154.

Diṭṭhāpi sutāpi te janā yesaṃ nāmamidaṃ pavuccati nāmamevāvasissati akkheyyaṃ petassa jantunoti. [205] Sokaparidevamaccharaṃ na jahanti giddhā mamāyite tasmā munayo pariggahaṃ hitvā acariṃsu khemadassino. [206] Sokaparidevamaccharaṃ na jahanti giddhā mamāyiteti sokoti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena vā byasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko antoḍāho antopariḍāho cetaso parijjhāyanā domanassaṃ sokasallaṃ . paridevoti ñātibyasanena vā phuṭṭhassa .pe. Diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena vā byasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ. {206.1} Macchariyanti pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ

--------------------------------------------------------------------------------------------- page155.

Vaṇṇamacchariyaṃ dhammamacchariyaṃ yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcakatā aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ . apica khandhamacchariyaṃpi macchariyaṃ dhātumacchariyaṃpi macchariyaṃ āyatanamacchariyaṃpi macchariyaṃ gāho idaṃ vuccati macchariyaṃ . Gedho vuccati taṇhā yo rāgo sārāgo .pe. abhijjhā lobho akusalamūlaṃ . mamattāti dve mamattā taṇhāmamattañca diṭṭhimamattañca .pe. idaṃ taṇhāmamattaṃ .pe. idaṃ diṭṭhimamattaṃ . mamāyitavattha- uacchedasaṅkinopi socanti icchijjantepi socanti acchinnepi socanti. Mamāyitavatthuvipariṇāmasaṅkinopi socanti vipariṇāmantepi socanti vipariṇatepi socanti . mamāyitavatthuacchedasaṅkinopi paridevanti acchijjantepi paridevanti acchinnepi paridevanti . mamāyitavatthu- vipariṇāmasaṅkinopi paridevanti vipariṇāmantepi paridevanti vipariṇatepi paridevanti . mamāyitavatthuṃ rakkhanti gopenti pariggaṇhanti mamāyitanti maccharāyanti . mamāyitasmiṃ vatthusmiṃ socanti sokaṃ na jahanti paridevaṃ na jahanti macchariyaṃ na jahanti gedhaṃ na jahanti nappajahanti na vinodenti na byantīkaronti na anabhāvaṅgamentīti sokaparidevamaccharaṃ na jahanti giddhā mamāyite. [207] Tasmā munayo pariggahaṃ hitvā acariṃsu khemadassinoti tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ

--------------------------------------------------------------------------------------------- page156.

Ādīnavaṃ sampassamāno mamattesūti tasmā . munayoti monaṃ vuccati ñāṇaṃ yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi tena ñāṇena samannāgatā munayo monappattā . Tīṇi moneyyāni kāyamoneyyaṃ vacīmoneyyaṃ manomoneyyaṃ .pe. Saṅgajālamaticca so muni . pariggahoti dve pariggahā taṇhāpariggaho ca diṭṭhipariggaho ca .pe. ayaṃ taṇhāpariggaho .pe. ayaṃ diṭṭhipariggaho . munayo taṇhāpariggahaṃ pahāya 1- diṭṭhipariggahaṃ paṭinissajjitvā acariṃsu vicariṃsu iriyiṃsu vattiṃsu pāliṃsu yapiṃsu yāpiṃsu. {207.1} Khemadassinoti khemaṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . khemadassinoti khemadassino tāṇadassino leṇadassino saraṇadassino abhayadassino accutadassino amatadassino nibbānadassinoti tasmā munayo pariggahaṃ hitvā acariṃsu khemadassino. Tenāha bhagavā sokaparidevamaccharaṃ na jahanti giddhā mamāyite tasmā munayo pariggahaṃ hitvā acariṃsu khemadassinoti. [208] Paṭilīnacarassa bhikkhuno bhajamānassa vivittamāsanaṃ @Footnote: 1 Po. Ma. pariccajitvā.

--------------------------------------------------------------------------------------------- page157.

Sāmaggiyamāhu tassa taṃ yo attānaṃ bhavane na dassaye. [209] Paṭilīnacarassa bhikkhunoti paṭilīnacarā vuccanti satta sekhā 1- arahā paṭilīno . kiṃkāraṇā paṭilīnacarā kuccanti satta sekhā . te tato tato cittaṃ paṭilīnentā paṭikujjentā paṭivaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti . Cakkhudvāre cittaṃ paṭilīnentā paṭikujjentā paṭivaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti. {209.1} Sotadvāre cittaṃ ghānadvāre cittaṃ jivhādvāre cittaṃ kāyadvāre cittaṃ manodvāre cittaṃ paṭilīnentā paṭikujjentā paṭivaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti . yathā kukkuṭapattaṃ vā nahārudaddalaṃ 2- vā aggimhi pakkhittaṃ hoti paṭilīyati paṭikujjati paṭivattati na sampasāriyati evameva te tato tato cittaṃ paṭilīnentā paṭikujjentā paṭivaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti cakkhudvāre cittaṃ sotadvāre cittaṃ @Footnote: 1 Ma. sekkhā. aparaṃpi evaṃ ñātabbaṃ. 2 ma nahārudaddulaṃ. Yu. nahārugaddulaṃ

--------------------------------------------------------------------------------------------- page158.

Ghānadvāre cittaṃ jivhādvāre cittaṃ kāyadvāre cittaṃ manodvāre cittaṃ paṭilīnentā paṭikujjentā paṭivaṭṭentā sanniruddhantā sanniggaṇhantā sannivārentā rakkhantā gopentā caranti viharanti iriyanti vattenti pālenti yapenti yāpenti . taṃkāraṇā paṭilīnacarā vuccanti satta sekhā . bhikkhunoti kalyāṇaputhujjanassa vā bhikkhuno sekhassa vā bhikkhunoti paṭilīnacarassa bhikkhuno. [210] Bhajamānassa vivittamāsananti āsanaṃ vuccati yattha nisīdati mañco pīṭhaṃ bhisi taṭṭikā cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palāsasanthāro 1- . taṃ āsanaṃ asappāyarūpadassanena vittaṃ 2- vivittaṃ pavivittaṃ asappāyasaddassavanena vittaṃ 3- vivittaṃ pavivittaṃ asappāyagandhaghāyanena asappāyarasasāyanena asappāya- phoṭṭhabbaphusanena asappāyehi pañcahi kāmaguṇehi vittaṃ 4- vivittaṃ pavivittaṃ . taṃ [5]- āsanaṃ bhajato sambhajato sevato nisevato saṃsevato paṭisevatoti bhajamānassa vivittamāsanaṃ. [211] Sāmaggiyamāhu tassa taṃ yo attānaṃ bhavane na dassayeti sāmaggiyāti tisso sāmaggiyo gaṇasāmaggī dhammasāmaggī anabhinibbattisāmaggī. {211.1} Katamā gaṇasāmaggī. Bahū cepi bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti @Footnote: 1 Ma. Yu. palālasanthāro. sabbattha idisameva. 2-3-4 Po. Ma. rittaṃ. @5 Po. Ma. vivittaṃ.

--------------------------------------------------------------------------------------------- page159.

Ayaṃ gaṇasāmaggī. {211.2} Katamā dhammasāmaggī . Cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhippādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo te ekato pakkhandanti pasīdanti sampatiṭṭhanti vimuccanti na tesaṃ dhammānaṃ vivādo vippavādo atthi ayaṃ dhammasāmaggī. {211.3} Katamā anabhinibbattisāmaggī. Bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tesaṃ nibbānadhātuyā onattaṃ vā puṇṇattaṃ vā paññāyati ayaṃ anabhinibbattisāmaggī. {211.4} Bhavaneti nerayikānaṃ nirayo bhavanaṃ tiracchānayonikānaṃ tiracchānayoni bhavanaṃ pittivisayikānaṃ pittivisayo bhavanaṃ manussānaṃ manussaloko bhavanaṃ devānaṃ devaloko bhavanaṃ . sāmaggiyamāhu tassa taṃ yo attānaṃ bhavane na dassayeti tassesā sāmaggī etaṃ channaṃ etaṃ paṭirūpaṃ etaṃ anucchavikaṃ etaṃ anulomaṃ yo evaṃ paṭipanno 1- niraye attānaṃ na dasseyya tiracchānayoniyā attānaṃ na dasseyya pittivisaye attānaṃ na dasseyya manussaloke attānaṃ na dasseyya devaloke attānaṃ na dasseyyāti evamāhu evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti sāmaggiyamāhu tassa taṃ yo attānaṃ bhavane na dassaye. Tenāha bhagavā @Footnote: 1 Po. Ma. paṭicchanne.

--------------------------------------------------------------------------------------------- page160.

Paṭilīnacarassa bhikkhuno bhajamānassa vivittamāsanaṃ sāmaggiyamāhu tassa taṃ yo attānaṃ bhavane na dassayeti. [212] Sabbattha muni anissito na piyaṃ kubbati nopi appiyaṃ tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na limpati. [213] Sabbattha muni anissitoti sabbaṃ vuccati dvādasāyatanāni cakkhu ceva rūpā ca sotañca saddā ca ghānañca gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā ca mano ca dhammā ca. Munīti monaṃ vuccati ñāṇaṃ yā paññā pajānanā .pe. saṅgajālamaticca so muni . anissitoti dve nissayā taṇhānissayo ca diṭṭhinissayo ca .pe. Ayaṃ taṇhānissayo .pe. ayaṃ diṭṭhinissayo . muni taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissito sotaṃ anissito ghānaṃ anissito jivhaṃ anissito kāyaṃ anissito manaṃ anissito rūpe sadde gandhe rase phoṭṭhabbe dhamme kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ arūpabhavaṃ saññābhavaṃ asaññābhavaṃ

--------------------------------------------------------------------------------------------- page161.

Nevasaññānāsaññābhavaṃ ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atītaṃ anāgataṃ paccuppannaṃ diṭṭhasutamutaviññātabbe dhamme anissito asannissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharatīti sabbattha muni anissito. [214] Na piyaṃ kubbati nopi appiyanti piyāti dve piyā sattā vā saṅkhārā vā. {214.1} Katame sattā piyā. Idha yassa te honti atthakāmā hitakāmā phāsukāmā yogakkhemakāmā mātā vā pitā vā bhātā vā bhaginī vā putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā vā ime sattā piyā. {214.2} Katame saṅkhārā piyā. Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā ime saṅkhārā piyā. {214.3} Appiyāti dve appiyā sattā vā saṅkhārā vā. {214.4} Katame sattā appiyā. Idha yassa te honti anatthakāmā ahitakāmā aphāsukāmā ayogakkhemakāmā jīvitā voropetukāmā ime sattā appiyā. {214.5} Katame saṅkhārā appiyā. Amanāpikā rūpā amanāpikā saddā amanāpikā gandhā amanāpikā rasā amanāpikā phoṭṭhabbā ime

--------------------------------------------------------------------------------------------- page162.

Saṅkhārā appiyā. {214.6} Na piyaṃ kubbati nopi appiyanti ayaṃ me satto piyo ime ca me saṅkhārā manāpāti rāgavasena piyaṃ na karoti ayaṃ me satto appiyo ime ca me saṅkhārā amanāpāti paṭighavasena appiyaṃ na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetīti na piyaṃ kubbati nopi appiyaṃ. [215] Tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na limpatīti tasminti [1]- puggale arahante khīṇāsave . Paridevoti ñātibyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena vā byasanena samannāgatassa aññataraññatarena vā dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ vācā palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ. {215.1} Macchariyanti pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ yaṃ evarūpaṃ macchariyaṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcakatā aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ apica khandhamacchariyaṃpi macchariyaṃ dhātumacchariyaṃpi macchariyaṃ āyatanamacchariyaṃpi macchariyaṃ gāho idaṃ vuccati macchariyaṃ . paṇṇe vāri yathā na limpatīti paṇṇaṃ vuccati padumapattaṃ . Vāri vuccati udakaṃ. @Footnote: 1 Ma. Yu. tasmiṃ.

--------------------------------------------------------------------------------------------- page163.

Yathā vāri padumapatte na limpati na saṃlimpati nupalimpati alittaṃ asaṃlittaṃ anūpalittaṃ evameva tasmiṃ puggale arahante khīṇāsave paridevo ca macchariyañca na limpati na saṃlimpati nupalimpati alittā asaṃlittā anūpalittā so ca puggalo [1]- tehi kilesehi na limpati na saṃlimpati nupalimpati alitto asaṃlitto anūpalitto nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharatīti tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na limpati . Tenāha bhagavā sabbattha muni anissito na piyaṃ kubbati nopi appiyaṃ tasmiṃ paridevamaccharaṃ paṇṇe vāri yathā na limpatīti. [216] Udavindu yathāpi pokkhare padume vāri yathā na limpati evaṃ muni nopalimpati yadidaṃ diṭṭhasutaṃ mutesu vā. [217] Udavindu yathāpi pokkhareti udavindūti vuccati udakathevo. Pokkharaṃ vuccati padumapattaṃ . yathā udakavindu padumapatte na limpati na saṃlimpati nupalimpati alittaṃ asaṃlittaṃ anūpalittanti udavindu yathāpi pokkhare. @Footnote: 1 Ma. arahanto.

--------------------------------------------------------------------------------------------- page164.

[218] Padume vāri yathā na limpatīti padumaṃ vuccati padumapupphaṃ . vāri vuccati udakaṃ . yathā vāri padumapupphe 1- na limpati na saṃlimpati nupalimpati alittaṃ asaṃlittaṃ anūpalittanti padume vāri yathā na limpati. [219] Evaṃ muni nopalimpati yadidaṃ diṭṭhasutaṃ mutesu vāti evanti opammasampaṭipādanā . munīti monaṃ vuccati ñāṇaṃ yā paññā pajānanā .pe. saṅgajālamaticca so muni . lepāti dve lepā taṇhālepo ca diṭṭhilepo ca .pe. ayaṃ taṇhālepo .pe. ayaṃ diṭṭhilepo . muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajjitvā diṭṭhe na limpati sute na limpati mute na limpati viññāte na limpati na saṃlimpati nupalimpati alitto asaṃlitto anūpalitto nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā viharatīti evaṃ muni nopalimpati yadidaṃ diṭṭhasutaṃ mutesu vā. Tenāha bhagavā udavindu yathāpi pokkhare padume vāri yathā na limpati evaṃ muni nopalimpati yadidaṃ diṭṭhasutaṃ mutesu vāti. [220] Dhono na hi tena maññati yadidaṃ diṭṭhasutaṃ mutesu vā @Footnote: 1 Ma. Yu. padumapupphaṃ.

--------------------------------------------------------------------------------------------- page165.

Nāññena visuddhimicchati na hi so rajjati no virajjati. [221] Dhono na hi tena maññati yadidaṃ diṭṭhasutaṃ mutesu vāti dhonoti dhonā vuccati paññā yā paññā pajānanā .pe. Amoho dhammavicayo sammādiṭṭhi . kiṃkāraṇā dhonā vuccati paññā . tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca . vacīduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca . manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca . rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca. Doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. {221.1} Taṃkāraṇā dhonā vuccati paññā. Athavā sammādiṭṭhiyā micchādiṭṭhi dhutā ca dhotā ca sandhotā ca niddhotā ca. Sammāsaṅkappena micchāsaṅkappo dhuto ca dhoto ca sandhoto ca niddhoto ca. Sammāvācāya micchāvācā dhutā ca. Sammākammantena micchākammanto dhuto ca. Sammāājīvena micchāājīvo dhuto ca. Sammāvāyāmena micchāvāyāmo dhuto ca. Sammāsatiyā

--------------------------------------------------------------------------------------------- page166.

Micchāsati dhutā ca . sammāsamādhinā micchāsamādhi dhuto ca . Sammāñāṇena micchāñāṇaṃ dhutañca . sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca . Athavā ariyena aṭṭhaṅgikena maggena sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhoneyyehi 1- dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato tasmā arahā dhono . so dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti dhono. {221.2} Dhono na hi tena maññati yadidaṃ diṭṭhasutaṃ mutesu vāti dhono diṭṭhaṃ na maññati diṭṭhasmiṃ na maññati diṭṭhato na maññati diṭṭhaṃ meti na maññati . sutaṃ na maññati sutasmiṃ na maññati sutato na maññati sutaṃ meti na maññati . Mutaṃ na maññati mutasmiṃ na maññati mutato na maññati mutaṃ meti na maññati . viññātaṃ na maññati viññātasmiṃ na maññati viññātato na maññati viññātaṃ meti na maññati . Vuttaṃ hetaṃ bhagavatā asmīti bhikkhave maññitametaṃ anasmīti 2- maññitametaṃ bhavissanti maññitametaṃ na bhavissanti maññitametaṃ rūpī bhavissanti maññitametaṃ arūpī bhavissanti maññitametaṃ saññī @Footnote: 1 Ma. dhonehi. . 2 Ma. Yu. ayamahamasmīti.

--------------------------------------------------------------------------------------------- page167.

Bhavissanti maññitametaṃ asaññī bhavissanti maññitametaṃ nevasaññīnāsaññī bhavissanti maññitametaṃ maññitaṃ bhikkhave rogo maññitaṃ gaṇḍo maññitaṃ sallaṃ maññitaṃ upaddavo tasmā tiha bhikkhave amaññamānena cetasā viharissāmāti evañhi vo bhikkhave sikkhitabbanti . dhono na hi tena maññati yadidaṃ diṭṭhasutaṃ mutesu vā. [222] Nāññena visuddhimicchatīti dhono aññena asuddhimaggena micchāpaṭipadāya aniyyānikapathena aññatra satipaṭṭhānehi aññatra sammappadhānehi aññatra iddhippādehi aññatra indriyehi aññatra balehi aññatra bojjhaṅgehi aññatra ariyā aṭṭhaṅgikā maggā suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ na icchati na sādiyati na pattheti na piheti nābhijappatīti nāññena visuddhimicchati. [223] Na hi so rajjati no virajjatīti sabbe bālaputhujjanā rajjanti kalyāṇaputhujjanaṃ upādāya satta sekhā virajjanti arahā neva rajjati no virajjati . viratto so khayā rāgassa vītarāgattā khayā dosassa vītadosattā khayā mohassa vītamohattā . so vuṭṭhavāso ciṇṇacaraṇo .pe. natthi tassa punabbhavoti na hi so rajjati no virajjati. Tenāha bhagavā

--------------------------------------------------------------------------------------------- page168.

Dhono na hi tena maññati yadidaṃ diṭṭhasutaṃ mutesu vā nāññena visuddhimicchati na hi so rajjati no virajjatīti. Chaṭṭho jarāsuttaniddeso niṭṭhito. ------------------

--------------------------------------------------------------------------------------------- page169.

Sattamo tissametteyyasuttaniddeso [224] Methunamanuyuttassa (iccāyasmā tisso metteyyo) vighātaṃ brūhi mārisa sutvāna tava sāsanaṃ viveke sikkhisāmase 1-. [225] Methunamanuyuttassāti methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayadvayasamāpatti . kiṃkāraṇā vuccati methunadhammo . ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti taṃkāraṇā vuccati methunadhammo . Yathā ubho kalahakārakā methunakāti vuccanti ubho bhaṇḍanakārakā methunakāti vuccanti ubho bhassakārakā methunakāti vuccanti ubho vivādakārakā methunakāti vuccanti ubho adhikaraṇakārakā methunakāti vuccanti ubho vādino methunakāti vuccanti ubho sallāpakā methunakāti vuccanti evameva ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti taṃkāraṇā vuccati methunadhammo . methunamanuyuttassāti methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa tabbahulassa taggarukassa tanninnassa tappoṇassa tappabbhārassa tadadhimuttassa @Footnote: 1 Po. Ma. sikkhissāmase. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page170.

Tadādhipateyyassāti methunamanuyuttassa. [226] Iccāyasmā tisso metteyyoti iccāti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ iccāti . āyasmāti piyavacanaṃ garuvacanaṃ sagāravavacanaṃ sappatissavacanametaṃ āyasmāti . tissoti tassa therassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo . metteyyoti tassa therassa gottaṃ saṅkhā samaññā paññatti vohāroti iccāyasmā tisso metteyyo. [227] Vighātaṃ brūhi mārisāti vighātaṃ upaghātaṃ pīḷanaṃ ghaṭṭanaṃ upaddavaṃ upasaggaṃ brūhi ācikkha desehi paññāpehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehi . mārisāti piyavacanaṃ garuvacanaṃ sagāravavacanaṃ sampatissavacanametaṃ mārisāti vighātaṃ brūhi mārisa. [228] Sutvāna tava sāsananti tuyhaṃ vacanaṃ byappathaṃ desanaṃ [1]- anusiṭṭhiṃ sutvā suṇitvā uggahitvā upadhārayitvā upalakkhayitvāti sutvāna tava sāsanaṃ. [229] Viveke sikkhisāmaseti vivekoti tayo vivekā kāyaviveko cittaviveko upadhiviveko. {229.1} Katamo kāyaviveko . Idha bhikkhu vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ @Footnote: 1 Ma. Yu. anusāsanaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page171.

Palālapuñjaṃ kāyena ca 1- vivitto viharati so eko gacchati eko tiṭṭhati eko nisīdati eko seyyaṃ kappeti eko gāmaṃ piṇḍāya pavisati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti eko carati viharati iriyati vattati pāleti yapeti yāpeti ayaṃ kāyaviveko. {229.2} Katamo cittaviveko. Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hoti dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vivittaṃ hoti tatiyaṃ jhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vivittaṃ hoti viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatana- saññāya cittaṃ vivittaṃ hoti ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti nevasaññā- nāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbattaparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti sakadāgāmissa oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti anāgāmissa aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā @Footnote: 1 Ma. casaddo natthi.

--------------------------------------------------------------------------------------------- page172.

Aṇusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti ayaṃ cittaviveko. {229.3} Katamo upadhiviveko. Upadhi vuccanti kilesā ca khandhā ca abhisaṅkhārā ca . upadhiviveko vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ ayaṃ upadhiviveko. {229.4} Kāyaviveko ca vūpakaṭṭhakāyānaṃ 1- nekkhammābhiratānaṃ cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ upadhiviveko ca nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ. {229.5} Viveke sikkhisāmaseti so thero pakatiyā sikkhitasikkho apica dhammadesanaṃ [2]- yācanto evamāha viveke sikkhisāmaseti . Tenāha thero tisso metteyyo methunamanuyuttassa (iccāyasmā tisso metteyyo) vighātaṃ brūhi mārisa sutvāna tava sāsanaṃ viveke sikkhisāmaseti. @Footnote: 1 Ma. vivekaṭṭhakāyānaṃ . 2 Po. Ma. upādāya dhammadesanaṃ sāvento.

--------------------------------------------------------------------------------------------- page173.

[230] Methunamanuyuttassa (metteyyāti bhagavā) mussate vāpi sāsanaṃ micchā ca paṭipajjati etaṃ tasmiṃ anāriyaṃ. [231] Methunamanuyuttassāti methunadhammo nāma yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullo odakantiko rahasso dvayadvayasamāpatti. Kiṃkāraṇā vuccati methunadhammo . ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti taṃkāraṇā vuccati methunadhammo . yathā ubho kalahakārakā methunakāti vuccanti ubho bhaṇḍanakārakā methunakāti vuccanti ubho bhassakārakā methunakāti vuccanti ubho vivādakārakā methunakāti vuccanti ubho adhikaraṇakārakā methunakāti vuccanti ubho vādino methunakāti vuccanti ubho sallāpakā methunakāti vuccanti evameva ubhinnaṃ rattānaṃ sārattānaṃ avassutānaṃ pariyuṭṭhitānaṃ pariyādinnacittānaṃ ubhinnaṃ sadisānaṃ dhammoti taṃkāraṇā vuccati methunadhammo. {231.1} Methunamanuyuttassāti methunadhamme yuttassa payuttassa āyuttassa samāyuttassa taccaritassa tabbahulassa taggarukassa tanninnassa tappoṇassa tappabbhārassa tadadhimuttassa tadādhipateyyassāti methunamanuyuttassa . metteyyāti bhagavā taṃ theraṃ gottena ālapati . bhagavāti gāravādhivacanaṃ . apica bhaggarāgoti bhagavā .

--------------------------------------------------------------------------------------------- page174.

Bhaggadosoti bhagavā . bhaggamohoti bhagavā . bhaggamānoti bhagavā . Bhaggadiṭṭhīti bhagavā . bhaggakaṇṭakoti bhagavā . bhaggakilesoti bhagavā . bhaji vibhaji paṭivibhaji dhammaratananti bhagavā . Bhavānaṃ antakaroti bhagavā . bhāvitakāyoti bhagavā . bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā . bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni 1- paṭisallānasārūpānīti bhagavā . bhāgī vā bhagavā cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārānanti bhagavā . bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā. {231.2} Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti bhagavā . bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ anupubbavihārasamāpattīnanti bhagavā . Bhāgī vā bhagavā dasannaṃ saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā . bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhippādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti bhagavā . bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ buddhadhammānanti bhagavā . bhagavāti netaṃ nāmaṃ @Footnote: 1 Ma. manussarāhasseyyakāni.

--------------------------------------------------------------------------------------------- page175.

Mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa 1- paṭilābhā sacchikā paññatti yadidaṃ bhagavāti metteyyāti bhagavā. [232] Mussate vāpi sāsananti dvīhi kāraṇehi sāsanaṃ mussati pariyattisāsanampi mussati paṭipattisāsanampi mussati. {232.1} Katamaṃ pariyattisāsanaṃ . yaṃ tassa pariyāpuṭaṃ suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ idaṃ pariyattisāsanaṃ . tampi mussati [2]- parimussati paribāhiro hotīti evampi mussate vāpi sāsanaṃ. {232.2} Katamaṃ paṭipattisāsanaṃ . sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrikāritā indriyesu guttadvāratā bhojane mattaññutā jāgariyānuyogo satisampajaññaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhippādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo idaṃ paṭipattisāsanaṃ . Tampi mussati parimussati paribāhiro hotīti evampi mussate vāpi sāsanaṃ. [233] Micchā ca paṭipajjatīti pāṇampi hanati adinnampi @Footnote: 1 Ma. Yu. sabbaññutaññāṇassa. @2 Ma. sammussati pamussati sampamussati paribāhiro .... sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page176.

Ādiyati sandhimpi chindati nillopampi harati ekāgārikampi karoti paripanthepi tiṭṭhati paradārampi gacchati musāpi bhaṇatīti micchā ca paṭipajjati. [234] Etaṃ tasmiṃ anāriyanti etaṃ tasmiṃ puggale anariyadhammo bāladhammo mūḷhadhammo añāṇadhammo amarāvikkhepadhammo yadidaṃ micchā paṭipadāti etaṃ tasmiṃ anāriyaṃ. Tenāha bhagavā methunamanuyuttassa (metteyyāti bhagavā) mussate vāpi sāsanaṃ micchā ca paṭipajjati etaṃ tasmiṃ anāriyanti. [235] Eko pubbe caritvāna methunaṃ yo nisevati yānaṃ bhantaṃva taṃ loke hīnamāhu puthujjanaṃ. [236] Eko pubbe caritvānāti dvīhi kāraṇehi eko pubbe caritvāna pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā. {236.1} Kathaṃ pabbajjāsaṅkhātena eko pubbe caritvāna. Sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā

--------------------------------------------------------------------------------------------- page177.

Anagāriyaṃ pabbajitvā ākiñcanabhāvaṃ upagantvā eko carati viharati iriyati vattati pāleti yapeti yāpeti evaṃ pabbajjāsaṅkhātena eko pubbe caritvāna. {236.2} Kathaṃ gaṇāvavassaggaṭṭhena eko pubbe caritvāna. So evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasārūpāni . so eko gacchati eko tiṭṭhati eko nisīdati eko seyyaṃ kappeti eko gāmaṃ piṇḍāya pavisati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti eko carati viharati iriyati vattati pāleti yapeti yāpeti evaṃ gaṇāvavassaggaṭṭhena eko pubbe caritvāna. [237] Methunaṃ yo nisevatīti methunadhammo nāma yo so asaddhammo .pe. taṃkāraṇā vuccati methunadhammo . Methunaṃ yo nisevatīti so aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā methunadhammaṃ sevati nisevati saṃsevati paṭisevatīti methunaṃ yo nisevati. [238] Yānaṃ bhantaṃva taṃ loketi yānanti hatthiyānaṃ assayānaṃ goyānaṃ ajayānaṃ meṇḍakayānaṃ oṭṭhayānaṃ kharayānaṃ bhantaṃ adantaṃ akāritaṃ avinītaṃ uppathaṃ gaṇhāti visamaṃ khāṇumpi pāsāṇampi abhirūhati yānampi ārohakampi bhañjati papātepi papatati . yathā taṃ

--------------------------------------------------------------------------------------------- page178.

Bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ uppathaṃ gaṇhāti evameva so vibbhantako bhantayānapaṭibhāgo uppathaṃ gaṇhāti micchādiṭṭhiṃ gaṇhāti .pe. micchāsamādhiṃ gaṇhāti . yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ visamaṃ khāṇumpi pāsāṇampi abhirūhati evameva so vibbhantako bhantayānapaṭibhāgo visamaṃ kāyakammaṃ abhirūhati visamaṃ vacīkammaṃ abhirūhati visamaṃ manokammaṃ abhirūhati visamaṃ pāṇātipātaṃ abhirūhati visamaṃ adinnādānaṃ abhirūhati visamaṃ kāmesumicchācāraṃ abhirūhati visamaṃ musāvādaṃ abhirūhati visamaṃ pisuṇaṃ vācaṃ abhirūhati visamaṃ pharusaṃ vācaṃ abhirūhati visamaṃ samphappalāpaṃ abhirūhati visamaṃ abhijjhaṃ abhirūhati visamaṃ byāpādaṃ abhirūhati visamaṃ micchādiṭṭhiṃ abhirūhati visame saṅkhāre abhirūhati visame pañca kāmaguṇe abhirūhati visame nīvaraṇe abhirūhati. {238.1} Yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ ārohakampi bhañjati evameva so vibbhantako bhantayānapaṭibhāgo niraye attānaṃ bhañjati tiracchānayoniyā attānaṃ bhañjati pittivisaye attānaṃ bhañjati manussaloke attānaṃ bhañjati devaloke attānaṃ bhañjati. Yathā taṃ bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ papātepi papatati evameva so vibbhantako bhantayānapaṭibhāgo jātipapātamhipi 1- papatati jarāpapātamhipi papatati byādhipapātamhipi papatati maraṇapapātamhipi papatati sokaparidevadukkha- domanassupāyāsapapātamhipi papatati . loketi apāyaloke .pe. @Footnote: 1 Ma. jāti ... jarā ... byādhi ... maraṇa ... sokaparidevadukkhadomanassupāyāsapapātampi.

--------------------------------------------------------------------------------------------- page179.

Manussaloketi yānaṃ bhantaṃva taṃ loke. [239] Hīnamāhu puthujjananti puthujjanāti kenatthena puthujjanā . Puthu kilese janentīti puthujjanā . puthu avihatasakkāyadiṭṭhikāti puthujjanā . puthu satthārānaṃ mukhullokikāti puthujjanā . puthu sabbagatīhi āvuṭāti puthujjanā . puthu nānābhisaṅkhārehi 1- abhisaṅkharontīti puthujjanā . puthu nānāoghehi vuyhantīti puthujjanā . Puthu nānāsantāpehi santappantīti puthujjanā . puthu nānāpariḷāhehi paridayhantīti puthujjanā . puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhāti puthujjanā . puthu pañcahi nīvaraṇehi āvuṭā nivuṭā ophuṭā 2- pihitā paṭicchannā paṭikujjitāti puthujjanā . hīnamāhu puthujjananti puthujjanaṃ hīnaṃ nihīnaṃ omakaṃ lāmakaṃ jatukkaṃ 3- parittanti evamāhu evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti hīnamāhu puthujjanaṃ. Tenāha bhagavā eko pubbe caritvāna methunaṃ yo nisevati yānaṃ bhantaṃva taṃ loke hīnamāhu puthujjananti. [240] Yaso kittī ca yā pubbe hāyate vāpi tassa sā etampi disvā sikkhetha methunaṃ vippahātave. [241] Yaso kittī ca yā pubbe hāyate vāpi tassa sāti katamo yaso . idhekacco pubbe samaṇabhāve sakkato hoti @Footnote: 1 Ma. nānābhisaṅkhāre . 2 Ma. ovuṭā . 3 Ma. chatukkaṃ.

--------------------------------------------------------------------------------------------- page180.

Garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānaṃ ayaṃ yaso . katamā kitti . Idhekacco pubbe samaṇabhāve kittivaṇṇakato hoti paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāṇo suttantikoti vā vinayadharoti vā dhammakathikoti vā āraññikoti vā piṇḍapātikoti vā paṃsukūlikoti vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthatikoti vā paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā ākāsānañcāyatanasamāpattiyā lābhīti vā viññāṇañcāyatanasamāpattiyā lābhīti vā ākiñcaññāyatana- samāpattiyā lābhīti vā nevasaññānāsaññāyatanasamāpattiyā lābhīti vā ayaṃ kitti 1-. Yaso kittī ca yā pubbe hāyate vāpi tassa sāti tassa aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa so ca yaso sā ca kitti hāyati parihāyati paridhaṃsati paripatati antaradhāyati vippalujjatīti yaso kittī ca yā pubbe hāyate vāpi tassa sā. [242] Etampi disvā sikkhetha methunaṃ vippahātaveti etanti pubbe samaṇabhāve yaso ca kitti ca aparabhāge buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa ayaso ca akitti ca etaṃ @Footnote: 1 Ma. kittīti.

--------------------------------------------------------------------------------------------- page181.

Sampattivipattiṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti etampi disvā . sikkhethāti tisso sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. {242.1} Katamā adhisīlasikkhā . idha bhikkhu sīlavā hoti pāṭimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu khuddako sīlakkhandho mahanto sīlakkhandho sīlaṃ patiṭṭhā ādi caraṇaṃ saṃyamo saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā ayaṃ adhisīlasikkhā. {242.2} Katamā adhicittasikkhā . idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ upasampajja viharati ayaṃ adhicittasikkhā. {242.3} Katamā adhipaññāsikkhā . idha bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī

--------------------------------------------------------------------------------------------- page182.

Paṭipadāti yathābhūtaṃ pajānāti ayaṃ adhipaññāsikkhā. {242.4} Methunanti methunadhammo nāma yo so asaddhammo .pe. Taṃkāraṇā vuccati methunadhammo . etampi disvā sikkhetha methunaṃ vippahātaveti methunadhammassa pahānāya vūpasamāya paṭinissaggāya paṭippassaddhiyā adhisīlampi sikkheyya adhicittampi sikkheyya adhipaññampi sikkheyya . imā tisso sikkhā 1- āvajjento sikkheyya jānanto sikkheyya passanto sikkheyya paccavekkhanto sikkheyya cittaṃ adhiṭṭhahanto sikkheyya saddhāya adhimuccanto sikkheyya viriyaṃ paggaṇhanto sikkheyya satiṃ upaṭṭhapento sikkheyya cittaṃ samādahanto sikkheyya paññāya pajānanto sikkheyya abhiññeyyaṃ abhijānanto sikkheyya pariññeyyaṃ parijānanto sikkheyya pahātabbaṃ pajahanto sikkheyya bhāvetabbaṃ bhāvento sikkheyya sacchikātabbaṃ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti etampi disvā sikkhetha methunaṃ vippahātave . Tenāha bhagavā yaso kittī ca yā pubbe hāyate vāpi tassa sā etampi disvā sikkhetha methunaṃ vippahātaveti. [243] Saṅkappehi pareto so kapaṇo viya jhāyati sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidho. @Footnote: 1 Ma. sikkhāyo.

--------------------------------------------------------------------------------------------- page183.

[244] Saṅkappehi pareto so kapaṇo viya jhāyatīti kāmasaṅkappena byāpādasaṅkappena vihiṃsāsaṅkappena diṭṭhisaṅkappena phuṭṭho pareto samohito samannāgato [1]- kapaṇo viya mando viya momūho viya jhāyati pajjhāyati nijjhāyati avajjhāyati 2- . yathā ulūko rukkhasākhāyaṃ mūsikaṃ gamayamāno 3- jhāyati pajjhāyati nijjhāyati avajjhāyati 4- yathā kotthu nadītīre macche gamayamāno 5- jhāyati pajjhāyati nijjhāyati avajjhāyati 6- yathā vilāro sandhisamalasapaṅkatīre mūsikaṃ gamayamāno jhāyati pajjhāyati nijjhāyati avajjhāyati yathā gadrabho vahacchinno sandhisamalasapaṅkatīre jhāyati pajjhāyati nijjhāyati avajjhāyati evameva so vibbhantako kāmasaṅkappena byāpādasaṅkappena vihiṃsāsaṅkappena diṭṭhisaṅkappena phuṭṭho pareto samohito samannāgato kapaṇo viya mando viya momūho viya jhāyati pajjhāyati nijjhāyati avajjhāyatīti saṅkappehi pareto so kapaṇo viya jhāyati. [245] Sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidhoti paresanti upajjhāyakā 7- vā ācariyakā vā samānupajjhāyakā vā samānācariyakā vā mittā vā sandiṭṭhā vā sambhattā vā sahāyā vā codenti tassa te kho āvuso alābhā tassa te dulladdhaṃ yaṃ tvaṃ evarūpaṃ uḷāraṃ satthāraṃ labhitvā evaṃ svākkhāte dhammavinaye pabbajitvā evarūpaṃ ariyagaṇaṃ labhitvā hīnassa methunadhammassa kāraṇā @Footnote: 1 Ma. Yu. pihito. 2-4-6 Ma. apajjhāyati. 3-5 Ma. Yu. magayamāno. @7 Ma. upajjhāyā vā ācariyā vā.

--------------------------------------------------------------------------------------------- page184.

Buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattosi saddhāpi nāma te nāhosi kusalesu dhammesu hiripi nāma te nāhosi kusalesu dhammesu ottappampi nāma te nāhosi kusalesu dhammesu viriyampi nāma te nāhosi kusalesu dhammesu satipi nāma te nāhosi kusalesu dhammesu paññāpi nāma te nāhosi kusalesu dhammesūti tesaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvā maṅku hoti pīḷito ghaṭṭito byatthito 1- domanassito hoti . tathāvidhoti tathāvidho tādiso tassaṇṭhito tappakāro tappaṭibhāgo yo so vibbhantakoti sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidho. Tenāha bhagavā saṅkappehi pareto so kapaṇo viya jhāyati sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidhoti. [246] Atha satthāni kurute paravādehi codito esa khvassa mahāgedho mosavajjaṃ pagāhati. [247] Atha satthāni kurute paravādehi coditoti athāti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ 2- athāti . satthānīti tīṇi satthāni kāyasatthaṃ vacīsatthaṃ manosatthaṃ . tividhaṃ kāyaduccaritaṃ kāyasatthaṃ catubbidhaṃ vacīduccaritaṃ vacīsatthaṃ tividhaṃ manoduccaritaṃ manosatthaṃ . paravādehi coditoti upajjhāyakehi vā ācariyakehi vā samānupajjhāyakehi vā @Footnote: 1 Ma. byādhito . 2 Ma. ...petaṃ.

--------------------------------------------------------------------------------------------- page185.

Samānācariyakehi vā mittehi vā sandiṭṭhehi vā sambhattehi vā sahāyehi vā codito sampajānamusā bhāsati abhirato ahaṃ bhante ahosiṃ pabbajjāya mātā me posetabbā tenamhi vibbhantoti bhaṇati pitā me posetabbo tenamhi vibbhantoti bhaṇati bhātā me posetabbo bhaginī me posetabbā putto me posetabbo dhītā me posetabbā mittā me posetabbā amaccā me posetabbā ñātakā me posetabbā sālohitā me posetabbā tenamhi vibbhantoti bhaṇati vacīsatthaṃ karoti [1]- janeti sañjaneti nibbatteti abhinibbattetīti atha satthāni kurute paravādehi codito. [248] Esa khvassa mahāgedhoti eso kho assa mahāgedho mahāvanaṃ mahāgahanaṃ mahākantāro mahāvisamo mahākuṭilo mahāpaṅko mahāpalipo mahāpalibodho mahābandhanaṃ yadidaṃ sampajānamusāvādoti esa khvassa mahāgedho. [249] Mosavajjaṃ pagāhatīti mosavajjaṃ vuccati musāvādo . Idhekacco sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ehi 2- bho purisa yaṃ jānāsi taṃ vadehīti . so ajānaṃ vā āha jānāmīti jānaṃ vā āha na jānāmīti apassaṃ vā āha passāmīti passaṃ vā āha na passāmīti iti attahetu vā @Footnote: 1 Ma. Yu. saṅkaroti . 2 Po. Ma. ehambho.

--------------------------------------------------------------------------------------------- page186.

Parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsati . idaṃ vuccati mosavajjaṃ . apica tīhākārehi musāvādo hoti pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti imehi tīhākārehi musāvādo hoti . Apica catūhākārehi [1]- pañcahākārehi . chahākārehi . Sattahākārehi . aṭṭhahākārehi musāvādo hoti pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya saññaṃ vinidhāya bhāvaṃ imehi aṭṭhahākārehi musāvādo hoti . mosavajjaṃ pagāhatīti mosavajjaṃ pagāhati ogāhati ajjhogāhati pavisatīti mosavajjaṃ pagāhati. Tenāha bhagavā atha satthāni kurute paravādehi codito esa khvassa mahāgedho mosavajjaṃ pagāhatīti. [250] Paṇḍitoti samaññāto ekacariyaṃ adhiṭṭhito athāpi methune yutto mandova parikissati. [251] Paṇḍitoti samaññātoti idhekacco pubbe samaṇabhāve kittivaṇṇakato hoti paṇḍito viyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāṇo suttantikoti vā vinayadharoti vā dhammakathikoti vā .pe. nevasaññānāsaññāyatanasamāpattiyā lābhīti @Footnote: 1 Po. Ma. musāvādo hoti pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā @bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ imehi catūhākārehi @musāvādo hoti. apica ....

--------------------------------------------------------------------------------------------- page187.

Vā evaṃ ñāto hoti saññāto samaññātoti paṇḍitoti samaññāto. [252] Ekacariyaṃ adhiṭṭhitoti dvīhi kāraṇehi ekacariyaṃ adhiṭṭhito pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā . kathaṃ pabbajjāsaṅkhātena ekacariyaṃ adhiṭṭhito . sabbaṃ gharāvāsapalibodhaṃ chinditvā .pe. evaṃ pabbajjāsaṅkhātena ekacariyaṃ adhiṭṭhito . Kathaṃ gaṇāvavassaggaṭṭhena ekacariyaṃ adhiṭṭhito . so evaṃ pabbajito samāno eko araññavanapatthāni pantāni .pe. evaṃ gaṇāvavassaggaṭṭhena ekacariyaṃ adhiṭṭhitoti ekacariyaṃ adhiṭṭhito. [253] Athāpi methune yuttoti methunadhammo nāma yo so asaddhammo .pe. taṃkāraṇā vuccati methunadhammo . athāpi methune yuttoti so aparena samayena buddhaṃ dhammaṃ saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattitvā methunadhamme yutto payutto āyutto samāyuttoti athāpi methune yutto. [254] Mandova parikissatīti kapaṇo viya momūho viya kissati parikissati parikilissati pāṇampi hanati adinnampi ādiyati sandhimpi chindati nillopampi harati ekāgārikampi karoti paripanthepi tiṭṭhati paradārampi gacchati musāpi bhaṇati evampi kissati parikissati parikilissati . tamenaṃ rājāno gahetvā vividhā kammakāraṇā kārenti kasāhipi tāḷenti vettehipi tāḷenti

--------------------------------------------------------------------------------------------- page188.

Aḍḍhadaṇḍakehipi tāḷenti hatthampi chindanti pādampi chindanti hatthapādampi chindanti kaṇṇampi chindanti nāsampi chindanti kaṇṇanāsampi chindanti vilaṅgathālikampi karonti saṅkhamuṇḍikampi karonti rāhumukhampi karonti jotimālikampi karonti hatthapajjotikampi karonti erakavattikampi karonti cirakavāsikampi karonti eṇeyyakampi karonti baḷisamaṃsikampi karonti kahāpaṇakampi karonti khārāpatacchikampi karonti palighaparivattikampi karonti palālapīṭhakampi karonti tattenapi telena osiñcanti sunakhehipi khādāpenti jīvantampi sūle uttāsenti asināpi sīsaṃ chindanti evampi kissati parikissati parikilissati. {254.1} Athavā kāmataṇhāya abhibhūto pariyādinnacitto bhoge pariyesanto nāvāya mahāsamuddaṃ pakkhandati sītassa purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapasiriṃsapasamphassehi rissamāno 1- khuppipāsāya pīḷiyamāno 2- gumabaṃ 3- gacchati takkolaṃ gacchati takkasilaṃ gacchati kālamukhaṃ gacchati maraṇapāraṃ gacchati vesuṅgaṃ gacchati verāpathaṃ gacchati javaṃ gacchati kamaliṃ 4- gacchati vaṅkaṃ 5- gacchati eḷavaddanaṃ 6- gacchati suvaṇṇakūṭaṃ gacchati suvaṇṇabhūmiṃ gacchati tambapaṇṇiṃ gacchati suppāraṃ gacchati bharukaṃ 7- gacchati suraddhaṃ 8- gacchati aṅgaṇekaṃ 9- gacchati gaṅgaṇaṃ 10- gacchati paramagaṅgaṇaṃ 11- gacchati yonaṃ @Footnote: 1 Ma. piḷiyamāno. 2 Ma. miyyamāno. 3 Ma. tigumbaṃ. 4 Ma. Yu. tamaliṃ. @5 Ma. vaṅgaṃ. 6 Ma. veḷabandhanaṃ. 7 Ma. bhārukacchaṃ. 8 Ma. suraṭṭhaṃ. 9 Ma. @bhaṅgalokaṃ. 10 Ma. bhaṅgaṇaṃ. 11 Ma. saramataṃ gaṇaṃ.

--------------------------------------------------------------------------------------------- page189.

Gacchati pinaṃ 1- gacchati allasandaṃ 2- gacchati marukantāraṃ gacchati jaṇṇupathaṃ gacchati ajapathaṃ gacchati meṇḍapathaṃ gacchati saṅkupathaṃ gacchati chattapathaṃ gacchati vaṃsapathaṃ gacchati sakuṇapathaṃ gacchati mūsikapathaṃ gacchati daripathaṃ gacchati vettādhāraṃ gacchati evampi kissati parikissati parikilissati . pariyesanto 3- na labhati alābhamūlakampi dukkhadomanassaṃ paṭisaṃvedeti evampi kissati parikissati parikilissati . pariyesanto 4- labhati laddhā 5- ca ārakkhamūlakampi dukkhadomanassaṃ paṭisaṃvedeti kinti me bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyunti tassa evaṃ rakkhato gopayato [6]- bhogā vippalujjanti [7]- vippayogamūlakampi dukkhadomanassaṃ paṭisaṃvedeti evampi kissati parikissati parikilissatīti [8]- mandova parikissati. Tenāha bhagavā paṇḍitoti samaññāto ekacariyaṃ adhiṭṭhito athāpi methune yutto mandova parikissatīti. [255] Etamādīnavaṃ ñatvā muni pubbāpare idha ekacariyaṃ daḷhaṃ kayirā na nisevetha methunaṃ. [256] Etamādīnavaṃ ñatvā muni pubbāpare idhāti etanti pubbe samaṇabhāve yaso ca kitti ca aparabhāge buddhaṃ dhammaṃ @Footnote: 1 Ma. Yu. paramayonaṃ. 2 Ma. vinakaṃ mūlapadaṃ. 3 Ma. gavesanto na vindati. @4 Ma. gavesanto. 5 Ma. laddhāpi. 6 Ma. Yu. te. 7 Ma. Yu. so. @8 Po. Ma. sacāpi methune yutto.

--------------------------------------------------------------------------------------------- page190.

Saṅghaṃ sikkhaṃ paccakkhāya hīnāyāvattassa ayaso ca akitti ca etaṃ sampattivipattiṃ ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā . munīti monaṃ vuccati ñāṇaṃ yā paññā pajānanā .pe. saṅgajālamaticca so muni . idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloketi etamādīnavaṃ ñatvā muni pubbāpare idha. [257] Ekacariyaṃ daḷhaṃ kayirāti dvīhi kāraṇehi ekacariyaṃ daḷhaṃ kareyya pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā. {257.1} Kathaṃ pabbajjāsaṅkhātena ekacariyaṃ daḷhaṃ kareyya . Sabbaṃ gharāvāsapalibodhaṃ chinditvā puttadārapalibodhaṃ chinditvā ñātipalibodhaṃ chinditvā mittāmaccapalibodhaṃ chinditvā sannidhipalibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā ākiñcanabhāvaṃ upagantvā eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya evaṃ pabbajjāsaṅkhātena ekacariyaṃ daḷhaṃ kareyya. {257.2} Kathaṃ gaṇāvavassaggaṭṭhena ekacariyaṃ daḷhaṃ kareyya. So evaṃ pabbajito samāno eko araññavanapatthāni pantāni senāsanāni paṭiseveyya appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni

--------------------------------------------------------------------------------------------- page191.

Paṭisallānasārūpāni . so eko gaccheyya eko tiṭṭheyya eko nisīdeyya eko seyyaṃ kappeyya eko gāmaṃ piṇḍāya paviseyya eko paṭikkameyya eko raho nisīdeyya eko caṅkamaṃ adhiṭṭheyya eko careyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya evaṃ gaṇāvavassaggaṭṭhena ekacariyaṃ daḷhaṃ kareyya 1- . ekacariyaṃ daḷhaṃ kareyya thiraṃ kareyya daḷhasamādāno assa avaṭṭhitasamādāno [2]- kusalesu dhammesūti ekacariyaṃ daḷhaṃ kayirā. [258] Na nisevetha methunanti methunadhammo nāma yo so asaddhammo .pe. taṃkāraṇā vuccati methunadhammo . methunadhammaṃ na seveyya na niseveyya na saṃseveyya na paṭiseveyyāti 3- na nisevetha methunaṃ. Tenāha bhagavā etamādīnavaṃ ñatvā muni pubbāpare idha ekacariyaṃ daḷhaṃ kayirā na nisevetha methunanti. [259] Vivekaññeva sikkhetha etadariyānamuttamaṃ tena seṭṭho na maññetha sa ve nibbānasantike. [260] Vivekaññeva sikkhethāti vivekoti tayo vivekā kāyaviveko cittaviveko upadhiviveko . katamo kāyaviveko .pe. Ayaṃ upadhiviveko. Kāyaviveko ca vūpakaṭṭhakāyānaṃ nekkhammābhiratānaṃ cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ upadhiviveko @Footnote: 1 Po. Ma. Yu. kareyyāti. 2 Ma. assa. 3 Ma. itisaddo natthi na careyya na @samācareyya na samādāya vatteyyāti.

--------------------------------------------------------------------------------------------- page192.

Ca nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ . sikkhāti tisso sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā .pe. ayaṃ adhipaññāsikkhā . vivekaññeva sikkhethāti vivekaññeva sikkheyya ācareyya samācareyya samādāya vatteyyāti vivekaññeva sikkhetha. [261] Etadariyānamuttamanti ariyā vuccanti buddhā ca buddhasāvakā ca paccekabuddhā ca ariyānaṃ etaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ yadidaṃ vivekacariyāti etadariyānamuttamaṃ. [262] Tena seṭṭho na maññethāti tāya vivekacariyāya uṇṇatiṃ na kareyya uṇṇamaṃ na kareyya mānaṃ na kareyya [1]- thambhaṃ na kareyya na tena mānaṃ janeyya bandhaṃ na kareyya na tena thaddho assa patthaddho paggahitasiroti tena seṭṭho na maññetha. [263] Sa ve nibbānasantiketi so nibbānassa santike sāmantā āsanne avidūre upakaṭṭheti sa ve nibbānasantike . Tenāha bhagavā vivekaññeva sikkhetha etadariyānamuttamaṃ tena seṭṭho na maññetha sa ve nibbānasantiketi. [264] Rittassa munino carato kāmesu anapekkhino oghatiṇṇassa pihayanti kāmesu gadhitā pajā. [265] Rittassa munino caratoti rittassāti rittassa vivittassa @Footnote: 1 Ma. thāmaṃ na kareyya.

--------------------------------------------------------------------------------------------- page193.

Pavivittassa kāyaduccaritena rittassa vivittassa pavivittassa vacīduccaritena manoduccaritena rāgena dosena mohena kodhena upanāhena makkhena paḷāsena issāya macchariyena māyāya sāṭheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi rittassa vivittassa pavivittassa . muninoti monaṃ vuccati ñāṇaṃ yā paññā pajānanā .pe. saṅgajālamaticca so muni . caratoti carato viharato iriyato vattato pālayato yapayato yāpayatoti rittassa munino carato. [266] Kāmesu anapekkhinoti kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. Ime vuccanti kilesakāmā . vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgamitvā kāmesu anapekkhavā 1- cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo vītarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti kāmesu anapekkhino. [267] Oghatiṇṇassa pihayanti kāmesu gadhitā pajāti pajāti @Footnote: 1 Ma. anapekkhamāno.

--------------------------------------------------------------------------------------------- page194.

Sattādhivacanaṃ. {267.1} Pajā kāmesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā tā 1- kāmoghaṃ tiṇṇassa bhavoghaṃ tiṇṇassa diṭṭhoghaṃ tiṇṇassa avijjoghaṃ tiṇṇassa sabbasaṃsārapathaṃ tiṇṇassa uttiṇṇassa nittiṇṇassa atikkantassa samatikkantassa vītivattassa pāragatassa pārappattassa antagatassa antappattassa koṭigatassa koṭippattassa pariyantagatassa pariyantappattassa vosānagatassa vosānappattassa tāṇagatassa tāṇappattassa leṇagatassa leṇappattassa saraṇagatassa saraṇappattassa abhayagatassa abhayappattassa accutagatassa accutappattassa amatagatassa amatappattassa nibbānagatassa nibbānappattassa icchanti sādiyanti patthayanti pihayanti abhijappanti. {267.2} Yathā iṇāyikā ānaṇyaṃ patthenti pihayanti yathā ābādhikā ārogyaṃ patthenti pihayanti yathā bandhanabandhā bandhanamokkhaṃ patthenti pihayanti yathā dāsā bhujissaṃ patthenti pihayanti yathā kantāraddhānaṃ 2- pakkhannā khemantabhūmiṃ patthenti pihayanti evameva pajā kāmesu rattā giddhā gadhitā mucchitā ajjhopannā laggā laggitā palibuddhā tā 3- kāmoghatiṇṇassa bhavoghatiṇṇassa .pe. nibbānagatassa nibbānappattassa icchanti sādiyanti patthayanti pihayanti abhijappantīti oghatiṇṇassa pihayanti kāmesu gadhitā pajā. Tenāha bhagavā @Footnote: 1-3 Po. Ma. te . 2 Po. Ma. kantāraddhānapakkhandā.

--------------------------------------------------------------------------------------------- page195.

Rittassa munino carato kāmesu anapekkhino oghatiṇṇassa pihayanti kāmesu gadhitā pajāti. Sattamo tissametteyyasuttaniddeso niṭṭhito. ----------------

--------------------------------------------------------------------------------------------- page196.

Aṭṭhamo pasūrasuttaniddeso [268] Idheva suddhiṃ iti vādayanti 1- nāññesu dhammesu visuddhimāhu yaṃ nissitā tattha subhāvadānā 2- paccekasaccesu puthū niviṭṭhā. [269] Idheva suddhiṃ iti vādayantīti 3- idheva suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti sassato loko idameva saccaṃ moghamaññanti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti asassato loko antavā loko anantavā loko taṃ jīvaṃ taṃ sarīraṃ aññaṃ jīvaṃ aññaṃ sarīraṃ hoti tathāgato parammaraṇā na hoti tathāgato parammaraṇā hoti ca na ca hoti tathāgato parammaraṇā neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti idheva suddhiṃ iti vādayanti 4-. [270] Nāññesu dhammesu visuddhimāhūti attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti so satthā na sabbaññū dhammo na @Footnote:1-3-4 Yu. vādiyanti . 2 Ma. subhaṃ.

--------------------------------------------------------------------------------------------- page197.

Svākkhāto gaṇo na supaṭipanno diṭṭhi na bhaddikā paṭipadā na supaññattā maggo na niyyāniko natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā na tattha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā hīnā nihīnā omakā lāmakā jatukkā parittāti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti nāññesu dhammesu visuddhimāhu. [271] Yaṃ nissitā tattha subhāvadānāti yaṃ nissitāti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā sannissitā 1- allīnā upagatā ajjhositā adhimuttā . tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā . subhāvadānāti subhavādā sobhanavādā paṇḍitavādā dhīravādā 2- ñāṇavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti yaṃ nissitā tattha subhāvadānā. [272] Paccekasaccesu puthū niviṭṭhāti puthū samaṇabrāhmaṇā puthupaccekasaccesu niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā sassato loko idameva saccaṃ moghamaññanti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā asassato loko .pe. neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā @Footnote: 1 Ma. ānissitā . 2 Ma. thiravādā.

--------------------------------------------------------------------------------------------- page198.

Adhimuttāti paccekasaccesu puthū niviṭṭhā. Tenāha bhagavā idheva suddhiṃ iti vādayanti nāññesu dhammesu visuddhimāhu yaṃ nissitā tattha subhāvadānā paccekasaccesu puthū niviṭṭhāti. [273] Te vādakāmā parisaṃ vigayha bālaṃ dahanti mithu aññamaññaṃ vadanti te aññasitā kathojjaṃ pasaṃsakāmā kusalāvadānā. [274] Te vādakāmā parisaṃ vigayhāti te vādakāmāti te vādakāmā vādatthikā vādādhippāyā vādapurekkhārā vādapariyesanaṃ carantā . parisaṃ vigayhāti khattiyaparisaṃ brāhmaṇaparisaṃ gahapatiparisaṃ samaṇaparisaṃ vigayha ogayha ajjhogahetvā pavisitvāti te vādakāmā parisaṃ vigayha. [275] Bālaṃ dahanti mithu aññamaññanti mithūti dve janā dve kalahakārakā dve bhaṇḍanakārakā dve bhassakārakā dve vivādakārakā dve adhikaraṇakārakā dve vādino dve sallāpakā te aññamaññaṃ bālato hīnato nihīnato omakato lāmakato jatukkato parittato dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantīti bālaṃ dahanti mithu aññamaññaṃ.

--------------------------------------------------------------------------------------------- page199.

[276] Vadanti te aññasitā kathojjanti aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā sannissitā allīnā upagatā ajjhositā adhimuttā . kathojjaṃ vuccati kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ . athavā kathojjanti anojavantī sā kathā. Kathojjaṃ vadanti kalahaṃ vadanti bhaṇḍanaṃ vadanti viggahaṃ vadanti vivādaṃ vadanti medhagaṃ vadanti bhaṇanti dīpayanti voharantīti vadanti te aññasitā kathojjaṃ. [277] Pasaṃsakāmā kusalāvadānāti pasaṃsakāmāti pasaṃsakāmā pasaṃsatthikā pasaṃsādhippāyā pasaṃsapurekkhārā pasaṃsapariyesanaṃ carantā . Kusalāvadānāti kusalavādā paṇḍitavādā dhīravādā ñāṇavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti pasaṃsakāmā kusalāvadānā. Tenāha bhagavā te vādakāmā parisaṃ vigayha bālaṃ dahanti mithu aññamaññaṃ vadanti te aññasitā kathojjaṃ pasaṃsakāmā kusalāvadānāti. [278] Yutto kathāyaṃ parisāya majjhe pasaṃsamicchaṃ vinighāti hoti apāhatasmiṃ pana maṅku hoti nindāya so kuppati randhamesī.

--------------------------------------------------------------------------------------------- page200.

[279] Yutto kathāyaṃ parisāya majjheti khattiyaparisāya vā brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano kathāyaṃ yutto payutto āyutto samāyutto sampayutto kathetunti yutto kathāyaṃ parisāya majjhe. [280] Pasaṃsamicchaṃ vinighāti hotīti pasaṃsamicchanti pasaṃsaṃ thomanaṃ kittiṃ vaṇṇahāriyaṃ icchanto sādiyanto patthayanto pihayanto abhijappanto . vinighāti hotīti pubbeva sallāpā kathaṃkathī vinighāti hoti jayo nu kho me bhavissati parājayo nu kho me bhavissati kathaṃ niggahaṃ karissāmi kathaṃ paṭikkammaṃ karissāmi kathaṃ visesaṃ karissāmi kathaṃ paṭivisesaṃ karissāmi kathaṃ āvedhiyaṃ 1- karissāmi kathaṃ nibbedhiyaṃ 2- karissāmi kathaṃ chedaṃ karissāmi kathaṃ maṇḍalaṃ karissāmīti evaṃ pubbeva sallāpā kathaṃkathī vinighāti hotīti pasaṃsamicchaṃ vinighāti hoti. [281] Apāhatasmiṃ pana maṅku hotīti ye te pañhavīmaṃsakā parisā pārisajjā pāsanikā 3- te apaharanti atthāpagataṃ bhaṇitanti atthato apaharanti byañjanāpagataṃ bhaṇitanti byañjanato apaharanti atthabyañjanāpagataṃ bhaṇitanti atthabyañjanato apaharanti attho te dunnīto byañjanante duropitaṃ atthabyañjanante dunnītaṃ duropitaṃ niggaho te akato paṭikkammante dukkaṭaṃ viseso te akato paṭiviseso te dukkaṭo āvedhiyā te akatā nibbedhiyā te @Footnote: 1 Ma. āveṭhiyaṃ. 2 Ma. nibbeṭhiyaṃ. 3 Ma. pāsārikā.

--------------------------------------------------------------------------------------------- page201.

Dukkaṭā chedo te akato maṇḍalante dukkaṭaṃ [1]- dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsitanti apaharanti . apāhatasmiṃ pana maṅku hotīti apāhatasmiṃ maṅku hoti pīḷito ghaṭṭito byatthito 2- domanassito hotīti apāhatasmiṃ pana maṅku hoti. [282] Nindāya so kuppati randhamesīti nindāyāti nindāya garahāya akittiyā avaṇṇahārikāya . kuppatīti kuppati byāpajjati patitthīyati kopañca dosañca apaccayañca pātukarotīti nindāya so kuppati . randhamesīti randhamesī virandhamesī aparandhamesī khalitamesī gaḷitamesī vivaramesīti nindāya so kuppati randhamesī . Tenāha bhagavā yutto kathāyaṃ parisāya majjhe pasaṃsamicchaṃ vinighāti hoti apāhatasmiṃ pana maṅku hoti nindāya so kuppati randhamesīti. [283] Yamassa vādaṃ parihīnamāhu apāhataṃ pañhavimaṃsakā ye 3- paridevatī socati hīnavādo upaccagā manti anutthunāti. [284] Yamassa vādaṃ parihīnamāhūti yaṃ tassa vādaṃ hīnaṃ nihīnaṃ parihīnaṃ parihāpitaṃ na paripūritaṃ evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti @Footnote: 1 Po. Ma. visamakathaṃ . 2 Ma. byādhito . 3 Po. Ma. se.

--------------------------------------------------------------------------------------------- page202.

Evaṃ dīpayanti evaṃ voharantīti yamassa vādaṃ parihīnamāhu. [285] Apāhataṃ pañhavimaṃsakā yeti ye te pañhavīmaṃsakā parisā pārisajjā pāsanikā te apaharanti atthāpagataṃ bhaṇitanti atthato apaharanti byañjanāpagataṃ bhaṇitanti byañjanato apaharanti atthabyañjanāpagataṃ bhaṇitanti atthabyañjanato apaharanti attho te dunnīto byañjanante duropitaṃ atthabyañjanante dunnītaṃ duropitaṃ niggaho te akato paṭikkammante dukkaṭaṃ viseso te akato paṭiviseso te dukkaṭo āvedhiyā te akatā nibbedhiyā te dukkaṭā chedo te akato maṇḍalante dukkaṭaṃ [1]- dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsitanti apaharantīti apāhataṃ pañhavimaṃsakā ye. [286] Paridevatī socati hīnavādoti paridevatīti aññaṃ mayā āvajjitaṃ aññaṃ cintitaṃ aññaṃ upadhāritaṃ aññaṃ upalakkhitaṃ so mahāpakkho mahāpariso mahāparivāro parisā cāyaṃ vaggā na samaggā samaggāya [2]- hotu kathāsallāpo puna bhañjissāmīti yo 3- evarūpo vācāpalāpo vippalāpo lālappo lālappāyanā lālappāyitattanti paridevati . socatīti tassa jayoti socati mayhaṃ parājayoti socati tassa lābhoti socati mayhaṃ alābhoti socati tassa yasoti socati mayhaṃ ayasoti socati tassa pasaṃsāti socati mayhaṃ nindāti socati tassa sukhanti socati mayhaṃ dukkhanti socati @Footnote: 1 Ma. visamakathaṃ . 2 Ma. parisāya . 3 Ma. yā evarūpā.

--------------------------------------------------------------------------------------------- page203.

So sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārānaṃ ahamasmi asakkato agarukato amānito apūjito anapacito na lābhī cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārānanti socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjatīti paridevati socati . Hīnavādoti hīnavādo nihīnavādo parihīnavādo parihāpitavādo na paripūrivādoti 1- paridevatī socati hīnavādo. [287] Upaccagā manti anutthunātīti so maṃ vādena vādaṃ accagā upaccagā atikkanto samatikkanto vītivattoti evampi upaccagā manti . athavā maṃ vādena vādaṃ abhibhavitvā ajjhottharitvā pariyādayitvā madditvā 2- carati viharati iriyati vattati pāleti yapeti yāpetīti evampi upaccagā manti . anutthunā vuccati vācāpalāpo vippalāpo lālappo lālappāyanā lālappāyitattanti upaccagā manti anutthunāti. Tenāha bhagavā yamassa vādaṃ parihīnamāhu apāhataṃ pañhavimaṃsakā ye paridevatī socati hīnavādo upaccagā manti anutthunātīti. [288] Ete vivādā samaṇesu jātā etesu ugghātinighāti hoti @Footnote: 1 Ma. paripūravādoti . 2 Ma. maddayitvā.

--------------------------------------------------------------------------------------------- page204.

Etampi disvā virame kathojjaṃ na haññadatthatthi pasaṃsalābhā. [289] Ete vivādā samaṇesu jātāti samaṇāti yekeci ito bahiddhā paribbājupagatā paribbājakasamāpannā ete diṭṭhikalahā diṭṭhibhaṇḍanā diṭṭhiviggahā diṭṭhivivādā diṭṭhimedhagā samaṇesu jātā sañjātā nibbattā abhinibbattā pātubhūtāti ete vivādā samaṇesu jātā. [290] Etesu ugghātinighāti hotīti jayaparājayo hoti lābhālābho hoti yasāyaso hoti nindāpasaṃsā hoti sukhadukkhaṃ hoti somanassadomanassaṃ hoti iṭṭhāniṭṭhaṃ hoti anunayapaṭighaṃ hoti ugghātinighāti hoti anurodhavirodho hoti jayena cittaṃ ugghātitaṃ hoti parājayena cittaṃ nigghātitaṃ hoti lābhena cittaṃ ugghātitaṃ hoti alābhena cittaṃ nigghātitaṃ hoti yasena cittaṃ ugghātitaṃ hoti ayasena cittaṃ nigghātitaṃ hoti pasaṃsāya cittaṃ ugghātitaṃ hoti nindāya cittaṃ nigghātitaṃ hoti sukhena cittaṃ ugghātitaṃ hoti dukkhena cittaṃ nigghātitaṃ hoti somanassena cittaṃ ugghātitaṃ hoti domanassena cittaṃ nigghātitaṃ hoti uṇṇatiyā 1- cittaṃ ugghātitaṃ hoti oṇatiyā 2- cittaṃ nigghātitaṃ hotīti etesu ugghātinighāti hoti. [291] Etampi disvā virame kathojjanti etampi disvāti @Footnote: 1-2 Ma. unnatiyā - onatiyā.

--------------------------------------------------------------------------------------------- page205.

Etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti etampi disvā . virame kathojjanti kathojjaṃ vuccati kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ . athavā kathojjanti anojavantī sā kathā . kathojjaṃ na kareyya kalahaṃ na kareyya bhaṇḍanaṃ na kareyya viggahaṃ na kareyya vivādaṃ na kareyya medhagaṃ na kareyya kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṅgameyya . kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭṭho vippamutto 1- visaññutto vimariyādikatena cetasā vihareyyāti etampi disvā virame kathojjaṃ. [292] Na haññadatthatthi pasaṃsalābhāti pasaṃsalābhā añño attho natthi attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā attho natthi [2]- na saṃvijjati nupalabbhatīti na haññadatthatthi pasaṃsalābhā. Tenāha bhagavā ete vivādā samaṇesu jātā etesu ugghātinighāti hoti @Footnote: 1 sabbattha potthakesu vippayuttoti dissati. 2 Po. Ma. na santi.

--------------------------------------------------------------------------------------------- page206.

Etampi disvā virame kathojjaṃ na haññadatthatthi pasaṃsalābhāti. [293] Pasaṃsito vā pana tattha hoti akkhāya vādaṃ parisāya majjhe so hassati uṇṇamaticca 1- tena pappuyya tamatthaṃ yathāmano ahu. [294] Pasaṃsito vā pana tattha hotīti tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā pasaṃsito thomito kittito vaṇṇito hotīti pasaṃsito vā pana tattha hoti. [295] Akkhāya vādaṃ parisāya majjheti khattiyaparisāya vā brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano vādaṃ akkhāya ācikkhitvā anuvādaṃ akkhāya ācikkhitvā thambhayitvā brūhayitvā dīpayitvā jotayitvā voharitvā pariggaṇhitvāti akkhāya vādaṃ parisāya majjhe. [296] So hassati uṇṇamaticca tenāti so tena jayatthena tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṅkappo . Athavā dantavidaṃsakaṃ hasamānoti so hassati . uṇṇamaticca tenāti so tena jayatthena uṇṇato hoti uṇṇamo dhajo sampaggāho ketukamyatā cittassāti so hassati uṇṇamaticca tena. @Footnote: 1 Ma. unnamatī ca.

--------------------------------------------------------------------------------------------- page207.

[297] Pappuyya tamatthaṃ yathāmano ahūti taṃ jayatthaṃ pappuyya pāpuṇitvā adhigantvā vinditvā paṭilabhitvā . yathāmano ahūti yathāmano ahu yathācitto ahu yathāsaṅkappo ahu yathāviññāṇo ahūti pappuyya tamatthaṃ yathāmano ahu. Tenāha bhagavā pasaṃsito vā pana tattha hoti akkhāya vādaṃ parisāya majjhe so hassati uṇṇamaticca tena pappuyya tamatthaṃ yathāmano ahūti. [298] Yā uṇṇatī sāssa vighātabhūmi mānātimānaṃ vadate paneso etampi disvā na vivādayetha na hi tena suddhiṃ kusalā vadanti. [299] Yā uṇṇatī sāssa vighātabhūmīti yā uṇṇati uṇṇamo dhajo sampaggāho ketukamyatā cittassa sā tassa vighātabhūmi ugghātabhūmi pīḷanabhūmi ghaṭṭanabhūmi upaddavabhūmi upasaggabhūmīti yā uṇṇatī sāssa vighātabhūmi. [300] Mānātimānaṃ vadate panesoti so puggalo mānañca vadati atimānañca vadatīti mānātimānaṃ vadate paneso.


             The Pali Tipitaka in Roman Character Volume 29 page 1-207. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=1&items=987&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=1&items=987&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=1&items=987&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=1&items=987&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=1              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :