ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
             Suttantapiṭake khuddakanikāyassa mahāniddeso
                        --------------
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Aṭṭhakavaggiko
                   paṭhamo kāmasuttaniddeso
     [1] Kāmaṃ kāmayamānassa        tassa ce taṃ samijjhati
            addhā pītimano hoti       laddhā macco yadicchati.
     [2]   Kāmaṃ   kāmayamānassāti  kāmāti  uddānato  dve  kāmā
vatthukāmā ca kilesakāmā ca.
     {2.1}  Katame  vatthukāmā  .  manāpikā  rūpā  manāpikā saddā
manāpikā   gandhā   manāpikā   rasā   manāpikā   phoṭṭhabbā  attharaṇā
pāpuraṇā   1-   dāsīdāsā   ajeḷakā   kukkuṭasūkarā  hatthigavāssavaḷavā
khettaṃ     vatthu    hiraññaṃ    suvaṇṇaṃ    gāmanigamarājadhāniyo    raṭṭhañca
janapado   ca   koso   2-   ca   koṭṭhāgārañca   yaṅkiñci  rajanīyavatthu
vatthukāmā   .   apica   atītā   kāmā  anāgatā  kāmā  paccuppannā
kāmā   ajjhattā   kāmā   bahiddhā   kāmā   ajjhattabahiddhā   kāmā
hīnā   kāmā   majjhimā   kāmā   paṇītā   kāmā   āpāyikā  kāmā
mānusikā    kāmā    dibbā   kāmā   paccupaṭṭhitā   kāmā   nimmitā
kāmā   paranimmitā   kāmā   pariggahitā   kāmā   apariggahitā  kāmā
@Footnote: 1 Ma. pāvuraṇā .  2 Ma. koṭṭho.
Mamāyitā   kāmā   amamāyitā   kāmā   sabbepi   kāmāvacarā  dhammā
sabbepi   rūpāvacarā  dhammā  sabbepi  arūpāvacarā  dhammā  taṇhāvatthukā
taṇhārammaṇā   kāmanīyaṭṭhena   rajanīyaṭṭhena   madanīyaṭṭhena   kāmā  ime
vuccanti vatthukāmā.
     {2.2} Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo
kāmo   saṅkappo   kāmo   rāgo   kāmo  saṅkapparāgo  kāmo  yo
kāmesu   kāmacchando   kāmarāgo   kāmanandi   kāmataṇhā  kāmasneho
kāmapariḷāho     kāmamucchā    kāmajjhosānaṃ    kāmogho    kāmayogo
kāmupādānaṃ kāmacchandanīvaraṇaṃ
         addasaṃ kāma te mūlaṃ          saṅkappā kāma jāyasi
         na taṃ saṅkappayissāmi        evaṃ kāma na hehisi 1-.
Ime   vuccanti   kilesakāmā   .   kāmaṃ   kāmayamānassāti  kāmaṃ  2-
kāmayamānassa       icchamānassa       sādiyamānassa      patthayamānassa
pihayamānassa abhijappamānassāti kāmaṃ kāmayamānassa.
     [3]   Tassa  ce  taṃ  samijjhatīti  tassa  ceti  tassa  khattiyassa  vā
brāhmaṇassa    vā   vessassa   vā   suddassa   vā   gahaṭṭhassa   vā
pabbajitassa   vā   devassa   vā   manussassa  vā  .  tanti  vatthukāmā
vuccanti    manāpikā    rūpā    manāpikā   saddā   manāpikā   gandhā
manāpikā    rasā    manāpikā    phoṭṭhabbā    .   samijjhatīti   ijjhati
samijjhati labhati paṭilabhati adhigacchati vindatīti tassa ce taṃ samijjhati.
@Footnote: 1 Ma. Yu. na hohisīti .  2 Ma. ayaṃ pāṭho natthi.
     [4]   Addhā   pītimano   hotīti  addhāti  ekaṃsavacanaṃ  nissaṃsayavacanaṃ
nikkaṅkhavacanaṃ    advejjhavacanaṃ   adveḷhakavacanaṃ   niyogavacanaṃ   apaṇṇakavacanaṃ
avatthāpanavacanametaṃ   addhāti   .   pītīti   yā   pañcakāmaguṇapaṭisaññuttā
pīti  pāmujjaṃ  āmodanā  pamodanā  hāso pahāso vitti tuṭṭhi odagyaṃ 1-
attamanatā  [2]-  abhipūraṇatā  3-  cittassa  .  manoti  yaṃ  cittaṃ  mano
mānasaṃ    hadayaṃ    paṇḍaraṃ    mano    manāyatanaṃ    manindriyaṃ    viññāṇaṃ
viññāṇakkhandho    tajjā    manoviññāṇadhātu   ayaṃ   vuccati   mano  .
Ayaṃ  mano  imāya  pītiyā  sahagato  hoti  sahajāto  saṃsaṭṭho  sampayutto
ekuppādo    ekanirodho   ekavatthuko   ekārammaṇo   .   pītimano
hotīti   4-   tuṭṭhamano   haṭṭhamano   pahaṭṭhamano   attamano  udaggamano
samuditamano 5- hotīti addhā pītimano hoti.
     [5]   Laddhā   macco   yadicchatīti   laddhāti  laddhā  6-  labhitvā
paṭilabhitvā   adhigantvā   vinditvā   .  maccoti  satto  naro  mānavo
poso  puggalo  jīvo  jātu  7-  jantu  indagu 8- manujo. Yadicchatīti yaṃ
icchati  yaṃ  sādiyati  yaṃ  pattheti  yaṃ  piheti  yaṃ  abhijappati  rūpaṃ vā saddaṃ
vā   gandhaṃ  vā  rasaṃ  vā  phoṭṭhabbaṃ  vāti  laddhā  macco  yadicchati .
Tenāha bhagavā
         kāmaṃ kāmayamānassa        tassa ce taṃ samijjhati
         addhā pītimano hoti        laddhā macco yadicchatīti.
@Footnote: 1 Ma. Yu. odagayaṃ. 2 Yu. cittassa. 3 Ma. abhipharaṇatā. 4 Ma. Yu.
@itisaddo na dissati. 5 Ma. Yu. muditamano pamoditamano. 6 Ma. ayaṃ pāṭho
@natthi. 7 Ma. jāgū. Yu. jagū. 8 hindagūtipi pāṭho.
     [6] Tassa ce kāmayamānassa 1-   chandajātassa jantuno
         te kāmā parihāyanti             sallaviddhova ruppati.
     [7]  Tassa  ce  kāmayamānassāti  tassa  ceti  tassa  khattiyassa vā
brāhmaṇassa  vā  vessassa  vā  suddassa  vā  gahaṭṭhassa  vā pabbajitassa
vā   devassa   vā   manussassa  vā  .  kāmayamānassāti  kāmayamānassa
icchamānassa       sādiyamānassa       patthayamānassa       pihayamānassa
abhijappamānassa    .    athavā   kāmataṇhāya   yāyati   niyyati   vuyhati
saṃhariyati   .  yathā  hatthiyānena  vā  assayānena  vā  goyānena  vā
ajayānena  vā  meṇḍakayānena  vā  oṭṭhayānena  vā  kharayānena  vā
yāyati    niyyati    vuyhati   saṃhariyati   evameva   kāmataṇhāya   yāyati
niyyati vuyhati saṃhariyatīti tassa ce kāmayamānassa.
     [8]   Chandajātassa   jantunoti  chandoti  yo  kāmesu  kāmacchando
kāmarāgo   kāmanandi  kāmataṇhā  kāmasneho  kāmapariḷāho  kāmamucchā
kāmajjhosānaṃ    kāmogho    kāmayogo   kāmupādānaṃ   kāmacchandanīvaraṇaṃ
tassa   so  kāmacchando  jāto  hoti  sañjāto  nibbatto  abhinibbatto
pātubhūto   .   jantunoti  sattassa  narassa  mānavassa  posassa  puggalassa
jīvassa jātussa jantussa indagussa manujassāti chandajātassa jantuno.
     [9]   Te   kāmā   parihāyanatīti   te   vā  kāmā  parihāyanti
@Footnote: 1 Yu. kāmayānassa.
So vā kāmehi parihāyati.
    Kathaṃ  te  kāmā parihāyanti. Tassa tiṭṭhantasseva te bhoge rājāno
vā  haranti  corā  vā  haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā
dāyādā  haranti  nihitaṃ  vā  nādhigacchati  1-  duppayuttā  vā  kammantā
bhijjanti  2-  kule  vā  kulajjhāpako  3- uppajjati yo te bhoge vikirati
vidhameti   viddhaṃseti   aniccatāyeva   aṭṭhamī  evaṃ  te  kāmā  hāyanti
parihāyanti pariddhaṃsenti pariccajanti 4- antaradhāyanti vippalujjanti.
     {9.1}  Kathaṃ  so  kāmehi  parihāyati. Tiṭṭhanteva te bhogā so
cavati   marati   antaradhāyati   vippalujjati   evaṃ   so   kāmehi  hāyati
parihāyati pariddhaṃseti pariccajati antaradhāyati vippalujjati.
         Corā haranti rājāno        aggi ḍahati nassati
         atho antena jahati            sarīraṃ sapariggahaṃ
         etadaññāya medhāvī        bhuñjetha ca dadetha ca
                 datvā ca bhutvā ca yathānubhāvaṃ
                 anindito saggamupeti ṭhānanti.
    Te kāmā parihāyanti.
     [10]  Sallaviddhova  ruppatīti  yathā  ayomayena  vā  sallena viddho
aṭṭhimayena    vā   sallena   dantamayena   vā   sallena   visāṇamayena
@Footnote: 1 Yu. nihitaṭṭhānā vā vigacchati. 2 Yu. bhañjanti. 3 kulaṅgārotipi pāṭho.
@4 Ma. Yu. paripatanti.
Vā   sallena  kaṭṭhamayena  vā  sallena  viddho  ruppati  kuppati  ghaṭṭiyati
pīḷiyati    byādhito    domanassito    hoti    evameva    vatthukāmānaṃ
vipariṇāmaññathābhāvā      uppajjanti     sokaparidevadukkhadomanassupāyāsā
so  kāmasallena  1-  viddho  ruppati  kuppati  ghaṭṭiyati  pīḷiyati  byādhito
domanassito hotīti sallaviddhova ruppati. Tenāha bhagavā
         tassa ce kāmayamānassa     chandajātassa jantuno
         te kāmā parihāyanti        sallaviddhova ruppatīti.
     [11] Yo kāme parivajjeti       sappasseva padā siro
         somaṃ visattikaṃ loke           sato samativattati.
     [12]  Yo kāme parivajjetīti yoti yo yādiso yathāyutto yathāvihito
yathāpakāro   yaṇṭhānappatto  yaṃdhammasamannāgato  khattiyo  vā  brāhmaṇo
vā  vesso  vā  suddo vā gahaṭṭho vā pabbajito vā devo vā manusso
vā  .  kāme  parivajjetīti  kāmāti  uddānato  dve kāmā vatthukāmā
ca  kilesakāmā  ca  .pe.  ime  vuccanti vatthukāmā .pe. Ime vuccanti
kilesakāmā  .  kāme  parivajjetīti  dvīhi  kāraṇehi  kāme  parivajjeti
vikkhambhanato vā samucchedato vā.
     {12.1}  Kathaṃ  vikkhambhanato  kāme  parivajjeti . Aṭṭhikaṅkalūpamā
kāmā   appassādaṭṭhenāti   passanto   vikkhambhanato  kāme  parivajjeti
@Footnote: 1 Ma. Yu. kāmasallena ca sokasallena ca.
Maṃsapesūpamā    kāmā    bahusādhāraṇaṭṭhenāti    passanto   vikkhambhanato
kāme    parivajjeti   tiṇukkūpamā   kāmā   anudahanaṭṭhenāti   passanto
vikkhambhanato  kāme  parivajjeti aṅgārakāsūpamā kāmā mahāpariḷāhaṭṭhenāti
passanto    vikkhambhanato    kāme    parivajjeti    supinakūpamā   kāmā
ittarapaccupaṭṭhānaṭṭhenāti   passanto   vikkhambhanato   kāme   parivajjeti
yācitakūpamā   kāmā   tāvakālikaṭṭhenāti  passanto  vikkhambhanato  kāme
parivajjeti   rukkhaphalūpamā   kāmā   sambhañjanaparibhañjanaṭṭhenāti   passanto
vikkhambhanato  kāme  parivajjeti  asisūnūpamā  kāmā  adhikantanaṭṭhenāti 1-
passanto    vikkhambhanato    kāme    parivajjeti   sattisūlūpamā   kāmā
vinivijjhanaṭṭhenāti     passanto     vikkhambhanato    kāme    parivajjeti
sappasirūpamā     kāmā    sappaṭibhayaṭṭhenāti    passanto    vikkhambhanato
kāme   parivajjeti   aggikkhandhūpamā   kāmā   mahaggitāpanaṭṭhenāti  2-
passanto vikkhambhanato kāme parivajjeti.
     {12.2}  Buddhānussatiṃ  bhāventopi  vikkhambhanato kāme parivajjeti
dhammānussatiṃ    bhāventopi    saṅghānussatiṃ    bhāventopi    sīlānussatiṃ
bhāventopi    cāgānussatiṃ    bhāventopi   devatānussatiṃ   bhāventopi
ānāpānassatiṃ    bhāventopi   maraṇānussatiṃ   bhāventopi   kāyagatāsatiṃ
bhāventopi        upasamānussatiṃ       bhāventopi       vikkhambhanato
kāme    parivajjeti    .    paṭhamaṃ   jhānaṃ   bhāventopi   vikkhambhanato
@Footnote: 1 Po. Ma. Yu. adhikuṭṭanaṭṭhenāti .  2 Ma. Yu. mahābhitāpanaṭṭhenāti.
Kāme   parivajjeti   dutiyaṃ  jhānaṃ  bhāventopi  tatiyaṃ  jhānaṃ  bhāventopi
catutthaṃ    jhānaṃ   bhāventopi   ākāsānañcāyatanasamāpattiṃ   bhāventopi
viññāṇañcāyatanasamāpattiṃ       bhāventopi      ākiñcaññāyatanasamāpattiṃ
bhāventopi         nevasaññānāsaññāyatanasamāpattiṃ        bhāventopi
vikkhambhanato kāme parivajjeti. Evaṃ vikkhambhanato kāme parivajjeti.
     {12.3}  Kathaṃ  samucchedato  kāme  parivajjeti . Sotāpattimaggaṃ
bhāventopi  apāyagamanīye  kāme  samucchedato  parivajjeti sakadāgāmimaggaṃ
bhāventopi   oḷārike   kāme  samucchedato  parivajjeti  anāgāmimaggaṃ
bhāventopi   aṇusahagate   kāme   samucchedato  parivajjeti  arahattamaggaṃ
bhāventopi  sabbena  sabbaṃ  sabbathā  sabbaṃ  asesaṃ  nissesaṃ  samucchedato
kāme parivajjeti. Evaṃ samucchedato kāme parivajjetīti yo kāme parivajjeti.
     [13]  Sappasseva  padā  siroti  sappo  vuccati  ahi . Kenatthena
sappo  .  saṃsappanto  gacchatīti  sappo  .  bhujanto  gacchatīti  bhujago .
Urena   gacchatīti   urago   .   pannasiro  gacchatīti  pannago  .  sirena
supatīti   sirisapo   .   vile  sayatīti  vilāsayo  1-  .  guhāyaṃ  setīti
guhāsayo   .   dāḍhā   tassa   āvudhoti   dāḍhāvudho   .  visaṃ  tassa
ghoranti   ghoraviso   .   jivhā   tassa   duvidhāti   dujivhā  .  dvīhi
@Footnote: 1 vilasayotipi pāṭho.
Jivhāhi   rasaṃ   sāyatīti   dirasaññū   1-   .  yathā  puriso  jīvitukāmo
amaritukāmo    sukhakāmo    dukkhapaṭikūlo   pādena   sappasiraṃ   vajjeyya
vivajjeyya   parivajjeyya  abhinivajjeyya  evameva  sukhakāmo  dukkhapaṭikūlo
kāme     vajjeyya     vivajjeyya     parivajjeyya    abhinivajjeyyāti
sappasseva padā siro.
     [14]  Somaṃ  visattikaṃ  loke  sato  samativattatīti  soti  yo kāme
parivajjeti  .  visattikā  vuccati  taṇhā  yo  rāgo  sārāgo  anunayo
anurodho  nandi  nandirāgo  cittassa  sārāgo  icchā  mucchā ajjhosānaṃ
gedho  paligedho  saṅgo  2-  paṅko  ejā māyā janikā sañjananī sibbinī
jālinī   saritā   visattikā   suttaṃ   visaṭā  āyūhanī  3-  dutiyā  paṇidhi
bhavanetti  vanaṃ  vanatho  santhavo sneho apekkhā paṭibandhā āsā āsiṃsanā
āsiṃsitattaṃ    rūpāsā    saddāsā   gandhāsā   rasāsā   phoṭṭhabbāsā
lābhāsā   dhanāsā   puttāsā   jīvitāsā   jappā   pajappā  abhijappā
jappā   4-  jappanā  jappitattaṃ  loluppā  loluppāyanā  loluppāyitattaṃ
pucchañcikatā    5-    sādhukamyatā    adhammarāgo   visamalobho   nikanti
nikāmanā    patthanā    pihanā    sampatthanā    kāmataṇhā    bhavataṇhā
vibhavataṇhā      rūpataṇhā     arūpataṇhā     nirodhataṇhā     rūpataṇhā
saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā    dhammataṇhā
@Footnote: 1 Po. Ma. Yu. dvirasaññū. 2 sattotipi pāṭho. 3 Ma. āyūhinī. 4 Ma. Yu.
@ayaṃ pāṭho natthi. 5 Ma. Yu. mucchañcikatā.
Ogho   yogo   gantho   upādānaṃ   āvaraṇaṃ   nīvaraṇaṃ   chadanaṃ   bandhanaṃ
upakkileso  anusayo  pariyuṭṭhānaṃ  latā  vevicchaṃ  dukkhamūlaṃ  dukkhanidānaṃ 1-
dukkhappabhavo   mārapāso   mārabaḷisaṃ   māravisayo   taṇhānadī  taṇhājālaṃ
taṇhāgaddalaṃ 2- taṇhāsamuddo abhijjhā lobho akusalamūlaṃ.
     {14.1}  Visattikāti  kenatthena  visattikā. Visatāti visattikā.
Visālāti   visattikā  .  visaṭāti  visattikā  .  visakkatīti  visattikā .
Visaṃharatīti  visattikā  .  visaṃvādikāti  visattikā  .  visamūlāti visattikā.
Visaphalāti   visattikā  .  visaparibhogāti  visattikā  .  visālā  vā  pana
sā  rūpe  taṇhā  sadde  gandhe  rase  phoṭṭhabbe  kule gaṇe āvāse
lābhe  yase  pasaṃsāya  sukhe  cīvare  piṇḍapāte  senāsane gilānapaccaya-
bhesajjaparikkhāre    kāmadhātuyā   rūpadhātuyā   arūpadhātuyā   kāmabhave
rūpabhave    arūpabhave   saññābhave   asaññābhave   nevasaññānāsaññābhave
ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne
diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti visattikā.
     {14.2}  Loketi  apāyaloke  manussaloke devaloke khandhaloke
dhātuloke āyatanaloke.
     {14.3} Satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ
@Footnote: 1 dukkhanidhānantipi pāṭho .  2 Ma. Yu. taṇhāgaddūlaṃ.
Bhāvento   sato   vedanāsu   citte  dhammesu  dhammānupassanāsatipaṭṭhānaṃ
bhāvento sato.
     {14.4}  Aparehipi  catūhi  kāraṇehi  sato  asatiparivajjanāya sato
satikaraṇīyānaṃ   1-   dhammānaṃ  katattā  sato  satipaṭipakkhānaṃ  2-  dhammānaṃ
hatattā sato satinimittānaṃ dhammānaṃ appamuṭṭhattā 3- sato.
     {14.5}  Aparehipi catūhi kāraṇehi sato satiyā samannāgatattā sato
satiyā  vasitattā  sato  satiyā  pāguññatāya sato satiyā apaccorohaṇatāya
sato.
     {14.6}  Aparehipi  catūhi  kāraṇehi  sato satattā sato santattā
sato   samitattā  sato  santadhammasamannāgatattā  sato  .  buddhānussatiyā
sato   dhammānussatiyā   sato  saṅghānussatiyā  sato  sīlānussatiyā  sato
cāgānussatiyā    sato    devatānussatiyā    sato    ānāpānassatiyā
sato   maraṇānussatiyā   sato   kāyagatāsatiyā   sato   upasamānussatiyā
sato  .  yā  sati  anussati  paṭissati  sati  saraṇatā dhāraṇatā apilāpanatā
assammussanatā    sati   satindriyaṃ   satibalaṃ   sammāsati   satisambojjhaṅgo
ekāyanamaggo  ayaṃ  vuccati  sati  .  imāya satiyā upeto hoti samupeto
upagato samupagato upapanno samupapanno samannāgato so vuccati sato.
     {14.7}  Somaṃ  visattikaṃ  loke  sato samativattatīti yā 4- loke
visattikā  imaṃ  loke  visattikaṃ  sato  tarati  uttarati  patarati  samatikkamati
vītivattatīti somaṃ visattikaṃ loke sato samativattati. Tenāha bhagavā
@Footnote: 1 Po. Yu. satikaraṇīyānañca. 2 Ma. satiparipandhānaṃ. 3 Ma. asammuṭṭhattā.
@4 Ma. loke vā sā visattikā loke vā taṃ visattikaṃ ....
         Yo kāme parivajjeti             sappasseva padā siro
         somaṃ visattikaṃ loke              sato samativattatīti.
     [15] Khettaṃ vatthuṃ hiraññaṃ vā     gavāssaṃ dāsaporisaṃ
         thiyo bandhū puthū kāme            yo naro anugijjhati.
     [16]  Khettaṃ  vatthuṃ  hiraññaṃ  vāti  khettanti sālikkhettaṃ vīhikkhettaṃ
muggakkhettaṃ   māsakkhettaṃ   yavakkhettaṃ   godhūmakkhettaṃ   tilakkhettaṃ  .
Vatthunti    gharavatthu    koṭṭhavatthu   purevatthu   pacchāvatthu   ārāmavatthu
vihāravatthu   .   hiraññanti   hiraññaṃ   vuccati   kahāpaṇoti  khettaṃ  vatthuṃ
hiraññaṃ vā.
     [17]  Gavāssaṃ  dāsaporisanti  gavanti gāvo 1- vuccanti. Assāti
pasukādayo  vuccanti  .  dāsāti  cattāro  dāsā  antojātako  dāso
dhanakkītako dāso sāmaṃ vā dāsaviyaṃ 2- upeti akāmako 3- vā dāsaviyaṃ 4-
upeti.
                 Āmāya dāsāpi bhavanti heke
                 dhanena kītāpi bhavanti dāsā
                 sāmañca eke upayanti dāsaṃ 5-
                 bhayāpanuṇṇāpi bhavanti dāsā 6-.
Porisanti tayo purisā bhajakā kammakarā upajīvinoti gavāssaṃ dāsaporisaṃ.
     [18]  Thiyo  bandhū  puthū  kāmeti  thiyoti  itthīpariggaho  vuccati .
@Footnote: 1 Ma. gavā. 2 Ma. dāsabyaṃ. 3 Po. karamako. 4 Ma. Yu. dāsavisayaṃ.
@5 Ma. dāsayaṃ. 6 Ma. dāsāti.
Bandhūti    cattāro    bandhū    ñātibandhavāpi    bandhu    gottabandhavāpi
bandhu   mantabandhavāpi   bandhu   sippabandhavāpi   bandhu   .   puthū  kāmeti
bahū   kāme  .  ete  puthū  kāmā  manāpikā  rūpā  .pe.  manāpikā
phoṭṭhabbāti thiyo bandhū puthū kāme.
     [19]   Yo   naro   anugijjhatīti  yoti  yo  yādiso  yathāyutto
yathāvihito      yathāpakāro      yaṇṭhānappatto      yaṃdhammasamannāgato
khattiyo   vā  brāhmaṇo  vā  vesso  vā  suddo  vā  gahaṭṭho  vā
pabbajito  vā  devo  vā  manusso  vā  .  naroti satto naro mānavo
poso   puggalo   jīvo   jātu   jantu   indagū  manujo  .  anugijjhatīti
kilesakāmena      vatthukāmesu      gijjhati     anugijjhati     paligijjhati
palibajjhatīti yo naro anugijjhati. Tenāha bhagavā
         khettaṃ vatthuṃ hiraññaṃ vā       gavāssaṃ dāsaporisaṃ
         thiyo bandhū puthū kāme          yo naro anugijjhatīti.
     [20] Abalā naṃ balīyanti         maddante naṃ parissayā
         tato naṃ dukkhamanveti           nāvaṃ bhinnamivodakaṃ.
     [21]   Abalā   naṃ  balīyantīti  abalāti  abalā  kilesā  dubbalā
appabalā  appathāmakā  hīnā  nihīnā  parihīnā  omakā  lāmakā  jatukkā
parittā   .   te   kilesā   taṃ   puggalaṃ  sahanti  parisahanti  abhibhavanti
ajjhottharanti     pariyādiyanti     maddantīti    evampi    abalā    naṃ
balīyanti    .   athavā   abalaṃ   puggalaṃ   dubbalaṃ   appabalaṃ   appathāmakaṃ
Hīnaṃ  nihīnaṃ  parihīnaṃ  omakaṃ  lāmakaṃ  jatukkaṃ  parittaṃ  yassa  natthi  saddhābalaṃ
viriyabalaṃ     satibalaṃ     samādhibalaṃ    paññābalaṃ    hirībalaṃ    ottappabalaṃ
te   kilesā   taṃ   puggalaṃ   sahanti  parisahanti  abhibhavanti  ajjhottharanti
pariyādiyanti maddantīti evampi abalā naṃ balīyanti.
     [22]  Maddante  naṃ  parissayāti  parissayāti  1-  dve  parissayā
pākaṭaparissayā ca paṭicchannaparissayā ca.
     {22.1}  Katame  pākaṭaparissayā . Sīhā byagghā dīpi acchataracchā
kokā  gomahisā  hatthī  ahi  vicchikā  satapadī  corā  vā  assu māṇavā
katakammā   vā   akatakammā   vā   cakkhurogo   sotarogo  ghānarogo
jivhārogo   kāyarogo   sīsarogo   kaṇṇarogo   mukharogo  dantarogo
kāso  sāso  pināso  ḍaho  2-  jaro  kucchirogo  mucchā  pakkhandikā
sulā   visūcikā   kuṭṭhaṃ   gaṇḍo  kilāso  soso  apamāro  daddu  kaṇḍu
kacchu  rakhasā  vitacchikā  lohitaṃ  pittaṃ  madhumeho  aṃsā  piḷakā  bhagandalā
pittasamuṭṭhānā   ābādhā   semhasamuṭṭhānā   ābādhā   vātasamuṭṭhānā
ābādhā  sannipātikā  ābādhā  utupariṇāmajā  ābādhā  visamaparihārajā
ābādhā   opakkamikā   ābādhā   kammavipākajā  ābādhā  sītaṃ  uṇhaṃ
jighacchā   pipāsā   uccāro   passāvo   ḍaṃsamakasavātātapasiriṃsapasamphassā
iti vā ime vuccanti pākaṭaparissayā.
     {22.2} Katame paṭicchannaparissayā. Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ
@Footnote: 1 Po. Ma. Yu. ime pāṭhā natthi. 2 Ma. sabbatka ḍāhoti dissati.
Kāmacchandanīvaraṇaṃ    byāpādanīvaraṇaṃ    thīnamiddhanīvaraṇaṃ   uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ  rāgo  doso  moho  kodho  upanāho  makkho  paḷāso
issā  macchariyaṃ  māyā  sāṭheyyaṃ  thambho  sārambho māno atimāno mado
pamādo  sabbe  kilesā  sabbe  duccaritā  sabbe darathā sabbe pariḷāhā
sabbe santāpā sabbākusalābhisaṅkhārā ime vuccanti paṭicchannaparissayā.
     {22.3}  Parissayāti kenatthena parissayā. Parisahantīti parissayā.
Parihānāya saṃvattantīti parissayā. Tatrāsayāti parissayā.
     {22.4}  Kathaṃ parisahantīti parissayā. Te parissayā taṃ puggalaṃ sahanti
parisahanti   abhibhavanti   ajjhottharanti   pariyādiyanti   maddanti   .  evaṃ
parisahantīti parissayā.
     {22.5}  Kathaṃ  parihānāya  saṃvattantīti  parissayā . Te parissayā
kusalānaṃ   dhammānaṃ   parihānāya   antarāyāya   saṃvattanti   .   katamesaṃ
kusalānaṃ   dhammānaṃ  .  sammāpaṭipadāya  anulomapaṭipadāya  apaccanīkapaṭipadāya
anvatthapaṭipadāya      dhammānudhammapaṭipadāya     sīlesu     paripūrikāritāya
indriyesu    guttadvāratāya   bhojane   mattaññutāya   jāgariyānuyogassa
satisampajaññassa       catunnaṃ       satipaṭṭhānānaṃ       bhāvanānuyogassa
catunnaṃ     sammappadhānānaṃ    bhāvanānuyogassa    catunnaṃ    iddhippādānaṃ
bhāvanānuyogassa       pañcannaṃ       indriyānaṃ       bhāvanānuyogassa
pañcannaṃ      balānaṃ      bhāvanānuyogassa     sattannaṃ     bojjhaṅgānaṃ
Bhāvanānuyogassa    ariyassa    aṭṭhaṅgikassa    maggassa   bhāvanānuyogassa
imesaṃ   kusalānaṃ   dhammānaṃ  parihānāya  antarāyāya  saṃvattanti  .  evaṃ
parihānāya saṃvattantīti parissayā.
     {22.6}  Kathaṃ  tatrāsayāti  parissayā. Tatthete pāpakā akusalā
dhammā  uppajjanti  attabhāvasannissayā  .  yathā  bile  bilāsayā  pāṇā
sayanti  dake  dakāsayā  pāṇā  sayanti vane vanāsayā pāṇā sayanti rukkhe
rukkhāsayā  pāṇā  sayanti  evameva  tatthete  pāpakā  akusalā  dhammā
uppajjanti attabhāvasannissayāti evampi tatrāsayāti parissayā.
     {22.7} Vuttaṃ hetaṃ bhagavatā sāntevāsiko bhikkhave bhikkhu sācariyako
dukkhaṃ  na  phāsu  viharati  kathañca  bhikkhave  bhikkhu  sāntevāsiko sācariyako
dukkhaṃ na phāsu viharati idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā uppajjanti [1]-
pāpakā   akusalā   dhammā   sarasaṅkappā   saññojanīyā   tyassa  anto
vasanti  anvāssavanti  pāpakā  akusalā  dhammāti  tasmā  sāntevāsikoti
vuccati   te   naṃ   samudācaranti  2-  pāpakā  akusalā  dhammāti  tasmā
sācariyakoti  vuccati  puna  caparaṃ  bhikkhave  bhikkhuno  sotena  saddaṃ  sutvā
ghānena   gandhaṃ   ghāyitvā   jivhāya  rasaṃ  sāyitvā  kāyena  phoṭṭhabbaṃ
phusitvā   manasā   dhammaṃ   viññāya  uppajjanti  [3]-  pāpakā  akusalā
dhammā   sarasaṅkappā   saññojanīyā  tyassa  anto  vasanti  anvāssavanti
@Footnote: 1-3 Ma. ye .  2 Ma. samudācaranti naṃ.
Pāpakā   akusalā   dhammāti   tasmā   sāntevāsikoti  vuccati  te  naṃ
samudācaranti   pāpakā   akusalā   dhammāti   tasmā  sācariyakoti  vuccati
evaṃ  kho  bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatīti.
Evampi tatrāsayāti parissayā.
     {22.8}   Vuttaṃ   hetaṃ  bhagavatā  tayome  bhikkhave  antarāmalā
antarāamittā     antarāsapattā     antarāvadhakā    antarāpaccatthikā
katame  tayo  lobho bhikkhave antarāmalo 1- antarāamitto antarāsapatto
antarāvadhako   antarāpaccatthiko   doso   bhikkhave   antarāmalo   2-
antarāamitto     antarāsapatto     antarāvadhako    antarāpaccatthiko
moho    bhikkhave   antarāmalo   3-   antarāamitto   antarāsapatto
antarāvadhako   antarāpaccatthiko  ime  kho  bhikkhave  tayo  antarāmalā
antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikāti.
         Anatthajanano lobho         lobho cittappakopano
         bhayamantarato jātaṃ           taṃ jano nāvabujjhati
         luddho atthaṃ na jānāti     luddho dhammaṃ na passati
         andhatamaṃ tadā hoti          yaṃ lobho sahate naraṃ
         anatthajanano doso          doso cittappakopano
         bhayamantarato jātaṃ            taṃ jano nāvabujjhati
         kuddho atthaṃ na jānāti     kuddho dhammaṃ na passati
@Footnote:1-2-3 Ma. Yu. antarāmalaṃ. sabbattha īdisameva.
         Andhatamaṃ tadā hoti          yaṃ kodho 1- sahate naraṃ
         anatthajanano moho          moho cittappakopano
         bhayamantarato jātaṃ            taṃ jano nāvabujjhati
         mūḷho atthaṃ na jānāti     mūḷho dhammaṃ na passati
         andhatamaṃ tadā hoti          yaṃ moho sahate naranti.
Evampi tatrāsayāti parissayā.
     {22.9}  Vuttaṃ  hetaṃ  bhagavatā  tayo kho mahārāja purisassa dhammā
ajjhattaṃ   uppajjamānā   uppajjanti   ahitāya   dukkhāya  aphāsuvihārāya
katame  tayo  lobho  kho  mahārāja  purisassa dhammo ajjhattaṃ uppajjamāno
uppajjati  ahitāya  dukkhāya  aphāsuvihārāya  doso  kho mahārāja purisassa
dhammo  ajjhattaṃ  uppajjamāno  uppajjati  ahitāya  dukkhāya aphāsuvihārāya
moho  kho  mahārāja  purisassa  dhammo  ajjhattaṃ  uppajjamāno  uppajjati
ahitāya  dukkhāya  aphāsuvihārāya  ime  kho mahārāja tayo purisassa dhammā
ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti.
         Lobho doso ca moho ca     purisaṃ pāpacetasaṃ
         hiṃsanti attasambhūtā        tacasāraṃva samphalanti.
Evampi tatrāsayāti parissayā.
@Footnote: 1 Ma. doso.
     {22.10} Vuttaṃ hetaṃ bhagavatā
                     rāgo ca doso ca itonidānā
                     aratī rati lomahaṃso ito jāto
                     ito samuṭṭhāya manovitakkā
                     kumārakā dhaṅkamivossajjantīti.
Evampi tatrāsayāti parissayā.
     {22.11}  Maddante  naṃ  parissayāti te parissayā taṃ puggalaṃ sahanti
parisahanti   abhibhavanti   ajjhottharanti   pariyādiyanti   maddantīti  maddante
naṃ parissayā.
     [23]  Tato  naṃ dukkhamanvetīti [1]- tato tato parissayato taṃ puggalaṃ
dukkhaṃ   anveti  anugacchati  anvāyikaṃ  hoti  jātidukkhaṃ  anveti  anugacchati
anvāyikaṃ  hoti  jarādukkhaṃ  anveti  anugacchati  anvāyikaṃ  hoti byādhidukkhaṃ
anveti   anugacchati   anvāyikaṃ   hoti   maraṇadukkhaṃ   anveti   anugacchati
anvāyikaṃ      hoti     sokaparidevadukkhadomanassupāyāsadukkhaṃ     anveti
anugacchati     anvāyikaṃ      hoti    nerayikadukkhaṃ    tiracchānayonikadukkhaṃ
pittivisayikadukkhaṃ    anveti    anugacchati   anvāyikaṃ   hoti   mānusakadukkhaṃ
gabbhokkantimūlakadukkhaṃ       gabbhe      ṭhitimūlakadukkhaṃ       gabbhavuṭṭhāna-
mūlakadukkhaṃ      jātassūpanibandhikadukkhaṃ     2-     jātassaparādheyyakadukkhaṃ
attūpakkamadukkhaṃ     parūpakkamadukkhaṃ     anveti     anugacchati    anvāyikaṃ
hoti   dukkhadukkhaṃ   anveti   anugacchati   anvāyikaṃ   hoti   saṅkhāradukkhaṃ
@Footnote: 1 Ma. Yu. tatoti .  2 Ma. jātassūpanibandhakaṃ dukkhaṃ.
Vipariṇāmadukkhaṃ  cakkhurogo  sotarogo  ghānarogo  jivhārogo  kāyarogo
sīsarogo  kaṇṇarogo  mukharogo  dantarogo  kāso  sāso  pināso ḍaho
jaro   kucchirogo  mucchā  pakkhandikā  sulā  1-  visūcikā  kuṭṭhaṃ  gaṇḍo
kilāso   soso  apamāro  daddu  kaṇḍu  kacchu  rakhasā  vitacchikā  lohitaṃ
pittaṃ   madhumeho   aṃsā   piḷakā   bhagandalā   pittasamuṭṭhānā  ābādhā
semhasamuṭṭhānā    ābādhā    vātasamuṭṭhānā   ābādhā   sannipātikā
ābādhā  utupariṇāmajā  ābādhā  visamaparihārajā  ābādhā  opakkamikā
ābādhā  kammavipākajā  ābādhā  sītaṃ  uṇhaṃ  jighacchā  pipāsā uccāro
passāvo         ḍaṃsamakasavātātapasiriṃsapasamphassadukkhaṃ        mātumaraṇadukkhaṃ
pitumaraṇadukkhaṃ       bhātumaraṇadukkhaṃ       bhaginīmaraṇadukkhaṃ      puttamaraṇadukkhaṃ
dhītumaraṇadukkhaṃ      ñātibyasanadukkhaṃ      bhogabyasanadukkhaṃ     rogabyasanadukkhaṃ
sīlabyasanadukkhaṃ   diṭṭhibyasanadukkhaṃ   anveti   anugacchati   anvāyikaṃ   hotīti
tato naṃ dukkhamanveti.
     [24]  Nāvaṃ  bhinnamivodakanti yathā bhinnaṃ nāvaṃ udakaṃ 2- anvāyikaṃ 3-
tato  tato  udakaṃ  anveti  anugacchati anvāyikaṃ hoti puratopi udakaṃ anveti
anugacchati  anvāyikaṃ  hoti  pacchatopi  heṭṭhatopi  passatopi  udakaṃ anveti
anugacchati  anvāyikaṃ  hoti  evameva  tato tato parissayato taṃ puggalaṃ dukkhaṃ
anveti  anugacchati  anvāyikaṃ  hoti  jātidukkhaṃ  anveti anugacchati anvāyikaṃ
hoti   .pe.   diṭṭhibyasanadukkhaṃ   anveti   anugacchati   anvāyikaṃ  hotīti
@Footnote: 1 Ma. Yu. sūlā.. 2 Ma. dakamesī tato tato .... 3 Yu. anvāyikanti pāṭhapadaṃ
@natthi.
Nāvaṃ bhinnamivodakaṃ. Tenāha bhagavā
         abalā naṃ balīyanti                maddante naṃ parissayā
         tato naṃ dukkhamanveti              nāvaṃ bhinnamivodakanti.
     [25] Tasmā jantu sadā sato      kāmāni parivajjaye
         te pahāya tare oghaṃ              nāvaṃ sitvāva pāragū.
     [26]  Tasmā  jantu  sadā  satoti  tasmāti tasmā taṃkāraṇā taṃhetu
tappaccayā   taṃnidānā   1-   etaṃ   ādīnavaṃ   sampassamāno  kāmesūti
tasmā   .  jantūti  satto  naro  mānavo  poso  puggalo  jīvo  jātu
jantu   indagū   manujo   .  sadāti  sadā  sabbadā  sabbakālaṃ  niccakālaṃ
dhuvakālaṃ   satataṃ   samitaṃ   abbokiṇṇaṃ   pokhānupokhaṃ   2-   udakummikajātaṃ
avīci  santati  sahitaṃ  phusitaṃ  3-  purebhattaṃ  pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ
pacchimayāmaṃ   kāḷe  juṇhe  vasse  hemante  gimhe  purime  vayokhandhe
majjhime   vayokhandhe   pacchime   vayokhandhe  .  satoti  catūhi  kāraṇehi
sato   kāye   kāyānupassanāsatipaṭṭhānaṃ   bhāvento   sato   vedanāsu
citte    dhammesu    dhammānupassanāsatipaṭṭhānaṃ    bhāvento   sato  .
Aparehipi  4-  catūhi  kāraṇehi  sato  .pe.  so  vuccati  satoti tasmā
jantu sadā sato.
     [27]   Kāmāni  parivajjayeti  kāmānīti  uddānato  dve  kāmā
vatthukāmā  ca  kilesakāmā  ca  .pe.  ime  vuccanti  vatthukāmā .pe.
@Footnote: 1 taṃnidānantipi pāṭho. 2 Ma. Yu. poṅkhānupoṅkhaṃ. 3 Ma. phassitaṃ. Po. Yu.
@phussitaṃ. ito paraṃ evaṃ ñātabbaṃ. 4 ma pisaddo natthi.
Ime   vuccanti   kilesakāmā  .  kāmāni  parivajjayeti  dvīhi  kāraṇehi
kāme  parivajjeyya  vikkhambhanato  vā  samucchedato vā. Kathaṃ vikkhambhanato
kāme   parivajjeyya   .   aṭṭhikaṅkalūpamā   kāmā   appassādaṭṭhenāti
passanto    vikkhambhanato    kāme   parivajjeyya   maṃsapesūpamā   kāmā
bahusādhāraṇaṭṭhenāti    passanto    vikkhambhanato    kāme   parivajjeyya
tiṇukkūpamā   kāmā   anudahanaṭṭhenāti   passanto   vikkhambhanato   kāme
parivajjeyya   .pe.   nevasaññānāsaññāyatanasamāpattiṃ   bhāventopi  1-
vikkhambhanato  kāme  parivajjeyya  .  evaṃ vikkhambhanato kāme parivajjeyya
.pe. Evaṃ samucchedato kāme parivajjeyyāti kāmāni parivajjaye.
     [28] Te pahāya tare oghanti teti vatthukāme parijānitvā kilesakāme
pahāya     pajahitvā     vinoditvā    byantīkaritvā    anabhāvaṅgamitvā
kāmacchandanīvaraṇaṃ     pahāya     pajahitvā    vinoditvā    byantīkaritvā
anabhāvaṅgamitvā     byāpādanīvaraṇaṃ     thīnamiddhanīvaraṇaṃ    uddhaccakukkucca-
nīvaraṇaṃ   vicikicchānīvaraṇaṃ   pahāya   pajahitvā   vinoditvā  byantīkaritvā
anabhāvaṅgamitvā  kāmoghaṃ  bhavoghaṃ  diṭṭhoghaṃ  avijjoghaṃ  tareyya  uttareyya
patareyya samatikkameyya vītivatteyyāti te pahāya tare oghaṃ.
     [29]   Nāvaṃ  sitvāva  pāragūti  yathā  garukaṃ  nāvaṃ  bhārikaṃ  udakaṃ
siñcitvā   2-   osiñcitvā   chaḍḍetvā  lahukāya  nāvāya  khippaṃ  lahuṃ
@Footnote: 1 Ma. pisaddo natthi .  2 Ma. Yu. sitvā.
Appakasireneva   pāraṃ   gaccheyya   evameva   vatthukāme   parijānitvā
kilesakāme  pahāya  pajahitvā  vinoditvā  byantīkaritvā  anabhāvaṅgamitvā
kāmacchandanīvaraṇaṃ       byāpādanīvaraṇaṃ      thīnamiddhanīvaraṇaṃ      uddhacca-
kukkuccanīvaraṇaṃ     vicikicchānīvaraṇaṃ     pahāya    pajahitvā    vinoditvā
byantīkaritvā    anabhāvaṅgamitvā    khippaṃ   lahuṃ   appakasireneva   pāraṃ
gaccheyya   .  pāraṃ  vuccati  amataṃ  nibbānaṃ  yo  so  sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo    taṇhakkhayo    virāgo   nirodho   nibbānaṃ   pāraṃ
gaccheyya   pāraṃ   adhigaccheyya   pāraṃ   phuseyya  pāraṃ  sacchikareyya .
Pāragūti  yopi  pāraṃ  gantukāmo  sopi  pāragū  yopi  pāraṃ  gacchati sopi
pāragū yopi pāraṃ gato sopi pāragū.
     {29.1}   Vuttaṃ  hetaṃ  bhagavatā  tiṇṇo  pāragato  thale  tiṭṭhati
brāhmaṇoti  .  brāhmaṇoti  kho  bhikkhave  arahato  etaṃ  adhivacanaṃ  so
abhiññāpāragū       pariññāpāragū       pahānapāragū      bhāvanāpāragū
sacchikiriyāpāragū      samāpattipāragū      abhiññāpāragū     sabbadhammānaṃ
pariññāpāragū   sabbadukkhānaṃ   pahānapāragū   sabbakilesānaṃ   bhāvanāpāragū
catunnaṃ    ariyamaggānaṃ    sacchikiriyāpāragū    nirodhassa    samāpattipāragū
sabbasamāpattīnaṃ    so    vasippatto    pāramippatto   ariyasmiṃ   sīlasmiṃ
vasippatto      pāramippatto     ariyasmiṃ     samādhismiṃ     vasippatto
pāramippatto   ariyāya   paññāya   vasippatto   pāramippatto   ariyāya
vimuttiyā    so    pāragato    pārappatto    antagato   antappatto
Koṭigato    koṭippatto    pariyantagato    pariyantappatto   vosānagato
vosānappatto     tāṇagato    tāṇappatto    leṇagato    leṇappatto
saraṇagato     saraṇappatto     abhayagato     abhayappatto     accutagato
accutappatto    amatagato    amatappatto   nibbānagato   nibbānappatto
so     vuṭṭhavāso     ciṇṇacaraṇo    gataddho    gatadiso    gatakoṭiko
pālitabrahmacariyo     uttamadiṭṭhippatto     bhāvitamaggo     pahīnakileso
paṭividdhākuppo    sacchikatanirodho    dukkhaṃ    tassa   pariññātaṃ   samudayo
pahīno   maggo   bhāvito   nirodho   sacchikato   abhiññeyyaṃ   abhiññātaṃ
pariññeyyaṃ     pariññātaṃ     pahātabbaṃ    pahīnaṃ    bhāvetabbaṃ    bhāvitaṃ
sacchikātabbaṃ sacchikataṃ
     {29.2}    so   ukkhittapaligho   saṅkiṇṇaparikkho   abbūḷhesiko
niraggaḷo   ariyo   pannaddhajo   pannabhāro  visaññutto  pañcaṅgavippahīno
chaḷaṅgasamannāgato    ekārakkho    caturāpasseno    panuṇṇapaccekasacco
samavayasaṭṭhesano    anāvilasaṅkappo   passaddhakāyasaṅkhāro   suvimuttacitto
suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramappattippatto
     {29.3}  so neva ācināti 1- na apacināti apacinitvā ṭhito neva
pajahati  na upādiyati pajahitvā ṭhito neva visineti 2- na ussineti visinetvā
ṭhito  neva  vidhupeti  na  sandhupeti vidhupetvā ṭhito asekkhena sīlakkhandhena
samannāgatattā  ṭhito  asekkhena  samādhikkhandhena asekkhena paññākkhandhena
asekkhena     vimuttikkhandhena     asekkhena    vimuttiñāṇadassanakkhandhena
@Footnote: 1 Po. neva āciṇṇāti na apacinati apavīditvā. Ma. nevācinati. 2 Ma. neva
@saṃsibbati.
Samannāgatattā  ṭhito  saccaṃ  paṭipādayitvā  ṭhito  evaṃ  1- samatikkamitvā
ṭhito  kilesaggiṃ  pariyādayitvā  ṭhito  aparigamanatāya ṭhito kuṭaṃ 2- samādāya
ṭhito   muttipaṭisevanatāya   ṭhito   mettāya  pārisuddhiyā  ṭhito  karuṇāya
muditāya    upekkhāya   pārisuddhiyā   ṭhito   accantapārisuddhiyā   ṭhito
akammaññatāya   3-   pārisuddhiyā   ṭhito  vimuttattā  ṭhito  santusitattā
ṭhito   khandhapariyante   ṭhito  dhātupariyante  ṭhito  āyatanapariyante  ṭhito
gatipariyante    ṭhito   upapattipariyante   ṭhito   paṭisandhipariyante   ṭhito
bhavapariyante  ṭhito  saṃsārapariyante  ṭhito  vaṭṭapariyante  ṭhito  antimabhave
ṭhito antimasamussaye ṭhito antimadehadharo arahā.
         Tassāyaṃ pacchimako bhavo      carimoyaṃ samussayo
         jātimaraṇasaṃsāro               natthi tassa punabbhavoti.
Nāvaṃ sitvāva pāragū. Tenāha bhagavā
         tasmā jantu sadā sato      kāmāni parivajjaye
         te pahāya tare oghaṃ           nāvaṃ sitvāva pāragūti.
               Paṭhamo kāmasuttaniddeso niṭṭhito.
                    --------------
@Footnote: 1 Ma. Yu. ejaṃ. 2 Ma. Yu. kaṭaṃ. 3 Ma. akamyatāya.
                  Dutiyo guhaṭṭhakasuttaniddeso
            [30] Satto guhāyaṃ bahunābhichanno
                     tiṭṭhaṃ naro mohanasmiṃ pagāḷho
                     dūre vivekā hi tathāvidho so
                     kāmā hi loke na hi suppahāyā.
     [31]  Satto  guhāyaṃ  bahunābhichannoti  sattoti hi kho vuttaṃ. Apica
guhā  tāva  vattabbā  .  guhā  vuccati  kāyo. Kāyoti vā guhāti vā
dehoti  vā  sandehoti  vā  nāvāti vā rathoti vā dhajoti vā vammikoti
vā  niddhanti  vā nagaranti vā kuṭīti vā gaṇḍoti vā kumbhoti 1-[2]-
kāyassetaṃ  adhivacanaṃ  .  satto  guhāyanti  guhāyaṃ satto visatto āsatto
laggo  laggito  palibuddho  .  yathā  bhittikhīle  vā  nāgadante vā bhaṇḍaṃ
sattaṃ   visattaṃ  āsattaṃ  laggaṃ  laggitaṃ  palibuddhaṃ  evameva  guhāyaṃ  satto
visatto āsatto laggo laggito palibuddho.
     {31.1}  Vuttaṃ  hetaṃ  bhagavatā  rūpe  kho  [3]- yo chando yo
rāgo    yā    nandi   yā   taṇhā   ye   upāyupādānā   cetaso
adhiṭṭhānābhinivesānusayā     tatrāsatto     4-     tasmā    sattoti
vuccatīti  .  sattoti  lagganādhivacananti   satto  guhāyaṃ . Bahunābhichannoti
bahukehi   kilesehi   channo   rāgena  channo  dosena  channo  mohena
@Footnote: 1 Yu. kummo. 2 Po. Ma. Yu. nāgoti vā. 3 Ma. Yu. rādha-iti atthi.
@4 Ma. Yu. tatra satto tatra visatto.
Channo   kodhena   channo  upanāhena  channo  makkhena  channo  paḷāsena
channo  issāya  channo  macchariyena  channo  māyāya  channo  sāṭheyyena
channo   thambhena  channo  sārambhena  channo  mānena  channo  atimānena
channo   madena   channo  pamādena  channo  sabbakilesehi  sabbaduccaritehi
sabbadarathehi    sabbapariḷāhehi    sabbasantāpehi   sabbākusalābhisaṅkhārehi
channo   ucchanno   āvuṭo   nivuṭo   ophuṭo  1-  pihito  paṭicchanno
paṭikujjitoti satto guhāyaṃ bahunābhichanno.
     [32]  Tiṭṭhaṃ  naro  mohanasmiṃ pagāḷhoti tiṭṭhaṃ naroti tiṭṭhanto naro
ratto  rāgavasena  tiṭṭhati  duṭṭho  dosavasena  tiṭṭhati  mūḷho  mohavasena
tiṭṭhati   vinibandho   mānavasena   tiṭṭhati   parāmaṭṭho  diṭṭhivasena  tiṭṭhati
vikkhepagato   uddhaccavasena   tiṭṭhati  aniṭṭhaṅgato  vicikicchāvasena  tiṭṭhati
thāmagato anusayavasena tiṭṭhatīti 2- evampi tiṭṭhaṃ naro.
     {32.1}  Vuttaṃ  hetaṃ  bhagavatā  santi bhikkhave cakkhuviññeyyā rūpā
iṭṭhā    kantā   manāpā   piyarūpā   kāmūpasañhitā   rajanīyā   tañce
bhikkhu    abhinandati    abhivadati    ajjhosāya    tiṭṭhati   santi   bhikkhave
sotaviññeyyā    saddā    ghānaviññeyyā    gandhā    jivhāviññeyyā
rasā    kāyaviññeyyā    phoṭṭhabbā   manoviññeyyā   dhammā   iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajanīyā   tañce   bhikkhu
abhinandati abhivadati ajjhosāya tiṭṭhatīti. Evampi tiṭṭhaṃ naro.
@Footnote: 1 Ma. Yu. ovuṭo. 2 Ma. itisaddo natthi.
     {32.2}  Vuttaṃ  hetaṃ  bhagavatā  rūpūpāyaṃ  1- vā bhikkhave viññāṇaṃ
tiṭṭhamānaṃ   tiṭṭhati   rūpārammaṇaṃ   rūpappatiṭṭhaṃ   nandūpasevanaṃ   2-   vuḍḍhiṃ
virūḷhiṃ   vepullaṃ   āpajjati   vedanūpāyaṃ   vā  bhikkhave  saññūpāyaṃ  vā
bhikkhave    saṅkhārūpāyaṃ    vā   bhikkhave   viññāṇaṃ   tiṭṭhamānaṃ   tiṭṭhati
saṅkhārārammaṇaṃ     saṅkhārappatiṭṭhaṃ     nandūpasevanaṃ     vuḍḍhiṃ     virūḷhiṃ
vepullaṃ āpajjatīti. Evampi tiṭṭhaṃ naro.
     {32.3}  Vuttaṃ 3- hetaṃ bhagavatā kavaḷiṅkāre ce bhikkhave āhāre
atthi  rāgo  atthi  nandi  atthi  taṇhā  patiṭṭhitaṃ  tattha  viññāṇaṃ  virūḷhaṃ
yattha    patiṭṭhitaṃ   viññāṇaṃ   virūḷhaṃ   atthi   tattha   nāmarūpassāvakkanti
yattha   atthi   nāmarūpassāvakkanti   atthi  tattha  saṅkhārānaṃ  vuḍḍhi  yattha
atthi   saṅkhārānaṃ   vuḍḍhi   atthi  tattha  āyatiṃ  punabbhavābhinibbatti  yattha
atthi   āyatiṃ   punabbhavābhinibbatti   atthi   tattha   āyatiṃ  jātijarāmaraṇaṃ
yattha  atthi  āyatiṃ  jātijarāmaraṇaṃ  sasokantaṃ  bhikkhave  sarajaṃ saupāyāsanti
vadāmi 4-.
     {32.4}  Phasse ce bhikkhave āhāre manosañcetanāya ce bhikkhave
āhāre  viññāṇe  ce  bhikkhave  āhāre  atthi rāgo atthi nandi atthi
taṇhā   patiṭṭhitaṃ   tattha   viññāṇaṃ   virūḷhaṃ   yattha   patiṭṭhitaṃ   viññāṇaṃ
virūḷhaṃ   atthi  tattha  nāmarūpassāvakkanti  yattha  atthi  nāmarūpassāvakkanti
atthi  tattha  saṅkhārānaṃ  vuḍḍhi  yattha  atthi  saṅkhārānaṃ  vuḍḍhi  atthi tattha
āyatiṃ    punabbhavābhinibbatti    yattha   atthi   āyatiṃ   punabbhavābhinibbatti
@Footnote: 1 Ma. Yu. rūpūpayaṃ .. saṅkhārūpayaṃ. sabbattha īdisameva. 2 Ma. nandūpasecanaṃ.
@3 Ma. Yu. vuttampi hetaṃ. 4 Po. Ma. vadāmīti evampi tiṭṭhaṃ naro. sabbattha
@īdisameva.
Bhinibbatti   atthi   tattha   āyatiṃ   jātijarāmaraṇaṃ   yattha   atthi  āyatiṃ
jātijarāmaraṇaṃ   sasokantaṃ   bhikkhave   sarajaṃ   saupāyāsanti   vadāmīti .
Evampi tiṭṭhaṃ naro.
     {32.5}  Mohanasmiṃ  pagāḷhoti  mohanā  vuccanti  pañca kāmaguṇā
cakkhuviññeyyā   rūpā   iṭṭhā   kantā  manāpā  piyarūpā  kāmūpasañhitā
rajanīyā   sotaviññeyyā  saddā  ghānaviññeyyā  gandhā  jivhāviññeyyā
rasā   kāyaviññeyyā   phoṭṭhabbā   iṭṭhā   kantā   manāpā  piyarūpā
kāmūpasañhitā  rajanīyā  .  kiṃkāraṇā  mohanā  vuccanti  pañca kāmaguṇā.
Yebhuyyena    devamanussā    pañcasu   kāmaguṇesu   muyhanti   sammuyhanti
sampamuyhanti   mūḷhā  sammūḷhā  sampamūḷhā  avijjāya  andhikatā  āvuṭā
nivuṭā   ophuṭā   pihitā   paṭicchannā   paṭikujjitā   taṃkāraṇā  mohanā
vuccanti   pañca  kāmaguṇā  .  mohanasmiṃ  pagāḷhoti  mohanasmiṃ  pagāḷho
ogāḷho ajjhogāḷho nimuggoti tiṭṭhaṃ naro mohanasmiṃ pagāḷho.
     [33] Dūre vivekā hi tathāvidho soti vivekāti tayo vivekā kāyaviveko
cittaviveko upadhiviveko.
     {33.1}  Katamo  kāyaviveko  .  idha bhikkhu vivittaṃ senāsanaṃ bhajati
araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ  susānaṃ  vanapatthaṃ  abbhokāsaṃ
palālapuñjaṃ   kāyena   ca   vivitto  viharati  so  eko  gacchati  eko
tiṭṭhati    eko    nisīdati   eko   seyyaṃ   kappeti   eko   gāmaṃ
Piṇḍāya   pavisati  eko  paṭikkamati  eko  raho  nisīdati  eko  caṅkamaṃ
adhiṭṭhāti  eko  carati  viharati  iriyati  vattati  pāleti  yapeti  yāpeti
ayaṃ kāyaviveko.
     {33.2}  Katamo  cittaviveko . Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi
cittaṃ   vivittaṃ   hoti   dutiyaṃ   jhānaṃ  samāpannassa  vitakkavicārehi  cittaṃ
vivittaṃ  hoti  tatiyaṃ  jhānaṃ  samāpannassa  pītiyā  cittaṃ  vivittaṃ hoti catutthaṃ
jhānaṃ   samāpannassa   sukhadukkhehi  cittaṃ  vivittaṃ  hoti  ākāsānañcāyatanaṃ
samāpannassa     rūpasaññāya     paṭighasaññāya     nānattasaññāya    cittaṃ
vivittaṃ    hoti    viññāṇañcāyatanaṃ    samāpannassa   ākāsānañcāyatana-
saññāya    cittaṃ    vivittaṃ    hoti    ākiñcaññāyatanaṃ    samāpannassa
viññāṇañcāyatanasaññāya    cittaṃ   vivittaṃ   hoti   nevasaññānāsaññāyatanaṃ
samāpannassa      ākiñcaññāyatanasaññāya     cittaṃ     vivittaṃ     hoti
sotāpannassa      sakkāyadiṭṭhiyā     vicikicchāya     sīlabbattaparāmāsā
diṭṭhānusayā   vicikicchānusayā   tadekaṭṭhehi   ca  kilesehi  cittaṃ  vivittaṃ
hoti    sakadāgāmissa   oḷārikā   kāmarāgasaññojanā   paṭighasaññojanā
oḷārikā   kāmarāgānusayā   paṭighānusayā   tadekaṭṭhehi   ca  kilesehi
cittaṃ    vivittaṃ    hoti   anāgāmissa   aṇusahagatā   kāmarāgasaññojanā
paṭighasaññojanā       aṇusahagatā      kāmarāgānusayā      paṭighānusayā
tadekaṭṭhehi  ca  kilesehi  cittaṃ  vivittaṃ hoti arahato rūparāgā arūparāgā
mānā   uddhaccā   avijjāya  mānānusayā  bhavarāgānusayā  avijjānusayā
Tadekaṭṭhehi   ca   kilesehi   bahiddhā   ca  sabbanimittehi  cittaṃ  vivittaṃ
hoti ayaṃ cittaviveko.
     {33.3}  Katamo  upadhiviveko. Upadhi vuccanti kilesā ca khandhā ca
abhisaṅkhārā   ca  .  upadhiviveko  vuccati  amataṃ  nibbānaṃ  yo  so  1-
sabbasaṅkhārasamatho      sabbūpadhipaṭinissaggo      taṇhakkhayo      virāgo
nirodho nibbānaṃ ayaṃ upadhiviveko.
     {33.4}  Kāyaviveko  ca  vūpakaṭṭhakāyānaṃ  2-  nekkhammābhiratānaṃ
cittaviveko   ca   parisuddhacittānaṃ   paramavodānappattānaṃ  upadhiviveko  ca
nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.
     {33.5} Dūre vivekā hīti yo so evaṃ guhāyaṃ satto evaṃ bahukehi
kilesehi   channo   evaṃ  mohanasmiṃ  pagāḷho  so  kāyavivekāpi  dūre
cittavivekāpi  dūre  upadhivivekāpi  dūre  vidūre  suvidūre  na  santike na
sāmantā   anāsanne   anupakaṭṭhe   3-  .  tathāvidhoti  tathāvidho  4-
tādiso   tassaṇṭhito   tappakāro   tappaṭibhāgo   yo   so   mohanasmiṃ
pagāḷhoti dūre vivekā hi tathāvidho so.
     [34]  Kāmā  hi  loke  na  hi  suppahāyāti  kāmāti uddānato
dve kāmā vatthukāmā ca kilesakāmā ca.
     {34.1}  Katame  vatthukāmā  .  manāpikā  rūpā manāpikā saddā
manāpikā  gandhā  manāpikā  rasā  manāpikā phoṭṭhabbā attharaṇā pāpuraṇā
dāsīdāsā   ajeḷakā   kukkuṭasūkarā   hatthigavāssavaḷavā   khettaṃ   vatthu
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. 2 Ma. vivekaṭṭhakāyānaṃ. 3 Po. navakaṭṭhe.
@Ma. vivekaṭṭhe. 4 Po. Ma. ayaṃ pāṭho natthi.
Hiraññaṃ   suvaṇṇaṃ   gāmanigamarājadhāniyo   raṭṭhañca   janapado   ca   koso
ca   koṭṭhāgārañca   yaṅkiñci   rajanīyavatthu  vatthukāmā  .  apica  atītā
kāmā    anāgatā   kāmā   paccuppannā   kāmā   ajjhattā   kāmā
bahiddhā    kāmā    ajjhattabahiddhā   kāmā   hīnā   kāmā   majjhimā
kāmā   paṇītā   kāmā   āpāyikā   kāmā  mānusikā  kāmā  dibbā
kāmā    paccupaṭṭhitā   kāmā   nimmitā   kāmā   paranimmitā   kāmā
pariggahitā   kāmā   apariggahitā   kāmā  mamāyitā  kāmā  amamāyitā
kāmā   sabbepi   kāmāvacarā   dhammā   sabbepi   rūpāvacarā   dhammā
sabbepi     arūpāvacarā     dhammā     taṇhāvatthukā     taṇhārammaṇā
kāmanīyaṭṭhena    rajanīyaṭṭhena    madanīyaṭṭhena    kāmā   ime   vuccanti
vatthukāmā.
     {34.2} Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo
kāmo  saṅkappo  kāmo  rāgo  kāmo  saṅkapparāgo kāmo yo kāmesu
kāmacchando     kāmarāgo     kāmanandi     kāmataṇhā    kāmasneho
kāmapariḷāho     kāmamucchā    kāmajjhosānaṃ    kāmogho    kāmayogo
kāmupādānaṃ kāmacchandanīvaraṇaṃ
         addasaṃ kāma te mūlaṃ          saṅkappā kāma jāyasi
         na taṃ saṅkappayissāmi        evaṃ kāma na hehisi.
Ime   vuccanti   kilesakāmā   .   loketi   apāyaloke  manussaloke
devaloke   khandhaloke  dhātuloke  āyatanaloke  .  kāmā  hi  loke
Na  hi  suppahāyāti  kāmā  hi  loke  duppahāyā  duccajā  duppariccajā
dunnimmadayā   [1]-   dubbinivedhayā   duttarā   duppatarā  dussamatikkamā
dubbītivattāti 2- kāmā hi loke na hi suppahāyā. Tenāha bhagavā
                     satto guhāyaṃ bahunābhichanno
                     tiṭṭhaṃ naro mohanasmiṃ pagāḷho
                     dūre vivekā hi tathāvidho so
                     kāmā hi loke na hi suppahāyāti.
            [35] Icchānidānā bhavasātabaddhā 3-
                     te duppamuñcā na hi aññamokkhā
                     pacchā pure vāpi apekkhamānā
                     imeva kāme purimeva jappaṃ.
     [36]   Icchānidānā   bhavasātabaddhāti   icchāti   vuccati  taṇhā
yo   rāgo   sārāgo   anunayo  anurodho  nandi  nandirāgo  cittassa
sārāgo   icchā   mucchā  ajjhosānaṃ  gedho  paligedho  saṅgo  paṅko
ejā   māyā   janikā   sañjananī   sibbinī   jālinī   saritā  visattikā
suttaṃ    visaṭā    āyūhanī    dutiyā   paṇidhi   bhavanetti   vanaṃ   vanatho
santhavo    sneho    apekkhā    paṭibandhā   4-   āsā   āsiṃsanā
āsiṃsitattaṃ    rūpāsā    saddāsā   gandhāsā   rasāsā   phoṭṭhabbāsā
lābhāsā     dhanāsā     puttāsā     jīvitāsā    jappā    pajappā
@Footnote: 1 Ma. dunniveṭhayā. Yu. dunnivedhayā. 2 Ma. dubbinivattāti. 3 katthaci
@potthake bhavasātabandhāti pāṭho dissati. 4 Po. Ma. paṭibandhu. Yu. paṭibandho.
Abhijappā    jappā    jappanā    jappitattaṃ    loluppā   loluppāyanā
loluppāyitattaṃ     pucchañcikatā     1-     sādhukamyatā    adhammarāgo
visamalobho     nikanti     nikāmanā    patthanā    pihanā    sampatthanā
kāmataṇhā      bhavataṇhā      vibhavataṇhā     rūpataṇhā     arūpataṇhā
nirodhataṇhā      rūpataṇhā     saddataṇhā     gandhataṇhā     rasataṇhā
phoṭṭhabbataṇhā   dhammataṇhā   ogho   yogo  gantho  upādānaṃ  āvaraṇaṃ
nīvaraṇaṃ   chadanaṃ   bandhanaṃ  upakkileso  anusayo  pariyuṭṭhānaṃ  latā  vevicchaṃ
dukkhamūlaṃ   dukkhanidānaṃ   dukkhappabhavo   mārapāso   mārabaḷisaṃ   māravisayo
taṇhānadī     taṇhājālaṃ     taṇhāgaddulaṃ     taṇhāsamuddo     abhijjhā
lobho   akusalamūlaṃ   .  icchānidānāti  icchānidānā  2-  icchāhetukā
icchāpaccayā icchākāraṇā icchāpabhavāti icchānidānā.
     {36.1}  Bhavasātabaddhāti  ekaṃ  bhavasātaṃ  sukhā  vedanā . Dve
bhavasātāni   sukhā   ca   vedanā   iṭṭhañca   vatthu  .  tīṇi  bhavasātāni
yobbaññaṃ   ārogyaṃ   jīvitaṃ   .   cattāri   bhavasātāni   lābho  yaso
pasaṃsā   sukhaṃ   .   pañca  bhavasātāni  manāpikā  rūpā  manāpikā  saddā
manāpikā   gandhā   manāpikā   rasā   manāpikā   phoṭṭhabbā   .   cha
bhavasātāni    cakkhusampadā    sotasampadā    ghānasampadā   jivhāsampadā
kāyasampadā   manosampadā   .  bhavasātabaddhāti  sukhāya  vedanāya  baddhā
iṭṭhasmiṃ    vatthusmiṃ   baddhā   yobbaññe   baddhā   ārogye   baddhā
jīvite   baddhā   lābhe   baddhā   yase  baddhā  pasaṃsāya  baddhā  sukhe
@Footnote: 1 Po. muñcikatā. Ma. pucchañchikatā. Yu. mucchañchikatā. 2 Ma. icchānidānakā.
Baddhā   manāpikesu  rūpesu  baddhā  saddesu  gandhesu  rasesu  manāpikesu
phoṭṭhabbesu      baddhā     cakkhusampadāya     baddhā     sotasampadāya
ghānasampadāya      jivhāsampadāya      kāyasampadāya      manosampadāya
baddhā   vinibaddhā   ābaddhā  laggā  laggitā  palibuddhāti  icchānidānā
bhavasātabaddhā.
     [37]  Te  duppamuñcā  na  hi  aññamokkhāti  te vā bhavasātavatthū
duppamuñcā sattā vā etto dummocayā.
     {37.1}  Kathaṃ te bhavasātavatthū duppamuñcā. Sukhā vedanā dummuñcā
iṭṭhaṃ    vatthu    dummuñcaṃ    yobbaññaṃ   dummuñcaṃ   ārogyaṃ   dummuñcaṃ
jīvitaṃ   dummuñcaṃ   lābho   dummuñco   yaso  dummuñco  pasaṃsā  dummuñcā
sukhaṃ   dummuñcaṃ   manāpikā   rūpā   dummuñcā   manāpikā  saddā  gandhā
rasā    phoṭṭhabbā    dummuñcā   cakkhusampadā   dummuñcā   sotasampadā
ghānasampadā    jivhāsampadā    kāyasampadā    manosampadā    dummuñcā
duppamuñcā    dummocayā    duppamocayā    dunnimmadayā    dubbinivedhayā
duttarā  duppatarā  dussamatikkamā  dubbītivattā  .  evante  bhavasātavatthū
duppamuñcā.
     {37.2}  Kathaṃ  sattā  etto  dummocayā  .  sukhāya  vedanāya
sattā    dummocayā    iṭṭhasmā    vatthusmā   dummocayā   yobbaññā
dummocayā    ārogyā    dummocayā    jīvitā    dummocayā   lābhā
dummocayā     yasā     dummocayā     pasaṃsāya    dummocayā    sukhā
Dummocayā    manāpikehi    rūpehi    dummocayā   manāpikehi   saddehi
gandhehi   rasehi   phoṭṭhabbehi   dummocayā   cakkhusampadāya   dummocayā
sotasampadāya      ghānasampadāya      jivhāsampadāya      kāyasampadāya
manosampadāya     dummocayā    duppamocayā    duruddharā    dussamuddharā
dubbuṭṭhāpanā    1-    dussamuṭṭhāpanā    .   evaṃ   sattā   etto
dummocayāti te duppamuñcā.
     {37.3}   Na  hi  aññamokkhāti  te  attanā  palipapalipannā  na
sakkonti  paraṃ  palipapalipannaṃ  uddharituṃ  .  vuttaṃ  hetaṃ  bhagavatā  so  vata
cunda    attanā    palipapalipanno    paraṃ    palipapalipannaṃ    uddharissatīti
netaṃ  ṭhānaṃ  vijjati  so  vata  cunda  attanā adanto avinīto aparinibbuto
paraṃ   damessati   vinessati   parinibbāpessatīti  netaṃ  ṭhānaṃ  vijjatīti .
Evaṃ  na  hi  aññamokkhā  .  athavā  natthañño  koci  mocetuṃ  2- te
yadi   mucceyyuṃ  sakena  thāmena  sakena  balena  sakena  viriyena  sakena
parakkamena   sakena  purisathāmena  sakena  purisabalena  sakena  purisaviriyena
sakena     purisaparakkamena     attanā     sammāpaṭipadaṃ    anulomapaṭipadaṃ
apaccanīkapaṭipadaṃ     anvatthapaṭipadaṃ     dhammānudhammapaṭipadaṃ     paṭipajjamānā
mucceyyunti. Evampi na hi aññamokkhā.
     {37.4} Vuttaṃ hetaṃ bhagavatā
                   nāhaṃ samissāmi pamocanāya
                   kathaṃkathiṃ dhotaka kañci loke
@Footnote: 1 Ma. dubbuṭṭhāpayā dussamuṭṭhāpayā dunniveṭhayā dubbiniveṭhayā duttarā duppatarā
@dussamatikkamā dubbinivattā. 2 Ma. Yu. mocetā.
                   Dhammañca seṭṭhaṃ abhijānamāno
                   evaṃ tuvaṃ oghamimaṃ taresīti.
Evampi na hi aññamokkhā.
     {37.5} Vuttaṃ hetaṃ bhagavatā
                  attanā pakataṃ pāpaṃ         attanā saṅkilissati
                  attanā akataṃ pāpaṃ         attanāva visujjhati
                  suddhi asuddhi paccattaṃ       nāñño aññaṃ visodhayeti.
Evampi   na   hi  aññamokkhā  .  vuttaṃ  hetaṃ  bhagavatā  evameva  kho
brāhmaṇa    tiṭṭhateva   nibbānaṃ   tiṭṭhati   nibbānagāmimaggo   tiṭṭhāmahaṃ
samādapetā  atha  ca  pana  mama  sāvakā  mayā  evaṃ  ovadiyamānā evaṃ
anusāsiyamānā    appekacce    accantaniṭṭhaṃ    nibbānaṃ    ārādhenti
ekacce   nārādhenti   ettha   kyāhaṃ   brāhmaṇa  karomi  maggakkhāyī
brāhmaṇa   tathāgato   maggaṃ   buddho   ācikkhati  attanā  paṭipajjamānā
mucceyyunti   .  evampi  na  hi  aññamokkhāti  te  duppamuñcā  na  hi
aññamokkhā.
     [38]  Pacchā  pure  vāpi  apekkhamānāti  pacchā  vuccati  anāgataṃ
pure  vuccati  atītaṃ  .  apica  atītaṃ  upādāya  anāgatañca  paccuppannañca
pacchā anāgataṃ upādāya atītañca paccuppannañca pure.
     {38.1} Kathaṃ pure apekkhaṃ karoti. Evaṃrūpo ahosiṃ atītamaddhānanti
tattha   nandiṃ  samanvāgameti  1-  evaṃvedano  ahosiṃ  evaṃsañño  ahosiṃ
@Footnote: 1 Po. Ma. samannāneti. sabbattha īdisameva.
Evaṃsaṅkhāro    ahosiṃ   evaṃviññāṇo   ahosiṃ   atītamaddhānanti   tattha
nandiṃ  samanvāgameti  .  evampi  pure  apekkhaṃ  karoti. Athavā iti me
cakkhu    ahosi    atītamaddhānaṃ   iti   rūpāti   tattha   chandarāgapaṭibaddhaṃ
hoti     viññāṇaṃ     chandarāgapaṭibaddhattā     viññāṇassa    tadabhinandati
tadabhinandanto  evampi  pure  apekkhaṃ  karoti  .  iti  me  sotaṃ ahosi
atītamaddhānaṃ   iti   saddāti   .   iti  me  ghānaṃ  ahosi  atītamaddhānaṃ
iti  gandhāti  .  iti  me  jivhā  ahosi  atītamaddhānaṃ  iti  rasāti .
Iti   me   kāyo  ahosi  atītamaddhānaṃ  iti  phoṭṭhabbāti  .  iti  me
mano    ahosi   atītamaddhānaṃ   iti   dhammāti   tattha   chandarāgapaṭibaddhaṃ
hoti     viññāṇaṃ     chandarāgapaṭibaddhattā     viññāṇassa    tadabhinandati
tadabhinandanto   evampi  pure  apekkhaṃ  karoti  .  athavā  yānissa  1-
tāni   pubbe   mātugāmena   saddhiṃ   hasitalapitakīḷitāni   tadassādeti  taṃ
nikāmeti tena ca vittiṃ āpajjati. Evampi pure apekkhaṃ karoti.
     {38.2} Kathaṃ pacchā apekkhaṃ karoti. Evaṃrūpo siyaṃ anāgatamaddhānanti
tattha  nandiṃ  samanvāgameti  evaṃvedano  siyaṃ  evaṃsañño siyaṃ evaṃsaṅkhāro
siyaṃ  evaṃviññāṇo  siyaṃ  anāgatamaddhānanti  tattha  nandiṃ  samanvāgameti .
Evampi  pacchā  apekkhaṃ karoti. Athavā iti me cakkhu siyā anāgatamaddhānaṃ
iti  rūpāti  appaṭiladdhassa  paṭilābhāya  cittaṃ  paṇidahati  cetaso  paṇidhāna-
paccayā  tadabhinandati  tadabhinandanto  evampi  pacchā  apekkhaṃ  karoti .
@Footnote: 1 Yu. yānassu.
Iti  me  sotaṃ  siyā  anāgatamaddhānaṃ  iti  saddāti. Iti me ghānaṃ siyā
anāgatamaddhānaṃ  iti  gandhāti  .  iti  me  jivhā  siyā  anāgatamaddhānaṃ
iti  rasāti  .  iti  me  kāyo  siyā anāgatamaddhānaṃ iti phoṭṭhabbāti.
Iti   me   mano   siyā   anāgatamaddhānaṃ   iti  dhammāti  appaṭiladdhassa
paṭilābhāya    cittaṃ    paṇidahati    cetaso   paṇidhānapaccayā   tadabhinandati
tadabhinandanto  evampi  pacchā  apekkhaṃ  karoti  .  athavā imināhaṃ sīlena
vā  vattena  vā  tapena  vā  brahmacariyena  vā  devo  vā bhavissāmi
devaññataro    vāti    appaṭiladdhassa    paṭilābhāya    cittaṃ    paṇidahati
cetaso   paṇidhānapaccayā   tadabhinandati   tadabhinandanto   evampi   pacchā
apekkhaṃ karotīti pacchā pure vāpi apekkhamānā.
     [39]  Imeva  kāme  purimeva  jappanti imeva kāmeti paccuppanne
pañca    kāmaguṇe    icchantā    sādiyantā    patthayantā    pihayantā
abhijappantā   .   purimeva   jappanti  atīte  pañca  kāmaguṇe  jappantā
pajappantā abhijappantāti imeva kāme purimeva jappaṃ. Tenāha bhagavā
                     icchānidānā bhavasātabaddhā
                     te duppamuñcā na hi aññamokkhā
                     pacchā pure vāpi apekkhamānā
                     imeva kāme purimeva jappanti.
            [40] Kāmesu giddhā pasutā pamūḷhā
                     avadāniyā te visame niviṭṭhā
                     dukkhūpanītā paridevayanti
                     kiṃsū bhavissāma ito cutāse.
     [41]  Kāmesu  giddhā  pasutā  pamūḷhāti  kāmāti  uddānato dve
kāmā  vatthukāmā  ca  kilesakāmā  ca  .pe.  ime  vuccanti vatthukāmā
.pe.  ime  vuccanti  kilesakāmā  .  gedho  vuccati  taṇhā yo rāgo
sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ . Kilesakāmena vatthukāmesu
rattā   giddhā   gadhitā   mucchitā   ajjhopannā   1-  laggā  laggitā
palibuddhāti  kāmesu  giddhā  .  pasutāti  yepi  kāme  esanti gavesanti
pariyesanti    taccaritā    tabbahulā    taggarukā   tanninnā   tappoṇā
tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā.
     {41.1}  Yepi  taṇhāvasena  rūpe  esanti  gavesanti pariyesanti
sadde  gandhe  rase  phoṭṭhabbe  esanti  gavesanti  pariyesanti taccaritā
tabbahulā    taggarukā   tanninnā   tappoṇā   tappabbhārā   tadadhimuttā
tadādhipateyyā  tepi  kāmappasutā  .  yepi  taṇhāvasena  rūpe paṭilabhanti
sadde    gandhe   rase   phoṭṭhabbe   paṭilabhanti   taccaritā   tabbahulā
taggarukā      tanninnā      tappoṇā     tappabbhārā     tadadhimuttā
tadādhipateyyā    tepi   kāmappasutā   .   yepi   taṇhāvasena   rūpe
@Footnote: 1 ajjhosannātipi pāṭho.
Paribhuñjanti   sadde   gandhe   rase   phoṭṭhabbe   paribhuñjanti  taccaritā
tabbahulā    taggarukā   tanninnā   tappoṇā   tappabbhārā   tadadhimuttā
tadādhipateyyā   tepi   kāmappasutā  .  yathā  kalahakārako  kalahappasuto
kammakārako    kammappasuto    gocare   caranto   gocarappasuto   jhāyī
jhānappasuto   evameva   yepi   kāme   esanti  gavesanti  pariyesanti
taccaritā    tabbahulā    taggarukā   tanninnā   tappoṇā   tappabbhārā
tadadhimuttā   tadādhipateyyā   tepi   kāmappasutā  .  yepi  taṇhāvasena
rūpe   esanti   gavesanti  pariyesanti  sadde  gandhe  rase  phoṭṭhabbe
esanti    gavesanti    pariyesanti    taccaritā    tabbahulā   taggarukā
tanninnā     tappoṇā     tappabbhārā    tadadhimuttā    tadādhipateyyā
tepi kāmappasutā.
     {41.2}  Yepi  taṇhāvasena  rūpe  paṭilabhanti  sadde gandhe rase
phoṭṭhabbe    paṭilabhanti    taccaritā    tabbahulā   taggarukā   tanninnā
tappoṇā  tappabbhārā  tadadhimuttā  tadādhipateyyā  tepi  kāmappasutā .
Yepi   taṇhāvasena   rūpe  paribhuñjanti  sadde  gandhe  rase  phoṭṭhabbe
paribhuñjanti    taccaritā    tabbahulā    taggarukā   tanninnā   tappoṇā
tappabbhārā tadadhimuttā tadādhipateyyā tepi kāmappasutā.
     {41.3} Pamūḷhāti yebhuyyena devamanussā pañcasu kāmaguṇesu muyhanti
sammuyhanti 1- sampamuyhanti mūḷhā sammūḷhā sampamūḷhā avijjāya andhikatā 2-
@Footnote: 1 Po. pamuyhanti. 2 andhigatātipi pāṭho.
Āvuṭā  nivuṭā  ophuṭā  pihitā  paṭicchannā  paṭikujjitāti  kāmesu giddhā
pasutā pamūḷhā.
     [42] Avadāniyā te visame niviṭṭhāti avadāniyāti avaṅgacchantītipi 1-
avadāniyā  .  maccharinopi  vuccanti avadāniyā. Buddhānaṃ buddhasāvakānaṃ 2-
vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyā.
     {42.1} Kathaṃ avaṅgacchantīti avadāniyā. Avaṅgacchantīti nirayaṃ gacchanti
tiracchānayoniṃ gacchanti pittivisayaṃ gacchantīti evaṃ avaṅgacchantīti avadāniyā.
     {42.2}  Kathaṃ  maccharino  vuccanti  avadāniyā . Pañca macchariyāni
āvāsamacchariyaṃ    kulamacchariyaṃ    lābhamacchariyaṃ   vaṇṇamacchariyaṃ   dhammamacchariyaṃ
yaṃ  evarūpaṃ  macchariyaṃ  maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcakatā
aggahitattaṃ  cittassa  idaṃ  vuccati  macchariyaṃ . Apica khandhamacchariyampi macchariyaṃ
dhātumacchariyampi   macchariyaṃ  āyatanamacchariyampi  macchariyaṃ  gāho  idaṃ  vuccati
macchariyaṃ  .  iminā  macchariyena  avadaññutāya  samannāgatā  janā  pamattā
evaṃ maccharino vuccanti avadāniyā.
     {42.3}  Kathaṃ  buddhānaṃ  buddhasāvakānaṃ vacanaṃ byappathaṃ desanaṃ anusiṭṭhiṃ
nādiyantīti   avadāniyā   .   buddhānaṃ   buddhasāvakānaṃ   vacanaṃ   byappathaṃ
desanaṃ   anusiṭṭhiṃ   nādiyanti   na   sussusanti   na   sotaṃ  odahanti  na
@Footnote: 1 Ma. avagacchantītipi. 2 Po. Ma. sāvakānaṃ.
Aññā    cittaṃ    upaṭṭhapenti   anassavā   avacanakarā   paṭilomavuttino
aññeneva   mukhaṃ   karonti  evaṃ  buddhānaṃ  buddhasāvakānaṃ  vacanaṃ  byappathaṃ
desanaṃ anusiṭṭhiṃ nādiyantīti avadāniyā.
     {42.4}  Te  visame  niviṭṭhāti  visame kāyakamme niviṭṭhā visame
vacīkamme   niviṭṭhā   visame   manokamme  niviṭṭhā  visame  pāṇātipāte
niviṭṭhā   visame   adinnādāne   niviṭṭhā  visame  kāmesu  micchācāre
niviṭṭhā  visame  musāvāde  niviṭṭhā  visamāya  pisuṇāya  vācāya  niviṭṭhā
visamāya   pharusāya   vācāya   niviṭṭhā   visame   samphappalāpe  niviṭṭhā
visamāya   abhijjhāya   niviṭṭhā   visame   byāpāde   niviṭṭhā   visamāya
micchādiṭṭhiyā   niviṭṭhā   visamesu   saṅkhāresu  niviṭṭhā  visamesu  pañcasu
kāmaguṇesu   niviṭṭhā   visamesu   pañcasu   nīvaraṇesu   niviṭṭhā   visamāya
cetanāya   visamāya   patthanāya   visamāya   paṇidhiyā   niviṭṭhā  patiṭṭhitā
allīnā   upagatā   ajjhositā   adhimuttā   laggā  laggitā  palibuddhāti
avadāniyā te visame niviṭṭhā.
     [43]    Dukkhūpanītā    paridevayantīti    dukkhūpanītāti   dukkhūpanītā
dukkhappattā    dukkhasampattā    dukkhūpagatā   mārappattā   mārasampattā
mārūpagatā   maraṇappattā   maraṇasampattā   maraṇūpagatāti   dukkhūpanītā  .
Paridevayantīti    lapanti    lālapanti    socanti    kilamanti   paridevanti
urattāḷiṃ kandanti sammohaṃ āpajjantīti dukkhūpanītā paridevayanti.
     [44] Kiṃsū bhavissāma ito cutāseti ito cutā kiṃsu bhavissāma nerayikā
bhavissāma   tiracchānayonikā   bhavissāma   pittivisayikā  bhavissāma  manussā
bhavissāma   devā  1-  bhavissāma  rūpī  bhavissāma  arūpī  bhavissāma  saññī
bhavissāma    asaññī   bhavissāma   nevasaññīnāsaññī   bhavissāma   bhavissāma
nu  kho  mayaṃ  anāgatamaddhānaṃ  na  nu  kho  bhavissāma  anāgatamaddhānaṃ kiṃ nu
kho  bhavissāma  anāgatamaddhānaṃ  kathaṃ  nu  kho  bhavissāma  anāgatamaddhānaṃ kiṃ
hutvā   kiṃ   bhavissāma   nu   kho  mayaṃ  anāgatamaddhānanti  saṃsayapakkhannā
vimatipakkhannā    dveḷhakajātā   lapanti   lālapanti   socanti   kilamanti
paridevanti   urattāḷiṃ   kandanti   sammohaṃ   āpajjantīti  kiṃsū  bhavissāma
ito cutāse. Tenāha bhagavā
                     kāmesu giddhā pasutā pamūḷhā
                     avadāniyā te visame niviṭṭhā
                     dukkhūpanītā paridevayanti
                     kiṃsū bhavissāma ito cutāseti.
            [45] Tasmā hi sikkhetha idheva jantu
                     yaṅkiñci jaññā visamanti loke
                     na tassa hetū 2- visamaṃ careyya
                     appañhidaṃ jīvitamāhu dhīrā.
     [46]   Tasmā   hi   sikkhetha   idheva   jantūti  tasmāti  tasmā
@Footnote: 1 Po. Yu. devā kiṃ ... .  2 Yu. hetu.
Taṃkāraṇā   taṃhetu   tappaccayā   taṃnidānā  etaṃ  ādīnavaṃ  sampassamāno
kāmesūti  tasmā  .  sikkhethāti  tisso  sikkhā adhisīlasikkhā adhicittasikkhā
adhipaññāsikkhā.
     {46.1}  Katamā  adhisīlasikkhā. Idha bhikkhu sīlavā hoti pāṭimokkha-
saṃvarasaṃvuto    viharati    ācāragocarasampanno    aṇumattesu    vajjesu
bhayadassāvī    samādāya    sikkhati    sikkhāpadesu   khuddako   sīlakkhandho
mahanto    sīlakkhandho   sīlaṃ   patiṭṭhā   ādi   caraṇaṃ   saṃyamo   saṃvaro
mukhaṃ 1- pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā ayaṃ adhisīlasikkhā.
     {46.2}  Katamā adhicittasikkhā. Idha bhikkhu vivicceva kāmehi vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja   viharati   .   vitakkavicārānaṃ   vūpasamā  ajjhattaṃ  sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
upasampajja  viharati  .  pītiyā  ca  virāgā  upekkhako  ca viharati sato ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako   satimā   sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja  viharati .
Sukhassa   ca  pahānā  dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ
atthaṅgamā   adukkhamasukhaṃ   upekkhāsatipārisuddhiṃ   catutthaṃ  jhānaṃ  upasampajja
viharati ayaṃ adhicittasikkhā.
     {46.3}   Katamā  adhipaññāsikkhā  .  idha  bhikkhu  paññavā  hoti
udayatthagāminiyā     paññāya     samannāgato    ariyāya    nibbedhikāya
@Footnote: 1 Ma. mokkhaṃ pamokkhaṃ.
Sammādukkhakkhayagāminiyā   so   idaṃ   dukkhanti   yathābhūtaṃ   pajānāti  ayaṃ
dukkhasamudayoti   yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhoti  yathābhūtaṃ  pajānāti
ayaṃ   dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānāti  ime  āsavāti
yathābhūtaṃ    pajānāti   ayaṃ   āsavasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
āsavanirodhoti   yathābhūtaṃ   pajānāti   ayaṃ   āsavanirodhagāminī  paṭipadāti
yathābhūtaṃ pajānāti ayaṃ adhipaññāsikkhā.
     {46.4}  Imā  tisso  sikkhā  āvajjento  sikkheyya jānanto
sikkheyya  passanto  sikkheyya  paccavekkhanto  sikkheyya cittaṃ adhiṭṭhahanto
sikkheyya    saddhāya    adhimuccanto    sikkheyya    viriyaṃ   paggaṇhanto
sikkheyya   satiṃ   upaṭṭhahanto   sikkheyya   cittaṃ  samādahanto  sikkheyya
paññāya    pajānanto   sikkheyya   abhiññeyyaṃ   abhijānanto   sikkheyya
pariññeyyaṃ    parijānanto   sikkheyya   pahātabbaṃ   pajahanto   sikkheyya
bhāvetabbaṃ   bhāvento   sikkheyya  sacchikātabbaṃ  sacchikaronto  sikkheyya
ācareyya  samācareyya  samādāya  vatteyya  .  idhāti  imissā diṭṭhiyā
imissā  khantiyā  imissā  ruciyā  imasmiṃ  ādāye  imasmiṃ dhamme imasmiṃ
vinaye  imasmiṃ  dhammavinaye  imasmiṃ  pāvacane  imasmiṃ  brahmacariye  imasmiṃ
satthusāsane   imasmiṃ  attabhāve  imasmiṃ  manussaloke  [1]-  .  jantūti
satto naro .pe. Manujoti tasmā hi sikkhetha idheva jantu.
     [47]   Yaṅkiñci   jaññā   visamanti   loketi  yaṅkiñcīti  sabbena
@Footnote: 1 Po. Ma. Yu. tena vuccati idhāti.
Sabbaṃ  sabbathā  sabbaṃ  asesaṃ  nissesaṃ  pariyādāyavacanametaṃ 1- yaṅkiñcīti.
Jaññā   visamantīti   visamaṃ   kāyakammaṃ  visamanti  jāneyya  visamaṃ  vacīkammaṃ
visamanti  jāneyya  visamaṃ  manokammaṃ  visamanti  jāneyya  visamaṃ pāṇātipātaṃ
visamoti  jāneyya  visamaṃ  adinnādānaṃ  visamanti  jāneyya  visamaṃ  kāmesu
micchācāraṃ  visamoti  jāneyya  visamaṃ  musāvādaṃ  visamoti  jāneyya  visamaṃ
pisuṇaṃ  vācaṃ  visamāti  jāneyya  visamaṃ  pharusaṃ  vācaṃ visamāti jāneyya visamaṃ
samphappalāpaṃ   visamoti   jāneyya   visamaṃ   abhijjhaṃ   visamāti   jāneyya
visamaṃ  byāpādaṃ  visamoti  jāneyya  visamaṃ  micchādiṭṭhiṃ  visamāti  jāneyya
visame   saṅkhāre   visamāti  jāneyya  visame  pañca  kāmaguṇe  visamāti
jāneyya   visame   pañca   nīvaraṇe   visamāti   jāneyya  visamaṃ  cetanaṃ
visamāti   jāneyya   visamaṃ   patthanaṃ   visamāti   jāneyya   visamaṃ  paṇidhiṃ
visamāti  jāneyya  ājāneyya  vijāneyya  paṭivijāneyya  paṭivijjheyya.
Loketi    apāyaloke    .pe.    āyatanaloketi    yaṅkiñci   jaññā
visamanti loke.
     [48]   Na   tassa  hetū  visamaṃ  careyyāti  visamassa  kāyakammassa
hetu   visamaṃ  na  careyya  visamassa  vacīkammassa  hetu  visamaṃ  na  careyya
visamassa   manokammassa  hetu  visamaṃ  na  careyya  visamassa  pāṇātipātassa
hetu     visamaṃ    na    careyya    visamassa    adinnādānassa    hetu
visamaṃ    na    careyya    visamassa    kāmesu    micchācārassa    hetu
@Footnote: 1 Ma. pariyādiyanavacanametaṃ.
Visamaṃ   na   careyya   visamassa   musāvādassa   hetu  visamaṃ  na  careyya
visamāya    pisuṇāya    vācāya   hetu   visamaṃ   na   careyya   visamāya
pharusāya   vācāya   hetu   visamaṃ   na  careyya  visamassa  samphappalāpassa
hetu    visamaṃ   na   careyya   visamāya   abhijjhāya   hetu   visamaṃ   na
careyya   visamassa   byāpādassa   hetu   visamaṃ   na   careyya  visamāya
micchādiṭṭhiyā   hetu   visamaṃ   na   careyya   visamānaṃ  saṅkhārānaṃ  hetu
visame  1-  na  careyya  visamānaṃ  pañcannaṃ  kāmaguṇānaṃ  hetu  visame 1-
na   careyya   visamānaṃ   pañcannaṃ   nīvaraṇānaṃ  hetu  visame  na  careyya
visamāya    cetanāya    hetu    visamāya    patthanāya   hetu   visamāya
paṇidhiyā   hetu   visamaṃ  na  careyya  na  ācareyya  na  samācareyya  na
samādāya vatteyyāti na tassa hetū visamaṃ careyya.
     [49]    Appañhidaṃ    jīvitamāhu   dhīrāti   jīvitanti   āyu   ṭhiti
yapanā   yāpanā   iriyanā   vattanā   pālanā   jīvitaṃ   jīvitindriyaṃ .
Apica   dvīhi   kāraṇehi   appakaṃ   jīvitaṃ   ṭhitiparittatāya   vā   appakaṃ
jīvitaṃ sarasaparittatāya vā appakaṃ jīvitaṃ.
     {49.1}  Kathaṃ  ṭhitiparittatāya  appakaṃ  jīvitaṃ  .  atīte cittakkhaṇe
jīvittha  na  jīvati  na  jīvissati  .  anāgate cittakkhaṇe jīvissati na jīvati na
jīvittha. Paccuppanne cittakkhaṇe jīvati na jīvittha na jīvissati.
         Jīvitaṃ attabhāvo ca             sukhadukkhā ca kevalā
         ekacittasamāyuttā          lahuso vattatikkhaṇo
@Footnote: 1 Ma. visamaṃ.
         Cūḷāsītisahassāni             kappā tiṭṭhanti ye marū
         na tveva tepi jīvanti           dvīhi cittehi samāhitā 1-
         ye niruddhā marantassa         tiṭṭhamānassa vā idha
         sabbeva sadisā khandhā        gatā appaṭisandhikā
         anantarā ca ye bhaṅgā 2-   ye ca bhaṅgā 3- anāgatā
         tadantare niruddhānaṃ            vesammaṃ natthi lakkhaṇe
         anibbattena na jāto        paccuppanne na jīvati
         cittabhaṅgamato 4- loko      paññatti paramatthiyā
         yathā ninnā pavattanti       chandena pariṇāmitā
         acchinnavārā vattanti       saḷāyatanapaccayā
         anidhānagatā bhaṅgā 5-      puñjo natthi anāgate
         nibbattāyeva 6- tiṭṭhanti āragge sāsapūpamā
         nibbattānañca dhammānaṃ    bhaṅgo nesaṃ purekkhato 7-
         palokadhammā tiṭṭhanti        purāṇehi amissitā
         adassanato āyanti          bhaṅgā gacchanti dassanaṃ
         vijjuppādova ākāse       uppajjanti vayanti cāti.
Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ.
     {49.2}  Kathaṃ  sarasaparittatāya  appakaṃ jīvitaṃ. Assāsūpanibaddhaṃ jīvitaṃ
passāsūpanibaddhaṃ    jīvitaṃ   assāsappassāsūpanibaddhaṃ   jīvitaṃ   mahābhūtūpanibaddhaṃ
@Footnote: 1 Ma. saṃyuttā. 2-3-5 Po. Ma. bhaggā. 4 Ma. cittabhaggāmato. 6 Ma. ca.
@7 purakkhatotipi pāṭho.
Jīvitaṃ      usmūpanibaddhaṃ      jīvitaṃ     kavaḷiṅkārāhārūpanibaddhaṃ     jīvitaṃ
viññāṇūpanibaddhaṃ   jīvitaṃ   .   mūlampi   imesaṃ   dubbalaṃ   .   pubbahetūpi
imesaṃ  dubbalā  .  yepi  paccayā  tepi  dubbalā  .  yepi pabhavikā 1-
tepi  dubbalā  .  sahabhūpi  2-  imesaṃ  dubbalā  .  sampayogāpi  imesaṃ
dubbalā  .  sahajāpi  imesaṃ  dubbalā  .  yāpi payojikā sāpi dubbalā.
Aññamaññaṃ   niccadubbalā   ime   .   aññamaññaṃ   anavatthitā   ime .
Aññamaññaṃ   paripātayanti   ime   .  aññamaññassa  hi  natthi  tāyitā .
Na  cāpi  ṭhapenti  aññamaññime  .  yopi  nibbattako  so na vijjati. Na
ca  kenaci  koci  hāyati  .  bhaṅgabyā  3- ca ime hi sabbaso. Purimehi
pabhāvitā  ime  .  yepi  pabhāvitā te pure matā. Purimāpica pacchimāpica
aññamaññaṃ na kadāci addasaṃsūti. Evaṃ sarasaparittatāya appakaṃ jīvitaṃ.
     {49.3}     Apica     cātummahārājikānaṃ     devānaṃ    jīvitaṃ
upādāya     manussānaṃ    appakaṃ    jīvitaṃ    parittakaṃ    jīvitaṃ    thokaṃ
jīvitaṃ   khaṇikaṃ   jīvitaṃ   lahukaṃ   jīvitaṃ   ittaraṃ   jīvitaṃ   anaddhanīyaṃ  jīvitaṃ
na    ciraṭṭhitikaṃ    jīvitaṃ    .    tāvatiṃsānaṃ    devānaṃ   .   yāmānaṃ
devānaṃ    .    tusitānaṃ    devānaṃ   .   nimmānaratīnaṃ   devānaṃ  .
Paranimmitavasavattīnaṃ      devānaṃ      .     brahmakāyikānaṃ     devānaṃ
jīvitaṃ     upādāya    manussānaṃ    appakaṃ    jīvitaṃ    parittakaṃ    jīvitaṃ
thokaṃ   jīvitaṃ  khaṇikaṃ  jīvitaṃ  lahukaṃ  jīvitaṃ  ittaraṃ  jīvitaṃ  anaddhanīyaṃ  jīvitaṃ
@Footnote: 1 Ma. pabhāvikā. 2 Po. Ma. sahabhūmi. 3 Ma. gandhabbā.
Na  ciraṭṭhitikaṃ  jīvitaṃ  .  vuttaṃ  hetaṃ  bhagavatā  appamidaṃ  bhikkhave manussānaṃ
āyu   gamanīyo   samparāyo  mantāya  phoṭṭhabbaṃ  kattabbaṃ  kusalaṃ  caritabbaṃ
brahmacariyaṃ  natthi  jātassa  amaraṇaṃ yo [1]- bhikkhave ciraṃ jīvati so vassasataṃ
appaṃ vā bhiyyo.
         Appamāyu manussānaṃ         hiḷeyya naṃ suporiso
         careyyādittasīsova            natthi maccussa nāgamo
         accayanti ahorattā          jīvitaṃ uparujjhati
         āyu khīyati maccānaṃ            kunnadīnaṃva ūdakanti.
     {49.4}  Appañhidaṃ  jīvitamāhu  dhīrāti  dhīrāti  dhitimāti  dhīrā .
Dhitisampannāti   dhīrā   .   dhikkatapāpāti   dhīrā  .  dhī  vuccati  paññā
yā    paññā    pajānanā   vicayo   pavicayo   dhammavicayo   sallakkhaṇā
upalakkhaṇā    paccupalakkhaṇā    paṇḍiccaṃ    kosallaṃ   nepuññaṃ   vebhabyā
cintā    upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ
patodo    paññā   paññindriyaṃ   paññābalaṃ   paññāsatthaṃ   paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho    dhammavicayo    sammādiṭṭhi    tāya   paññāya   samannāgatattā
dhīrā   .   apica   khandhadhīrā  dhātudhīrā  āyatanadhīrā  paṭiccasamuppādadhīrā
satipaṭṭhānadhīrā      sammappadhānadhīrā     iddhippādadhīrā     indriyadhīrā
baladhīrā     bojjhaṅgadhīrā    maggadhīrā    phaladhīrā    nibbānadhīrā   .
Te     dhīrā    evamāhaṃsu    manussānaṃ    appakaṃ    jīvitaṃ    parittakaṃ
@Footnote: 1 Yu. hi..
Jīvitaṃ   thokaṃ  jīvitaṃ  khaṇikaṃ  jīvitaṃ  lahukaṃ  jīvitaṃ  ittaraṃ  jīvitaṃ  anaddhanīyaṃ
jīvitaṃ   naciraṭṭhitikaṃ   jīvitanti   evamāhaṃsu   evaṃ  kathenti  evaṃ  bhaṇanti
evaṃ dīpayanti evaṃ voharantīti appañhidaṃ jīvitamāhu dhīrā.
     {49.5} Tenāha bhagavā
                  tasmā hi sikkhetha idheva jantu
                  yaṅkiñci jaññā visamanti loke
                  na tassa hetū visamaṃ careyya
                  appañhidaṃ jīvitamāhu dhīrāti.
     [50] Passāmi loke pariphandamānaṃ
                  pajaṃ imaṃ taṇhagataṃ bhavesu
                  hīnā narā maccumukhe lapanti
                  avītataṇhāse bhavābhavesu.
     [51]   Passāmi   loke   pariphandamānanti   passāmīti  maṃsacakkhunāpi
passāmi      dibbacakkhunāpi     passāmi     paññācakkhunāpi     passāmi
buddhacakkhunāpi   passāmi   samantacakkhunāpi   passāmi   dakkhāmi  olokemi
nijjhāyāmi  upaparikkhāmi  .  loketi  apāyaloke  manussaloke devaloke
khandhaloke dhātuloke āyatanaloke.
     {51.1}  Pariphandamānanti  taṇhāphandanāya  phandamānaṃ  diṭṭhiphandanāya
phandamānaṃ   kilesaphandanāya  phandanāya  phandamānaṃ  payogaphandanāya  phandamānaṃ
vipākaphandanāya phandamānaṃ duccaritaphandanāya phandamānaṃ rattarāgena 1- phandamānaṃ
@Footnote: 1 Ma. Yu. rattaṃ .. duṭṭhaṃ .. muḷhaṃmohena.
Duṭṭhadosena   phandamānaṃ   mūḷhamohena   phandamānaṃ   vinibandhamānena   1-
phandamānaṃ   parāmaṭṭhadiṭṭhiyā   phandamānaṃ   vikkhepagatauddhaccena   phandamānaṃ
aniṭṭhaṅgatavicikicchāya    phandamānaṃ   thāmagataanusayehi   phandamānaṃ   lābhena
phandamānaṃ   alābhena   phandamānaṃ   yasena   phandamānaṃ  ayasena  phandamānaṃ
pasaṃsāya   phandamānaṃ   nindāya   phandamānaṃ   sukhena   phandamānaṃ   dukkhena
phandamānaṃ   jātiyā   phandamānaṃ   jarāya   phandamānaṃ  byādhinā  phandamānaṃ
maraṇena     phandamānaṃ     sokaparidevadukkhadomanassupāyāsehi    phandamānaṃ
nerayikena   dukkhena   phandamānaṃ   tiracchānayonikena   dukkhena  phandamānaṃ
pittivisayikena    dukkhena    phandamānaṃ   mānusikena   dukkhena   phandamānaṃ
gabbhokkantimūlakena   dukkhena   phandamānaṃ   gabbhe   ṭhitimūlakena   dukkhena
phandamānaṃ   gabbhavuṭṭhānamūlakena   dukkhena   phandamānaṃ   jātassūpanibaddhikena
dukkhena     phandamānaṃ     jātassaparādheyyakena    dukkhena    phandamānaṃ
attūpakkamena    dukkhena   phandamānaṃ   parūpakkamena   dukkhena   phandamānaṃ
dukkhadukkhena    phandamānaṃ    saṅkhāradukkhena   phandamānaṃ   vipariṇāmadukkhena
phandamānaṃ  cakkhurogena  dukkhena  phandamānaṃ  sotarogena  dukkhena phandamānaṃ
ghānarogena   dukkhena   jivhārogena   dukkhena   kāyarogena   dukkhena
sīsarogena   dukkhena   kaṇṇarogena   mukharogena   dantarogena   kāsena
sāsena   pināsena   ḍahena   jarena  kucchirogena  mucchāya  pakkhandikāya
@Footnote: 1 Po. Ma. Yu. vinibandhaṃ .. parāmaṭṭhaṃ .. vikhepagataṃ aniṭṭhaṅgataṃ .. thāmagataṃ ...
Sulāya   1-  visūcikāya  kuṭṭhena  gaṇḍena  kilāsena  sosena  apamārena
dadduyā   kaṇḍuyā   kacchuyā   rakhasāya   vitacchikāya   lohitena  pittena
madhumehena  aṃsāya  piḷakāya  bhagandalāya  2-  pittasamuṭṭhānena  ābādhena
semhasamuṭṭhānena   ābādhena  vātasamuṭṭhānena  ābādhena  sannipātikena
ābādhena    utupariṇāmajena   ābādhena   visamaparihārajena   ābādhena
opakkamikena   ābādhena   kammavipākajena   ābādhena  sītena  uṇhena
jighacchāya  pipāsāya  uccārena  passāvena ḍaṃsamakasavātātapasiriṃsapasamphassena
dukkhena  mātumaraṇena  dukkhena  pitumaraṇena  dukkhena  bhātumaraṇena  dukkhena
bhaginīmaraṇena    dukkhena    puttamaraṇena   dukkhena   dhītumaraṇena   dukkhena
ñātibyasanena   bhogabyasanena   rogabyasanena   sīlabyasanena  diṭṭhibyasanena
dukkhena   phandamānaṃ   samphandamānaṃ   vipphandamānaṃ   vedhamānaṃ   pavedhamānaṃ
sampavedhamānaṃ   passāmi   dakkhāmi   olokemi  nijjhāyāmi  upaparikkhāmīti
passāmi loke pariphandamānaṃ.
     [52]  Pajaṃ  imaṃ  taṇhagataṃ  bhavesūti  pajāti  sattādhivacanaṃ. Taṇhāti
rūpataṇhā     saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā
dhammataṇhā    .    taṇhagatanti    taṇhāgataṃ    taṇhānugataṃ    taṇhānusaṭaṃ
taṇhāyāpannaṃ    taṇhāya    pātitaṃ   3-   abhibhūtaṃ   pariyādinnacittaṃ  .
@Footnote: 1 Ma. Yu. sūlāya. 2 Po. Ma. Yu. bhagandalena. īdisaṭṭhāne sabbattha evaṃ
@ñātabbaṃ. 3 paripātitantipi pāṭho.
Bhavesūti kāmabhave rūpabhave arūpabhaveti pajaṃ imaṃ taṇhagataṃ bhavesu.
     [53]  Hīnā  narā  maccumukhe  lapantīti  hīnā  narāti [1]- hīnena
kāyakammena  samannāgatāti  hīnā  [2]-. Hīnena vacīkammena samannāgatāti
hīnā  [2]-  .  hīnena  manokammena  samannāgatāti hīnā [2]-. Hīnena
pāṇātipātena  samannāgatāti  hīnā  .  [3]-  hīnena  adinnādānena.
Hīnena  kāmesumicchācārena  .  hīnena  musāvādena  .  hīnāya  pisuṇāya
vācāya  .  hīnāya  pharusāya  vācāya  .  hīnena samphappalāpena. Hīnāya
abhijjhāya   .  hīnena  byāpādena  .  hīnāya  micchādiṭṭhiyā  .  hīnehi
saṅkhārehi  .  hīnehi  pañcahi  kāmaguṇehi  .  hīnehi  pañcahi nīvaraṇehi.
Hīnāya  cetanāya  .  hīnāya  patthanāya  .  hīnāya  paṇidhiyā samannāgatāti
hīnā  [4]-  nihīnā  omakā  lāmakā  jatukkā  parittāti  hīnā narā.
Maccumukhe    lapantīti    maccumukhe    māramukhe   maraṇamukhe   maccuppattā
maccusampattā    maccūpāgatā   mārappattā   mārasampattā   mārūpāgatā
maraṇappattā   maraṇasampattā   maraṇūpāgatā   lapanti   lālapanti   socanti
kilamanti   paridevanti   urattāḷiṃ   kandanti   sammohaṃ  āpajjantīti  hīnā
narā maccumukhe lapanti.
     [54]   Avītataṇhāse   bhavābhavesūti   taṇhāti   rūpataṇhā  .pe.
Dhammataṇhā   .   bhavābhavesūti   bhavābhave  kammabhave  punabbhave  kāmabhave
@Footnote: 1 Po. Ma. hīnā narā. 2-3 Po. Ma. narā. 4 Po. Ma. narā hīnā nihīnā ...
@ohīnā
Kammabhave   kāmabhave   punabbhave   rūpabhave  kammabhave  rūpabhave  punabbhave
arūpabhave  kammabhave  arūpabhave  punabbhave  punappunaṃ  bhave  punappunaṃ  gatiyā
punappunaṃ  upapattiyā  punappunaṃ  paṭisandhiyā  punappunaṃ attabhāvābhinibbattiyā.
Avītataṇhāseti    avītataṇhā   avigatataṇhā   accattataṇhā   avantataṇhā
amuttataṇhā     appahīnataṇhā     appaṭinissaṭṭhataṇhāti     avītataṇhāse
bhavābhavesu. Tenāha bhagavā
                  passāmi loke pariphandamānaṃ
                  pajaṃ imaṃ taṇhagataṃ bhavesu
                  hīnā narā maccumukhe lapanti
                  avītataṇhāse bhavābhavesūti.
     [55] Mamāyite passatha phandamāne
                  maccheva appodakakhīṇasote 1-
                  etampi disvā amamo careyya
                  bhavesu āsattimakubbamāno.
     [56]   Mamāyite   passatha  phandamāneti  mamattāti  dve  mamattā
taṇhāmamattañca diṭṭhimamattañca.
     {56.1}   Katamaṃ   taṇhāmamattaṃ   .   yāvatā   taṇhāsaṅkhātena
sīmakataṃ     mariyādikataṃ    odhikataṃ    pariyantikataṃ    pariggahitaṃ    mamāyitaṃ
idaṃ  mamaṃ  etaṃ  mamaṃ  ettakaṃ  mamaṃ  ettāvatā  mamaṃ  mama  rūpā  saddā
@Footnote: 1 Po. Ma. Yu. appodake.
Gandhā   rasā   phoṭṭhabbā   attharaṇā   pāpuraṇā  dāsīdāsā  ajeḷakā
kukkuṭasūkarā    hatthigavāssavaḷavā    khettaṃ    vatthu    hiraññaṃ    suvaṇṇaṃ
gāmanigamarājadhāniyo   raṭṭhañca   janapado   ca  koso  ca  koṭṭhāgārañca
kevalampi   mahāpaṭhaviṃ   taṇhāvasena  mamāyati  yāvatā  aṭṭhasatataṇhāviparītaṃ
idaṃ taṇhāmamattaṃ.
     {56.2}  Katamaṃ  diṭṭhimamattaṃ . Vīsativatthukā sakkāyadiṭṭhi dasavatthukā
micchādiṭṭhi   dasavatthukā   antaggāhikā   diṭṭhi   yā   evarūpā   diṭṭhi
diṭṭhigataṃ    diṭṭhigahanaṃ    diṭṭhikantāro   diṭṭhivisūkāyikaṃ   diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ   gāho   paṭiggāho   abhiniveso   parāmāso   kummaggo
micchāpatho    micchattaṃ    titthāyatanaṃ    vipariyesaggāho    viparitaggāho
vipallāsaggāho    micchāgāho    ayāthāvakasmiṃ    yāthāvakanti   gāho
yāvatā dvāsaṭṭhī diṭṭhigatāni idaṃ diṭṭhimamattaṃ.
     {56.3}  Mamāyite  passatha phandamāneti mamāyitavatthuacchedasaṅkinopi
phandanti   acchijjantepi   phandanti   acchinnepi   phandanti   mamāyitavatthu-
vipariṇāmasaṅkinopi    phandanti    vipariṇāmantepi    phandanti   vipariṇatepi
phandanti   samphandanti   vipphandanti   vedhenti   pavedhenti  sampavedhenti
evaṃ  phandamāne  1-  samphandamāne  vipphandamāne vedhamāne pavedhamāne
sampavedhamāne   passatha   dakkhatha   oloketha   nijjhāyatha   upaparikkhathāti
mamāyite passatha phandamāne.
     [57]   Maccheva   appodakakhīṇasoteti   yathā   macchā  appodake
@Footnote: 1 Po. Ma. Yu. paphandamāne ..
Parittodake  udakapariyādāne  kākehi  vā  kulalehi  vā  balākehi  vā
paripātiyamānā   ukkhipiyamānā   khajjamānā   phandanti  [1]-  samphandanti
vipphandanti    vedhenti    pavedhenti   sampavedhenti   evameva   pajā
mamāyitavatthuacchedasaṅkinopi      phandanti      acchijjantepi     phandanti
acchinnepi      phandanti      mamāyitavatthuvipariṇāmasaṅkinopi      phandanti
vipariṇāmantepi    phandanti    vipariṇatepi   phandanti   [2]-   samphandanti
vipphandanti   vedhenti   pavedhenti   sampavedhentīti  maccheva  appodaka-
khīṇasote.
     [58]  Etampi  disvā  amamo  careyyāti  etaṃ  ādīnavaṃ  disvā
passitvā   tulayitvā   tīrayitvā   vibhāvayitvā  vibhūtaṃ  katvā  mamattesūti
etampi   disvā   .   amamo   careyyāti   mamattāti   dve  mamattā
taṇhāmamattañca      diṭṭhimamattañca      .pe.     idaṃ     taṇhāmamattaṃ
.pe.    idaṃ    diṭṭhimamattaṃ    .    taṇhāmamattaṃ   pahāya   diṭṭhimamattaṃ
paṭinissajjitvā    cakkhuṃ    amamāyanto    sotaṃ    amamāyanto    ghānaṃ
amamāyanto   jivhaṃ   amamāyanto   kāyaṃ  amamāyanto  manaṃ  amamāyanto
rūpe   sadde   gandhe  rase  phoṭṭhabbe  kulaṃ  gaṇaṃ  āvāsaṃ  lābhaṃ  yasaṃ
pasaṃsaṃ    sukhaṃ   cīvaraṃ   piṇḍapātaṃ   senāsanaṃ   gilānapaccayabhesajjaparikkhāraṃ
kāmadhātuṃ   rūpadhātuṃ   arūpadhātuṃ   kāmabhavaṃ   rūpabhavaṃ   arūpabhavaṃ   saññābhavaṃ
asaññābhavaṃ     nevasaññānāsaññābhavaṃ     ekavokārabhavaṃ    catuvokārabhavaṃ
pañcavokārabhavaṃ    atītaṃ    anāgataṃ    paccuppannaṃ   diṭṭhasutamutaviññātabbe
dhamme     amamāyanto    aggaṇhanto    aparāmasanto    anabhinivisanto
@Footnote: 1-2 Ma. Yu. paphandanti.
Careyya   vihareyya  iriyeyya  vatteyya  pāleyya  yapeyya  yāpeyyāti
etampi disvā amamo careyya.
     [59]   Bhavesu   āsattimakubbamānoti  bhavesūti  kāmabhave  rūpabhave
arūpabhave. Āsatti vuccati taṇhā yo rāgo sārāgo .pe. Abhijjhā lobho
akusalamūlaṃ   .  bhavesu  āsattimakubbamānoti  bhavesu  āsattiṃ  akubbamāno
chandaṃ   pemaṃ   rāgaṃ   khantiṃ   akubbamāno   ajanayamāno  asañjanayamāno
anibbattayamāno   anabhinibbattayamānoti   bhavesu   āsattimakubbamāno  .
Tenāha bhagavā
                  mamāyite passatha phandamāne
                  maccheva appodakakhīṇasote
                  etampi disvā amamo careyya
                  bhavesu āsattimakubbamānoti.
     [60] Ubhosu antesu vineyya chandaṃ
                  phassaṃ pariññāya anānugiddho
                  yadattagarahī tadakubbamāno
                  na limpatī 1- diṭṭhasutesu dhīro.
     [61]   Ubhosu   antesu   vineyya   chandanti   antāti   phasso
eko    anto   phassasamudayo   dutiyo   anto   .   atīto   eko
anto   anāgato   dutiyo   anto   .  sukhā  vedanā  eko  anto
@Footnote: 1 na limpatītipi pāṭho.
Dukkhā   vedanā   dutiyo  anto  .  nāmaṃ  eko  anto  rūpaṃ  dutiyo
anto   .   cha   ajjhattikāni  āyatanāni  eko  anto  cha  bāhirāni
āyatanāni   dutiyo  anto  .  sakkāyo  eko  anto  sakkāyasamudayo
dutiyo   antoti   .   chandoti   yo  kāmesu  kāmacchando  kāmarāgo
kāmanandi     kāmataṇhā     kāmasenho    kāmapariḷāho    kāmamucchā
kāmajjhosānaṃ   kāmogho   kāmayogo   kāmupādānaṃ  kāmacchandanīvaraṇaṃ .
Ubhosu   antesu   vineyya   chandanti   ubhosu   antesu  chandaṃ  vineyya
paṭivineyya   pajaheyya  vinodeyya  byantīkareyya  1-  anabhāvaṅgameyyāti
ubhosu antesu vineyya chandaṃ.
     [62]   Phassaṃ   pariññāya   anānugiddhoti   phassoti  cakkhusamphasso
sotasamphasso      ghānasamphasso      jivhāsamphasso      kāyasamphasso
manosamphasso   adhivacanasamphasso   paṭighasamphasso   sukhavedanīyo   samphasso
dukkhavedanīyo   samphasso   adukkhamasukhavedanīyo   samphasso  kusalo  phasso
akusalo  phasso  abyākato  phasso  kāmāvacaro  phasso rūpāvacaro phasso
arūpāvacaro   phasso   suññato   phasso   animitto   phasso  appaṇihito
phasso  lokiyo  phasso  lokuttaro  phasso  atīto phasso anāgato phasso
paccuppanno  phasso  yo  evarūpo  phasso  phusanā  samphusanā  samphusitattaṃ
ayaṃ   vuccati   phasso   .   phassaṃ   pariññāyāti   phassaṃ  tīhi  pariññāhi
parijānitvā ñātapariññāya tīraṇapariññāya pahānapariññāya.
@Footnote: 1 Ma. byantī ..
     {62.1}  Katamā  ñātapariññā  .  phassaṃ jānāti ayaṃ cakkhusamphasso
ayaṃ    sotasamphasso   ayaṃ   ghānasamphasso   ayaṃ   jivhāsamphasso   ayaṃ
kāyasamphasso    ayaṃ    manosamphasso    ayaṃ    adhivacanasamphasso    ayaṃ
paṭighasamphasso   ayaṃ   sukhavedanīyo   phasso   ayaṃ   dukkhavedanīyo  phasso
ayaṃ  adukkhamasukhavedanīyo  phasso  ayaṃ  kusalo  phasso  ayaṃ  akusalo phasso
ayaṃ  abyākato  phasso  ayaṃ  kāmāvacaro phasso ayaṃ rūpāvacaro phasso ayaṃ
arūpāvacaro   phasso   ayaṃ  suññato  phasso  ayaṃ  animitto  phasso  ayaṃ
appaṇihito  phasso  ayaṃ  lokiyo  phasso  ayaṃ lokuttaro phasso ayaṃ atīto
phasso  ayaṃ  anāgato  phasso  ayaṃ  paccuppanno  phassoti  jānāti passati
ayaṃ ñātapariññā.
     {62.2}  Katamā  tīraṇapariññā  .  evaṃ  ñātaṃ katvā phassaṃ tīreti
aniccato  dukkhato  rogato  gaṇḍato  sallato  aghato  ābādhato  parato
palokato   ītito   upaddavato   bhayato   upasaggato   calato  pabhaṅguto
addhuvato   atāṇato   aleṇato   asaraṇato   rittato  tucchato  suññato
anattato     ādīnavato     vipariṇāmadhammato    asārakato    aghamūlato
vadhakato   vibhavato   sāsavato  saṅkhatato   mārāmisato  jātidhammato  1-
jarādhammato      byādhidhammato      maraṇadhammato      sokaparidevadukkha-
domanassupāyāsadhammato      saṅkilesikadhammato      2-      samudayato
atthaṅgamato    assādato    ādīnavato    nissaraṇato    tīreti    ayaṃ
tīraṇapariññā.
@Footnote: 1 Ma. jātijarābyādhimaraṇadhammato .  2 Ma. saṅkilesadhammato.
     {62.3}  Katamā  pahānapariññā . Evaṃ tīrayitvā phasse chandarāgaṃ
pajahati   vinodeti  byantīkaroti  anabhāvaṅgameti  .  vuttaṃ  hetaṃ  bhagavatā
yo  bhikkhave  phassesu  chandarāgo taṃ pajahatha evaṃ so phasso pahīno bhavissati
ucchinnamūlo   tālāvatthukato   anabhāvaṅgato  āyatiṃ  anuppādadhammoti .
Ayaṃ pahānapariññā.
     {62.4}   Phassaṃ   pariññāyāti   phassaṃ   imāhi   tīhi  pariññāhi
parijānitvā  .  anānugiddhoti  gedho  vuccati  taṇhā yo rāgo sārāgo
.pe.  abhijjhā  lobho  akusalamūlaṃ  .  yasseso  gedho pahīno samucchinno
vūpasanto    paṭippassaddho    abhabbuppattiko   ñāṇagginā   daḍḍho   so
vuccati  agiddho  .  so  rūpe  agiddho  sadde  agiddho  gandhe agiddho
rase  agiddho  phoṭṭhabbe  agiddho  kule  gaṇe  āvāse  lābhe  yase
pasaṃsāya  sukhe  cīvare  piṇḍapāte  senāsane gilānapaccayabhesajjaparikkhāre
kāmadhātuyā   rūpadhātuyā   arūpadhātuyā   kāmabhave   rūpabhave   arūpabhave
saññābhave     asaññābhave    nevasaññānāsaññābhave    ekavokārabhave
catuvokārabhave    pañcavokārabhave    atīte    anāgate    paccuppanne
diṭṭhasutamutaviññātabbesu     dhammesu     agiddho    agadhito    amucchito
anajjhopanno    1-    vītagedho   vigatagedho   cattagedho   vantagedho
muttagedho     pahīnagedho    paṭinissaṭṭhagedho    vītarāgo    vigatarāgo
cattarāgo    vantarāgo    muttarāgo    pahīnarāgo    paṭinissaṭṭharāgo
nicchāto    nibbuto    sītibhūto    sukhapaṭisaṃvedī   brahmabhūtena   attanā
@Footnote: 1 anajjhāpannotipi anajjhasannotipi pāṭho.
Viharatīti phassaṃ pariññāya anānugiddho.
     [63]  Yadattagarahī  tadakubbamānoti  yadanti  yaṃ attanā 1- garahati.
Dvīhi kāraṇehi attānaṃ garahati katattā ca akatattā ca.
     {63.1}  Kathaṃ  katattā  ca  akatattā ca attānaṃ garahati. Kataṃ me
kāyaduccaritaṃ   akataṃ   me   kāyasucaritanti  attānaṃ  garahati  .  kataṃ  me
vacīduccaritaṃ   akataṃ   me   vacīsucaritanti   attānaṃ   garahati  .  kataṃ  me
manoduccaritaṃ   akataṃ   me  manosucaritanti  attānaṃ  garahati  .  kato  me
pāṇātipāto    akatā    me    pāṇātipātā    veramaṇīti    attānaṃ
garahati   .  kataṃ  me  adinnādānaṃ  akatā  me  adinnādānā  veramaṇīti
attānaṃ  garahati  .  kato  me  kāmesu  micchācāro  akatā me kāmesu
micchācārā veramaṇīti attānaṃ garahati.
     {63.2}  Kato  me  musāvādo  akatā  me musāvādā veramaṇīti
attānaṃ   garahati   .   katā  me  pisuṇā  vācā  akatā  me  pisuṇāya
vācāya  veramaṇīti  attānaṃ  garahati  .  katā  me  pharusā  vācā akatā
me   pharusāya   vācāya   veramaṇīti   attānaṃ   garahati   .  kato  me
samphappalāpo    akatā    me    samphappalāpā    veramaṇīti    attānaṃ
garahati   .   katā   me   abhijjhā   akatā   me  anabhijjhāti  attānaṃ
garahati    .    kato   me   byāpādo   akato   me   abyāpādoti
attānaṃ   garahati   .   katā  me  micchādiṭṭhi  akatā  me  sammādiṭṭhīti
@Footnote: 1 Po. attānaṃ garahati. Ma. Yu. attā garahīti.
Attānaṃ  garahati  .  evaṃ  katattā  ca  akatattā  ca  attānaṃ  garahati.
Athavā   sīlesumhi   na   paripūrikārīti  attānaṃ  garahati  .  indriyesumhi
aguttadvāroti    attānaṃ   garahati   .   bhojane   1-   amattaññumhīti
attānaṃ   garahati   .  jāgariyaṃ  ananuyuttomhīti  2-  attānaṃ  garahati .
Na   satisampajaññena   samannāgatomhīti   attānaṃ   garahati   .  abhāvitā
me  cattāro  satipaṭṭhānāti  attānaṃ  garahati  .  abhāvitā me cattāro
sammappadhānāti  attānaṃ  garahati  .  abhāvitā  me cattāro iddhippādāti
attānaṃ garahati. Abhāvitāni me pañcindriyānīti attānaṃ garahati.
     {63.3}  Abhāvitāni  me pañca balānīti attānaṃ garahati. Abhāvitā
me  satta  bojjhaṅgāti  attānaṃ  garahati. Abhāvito me ariyo aṭṭhaṅgiko
maggoti  attānaṃ  garahati  .  dukkhaṃ  me  apariññātanti  attānaṃ garahati.
Samudayo   me   appahīnoti  attānaṃ  garahati  .  maggo  me  abhāvitoti
attānaṃ  garahati  .  nirodho  me  asacchikatoti  attānaṃ  garahati . Evaṃ
katattā   ca   akatattā  ca  attānaṃ  garahati  .  evaṃ  attagarahiyaṃ  3-
kammaṃ    akubbamāno    ajanayamāno    asañjanayamāno   anibbattayamāno
anabhinibbattayamānoti yadattagarahī tadakubbamāno.
     [64]   Na   limpatī   diṭṭhasutesu   dhīroti  lepāti  dve  lepā
taṇhālepo   ca   diṭṭhilepo   ca   .pe.   ayaṃ   taṇhālepo  .pe.
Ayaṃ    diṭṭhilepo    .   dhīroti   dhīro   paṇḍito   paññavā   buddhimā
@Footnote: 1 Ma. bhojanesumhi. 2 Po. Ma. ananuyuttoti. 3 Ma. Yu. attagarahitaṃ.
Ñāṇī    vibhāvī   medhāvī   .   dhīro   taṇhālepaṃ   pahāya   diṭṭhilepaṃ
paṭinissajjitvā   diṭṭhe   na  limpati  sute  na  limpati  mute  na  limpati
viññāte  na  limpati  na  1-  saṃlimpati  na upalimpati alitto asaṃlitto 2-
anupalitto   nikkhanto   nissaṭṭho  vippamutto  visaññutto  vimariyādikatena
cetasā viharatīti na limpatī diṭṭhasutesu dhīro. Tenāha bhagavā
                  ubhosu antesu vineyya chandaṃ
                  phassaṃ pariññāya anānugiddho
                  yadattagarahī tadakubbamāno
                  na limpatī diṭṭhasutesu dhīroti.
     [65] Saññaṃ pariññā vitareyya oghaṃ
                  pariggahesū 3- muni nopalitto
                  abbūḷhasallo caramappamatto
                  nāsiṃsatī lokamimaṃ parañca.
     [66]   Saññaṃ   pariññā   vitareyya  oghanti  saññāti  kāmasaññā
byāpādasaññā      vihiṃsāsaññā     nekkhammasaññā     abyāpādasaññā
avihiṃsāsaññā     rūpasaññā     saddasaññā     gandhasaññā     rasasaññā
phoṭṭhabbasaññā    dhammasaññā    yā    evarūpā    saññā   sañjānanā
sañjānitattaṃ   ayaṃ   vuccati   saññā   .   saññaṃ   pariññāti  saññaṃ  tīhi
pariññāhi        parijānitvā        ñātapariññāya       tīraṇapariññāya
pahānapariññāya.
@Footnote: 1 Ma. na palimpati. 2 Ma. apalitto. 3 Po. Ma. Yu. pariggahesu.
     {66.1}  Katamā  ñātapariññā  .  saññaṃ  jānāti  ayaṃ kāmasaññā
ayaṃ     byāpādasaññā    ayaṃ    vihiṃsāsaññā    ayaṃ    nekkhammasaññā
ayaṃ    abyāpādasaññā    ayaṃ    avihiṃsāsaññā   ayaṃ   rūpasaññā   ayaṃ
saddasaññā    ayaṃ   gandhasaññā   ayaṃ   rasasaññā   ayaṃ   phoṭṭhabbasaññā
ayaṃ dhammasaññāti jānāti passati ayaṃ ñātapariññā.
     {66.2}  Katamā  tīraṇapariññā  .  evaṃ  ñātaṃ katvā saññaṃ tīreti
aniccato  dukkhato  rogato  gaṇḍato  sallato  aghato  ābādhato  parato
palokato  ītito  upaddavato  bhayato  upasaggato  calato  pabhaṅguto .pe.
Samudayato   atthaṅgamato   assādato  ādīnavato  nissaraṇato  tīreti  ayaṃ
tīraṇapariññā.
     {66.3} Katamā pahānapariññā. Evaṃ tīretvā 1- saññāya chandarāgaṃ
pajahati  vinodeti  byantīkaroti anabhāvaṅgameti. Vuttaṃ 2- hetaṃ bhagavatā yo
bhikkhave  saññāya  chandarāgo  taṃ  pajahatha  evaṃ sā saññā pahīnā  bhavissati
ucchinnamūlā   tālāvatthukatā   anabhāvaṅgatā  āyatiṃ  anuppādadhammāti .
Ayaṃ pahānapariññā.
     {66.4}  Saññaṃ  pariññāti saññaṃ imāhi tīhi pariññāhi parijānitvā.
Vitareyya  oghanti  kāmoghaṃ  bhavoghaṃ  diṭṭhoghaṃ avijjoghaṃ vitareyya uttareyya
patareyya samatikkameyya vītivatteyyāti saññaṃ pariññā vitareyya oghaṃ.
     [67]   Pariggahesū  muni  nopalittoti  pariggahāti  dve  pariggahā
@Footnote: 1 Po. Ma. tīrayitvā .  2 Po. Ma. vuttampi.
Taṇhāpariggaho   ca   diṭṭhipariggaho   ca   .pe.   ayaṃ   taṇhāpariggaho
.pe.   ayaṃ   diṭṭhipariggaho  .  munīti  monaṃ  vuccati  ñāṇaṃ  yā  paññā
pajānanā   .pe.   amoho   dhammavicayo   sammādiṭṭhi   tena   ñāṇena
samannāgato   muni   monappattoti   .   tīṇi  moneyyāni  kāyamoneyyaṃ
vacīmoneyyaṃ manomoneyyaṃ.
     {67.1}  Katamaṃ  kāyamoneyyaṃ  .  tividhānaṃ  kāyaduccaritānaṃ pahānaṃ
kāyamoneyyaṃ   .  tividhaṃ  kāyasucaritaṃ  kāyamoneyyaṃ  .  kāyārammaṇaṃ  1-
ñāṇaṃ   kāyamoneyyaṃ   .  kāyapariññā  kāyamoneyyaṃ  .  pariññāsahagato
maggo   kāyamoneyyaṃ  .  kāye  chandarāgassa  pahānaṃ  kāyamoneyyaṃ .
Kāyasaṅkhāranirodho    catutthajjhānasamāpatti    kāyamoneyyaṃ    .    idaṃ
kāyamoneyyaṃ.
     {67.2}  Katamaṃ  vacīmoneyyaṃ  .  catubbidhānaṃ  vacīduccaritānaṃ pahānaṃ
vacīmoneyyaṃ  .  catubbidhaṃ  vacīsucaritaṃ  vacīmoneyyaṃ . Vācārammaṇaṃ 2- ñāṇaṃ
vacīmoneyyaṃ    .    vācāpariññā    vacīmoneyyaṃ   .   pariññāsahagato
maggo   vacīmoneyyaṃ   .  vācāya  chandarāgassa  pahānaṃ  vacīmoneyyaṃ .
Vacīsaṅkhāranirodho     dutiyajjhānasamāpatti     vacīmoneyyaṃ     .    idaṃ
vacīmoneyyaṃ.
     {67.3}  Katamaṃ  manomoneyyaṃ  .  tividhānaṃ  manoduccaritānaṃ pahānaṃ
manomoneyyaṃ   .  tividhaṃ  manosucaritaṃ  manomoneyyaṃ  .  cittārammaṇaṃ  3-
ñāṇaṃ     manomoneyyaṃ     .     cittapariññā     manomoneyyaṃ   .
@Footnote: 1 Po. Ma. kāyārammaṇe. 2 Po. Ma. vācārammaṇe. 3 Po. Ma. cittārammaṇe.
Pariññāsahagato   maggo   manomoneyyaṃ   .  citte  chandarāgassa  pahānaṃ
manomoneyyaṃ     .    cittasaṅkhāranirodho    saññāvedayitanirodhasamāpatti
manomoneyyaṃ. Idaṃ manomoneyyaṃ.
         Kāyamuniṃ vācāmuniṃ             manomunimanāsavaṃ
         muniṃ moneyyasampannaṃ        āhu sabbappahāyinaṃ.
         Kāyamuniṃ vācāmuniṃ             manomunimanāsavaṃ
         muniṃ moneyyasampannaṃ        āhu ninhātapāpakanti.
     {67.4}  Imehi  tīhi  moneyyehi  dhammehi samannāgatā cha munayo
āgāramunayo   anāgāramunayo   sekhamunayo   asekhamunayo   paccekamunayo
munimunayo   .  katame  āgāramunayo  .  ye  te  āgārikā  diṭṭhapadā
viññātasāsanā   ime  āgāramunayo  .  katame  anāgāramunayo  .  ye
te  pabbajitā  diṭṭhapadā  viññātasāsanā  ime  anāgāramunayo  .  satta
sekhā  sekhamunayo. Arahanto asekhamunayo. Paccekabuddhā paccekamunayo.
Munimunayo vuccanti tathāgatā arahanto sammāsambuddhā.
         Na monena muni hoti       mūḷharūpo aviddasu
         yo ca tulaṃva paggayha       varamādāya paṇḍito
         pāpāni parivajjeti        sa muni tena so muni
         yo munāti ubho loke     muni tena pavuccati.
                 Asatañca satañca ñatvā dhammaṃ
                 ajjhattaṃ bahiddhā ca sabbaloke
                 Devamanussehi pūjito yo
                 so saṅgajālamaticca so muni.
     {67.5}  Lepāti  dve lepā taṇhālepo ca diṭṭhilepo ca .pe.
Ayaṃ   taṇhālepo   .pe.  ayaṃ  diṭṭhilepo  .  muni  taṇhālepaṃ  pahāya
diṭṭhilepaṃ   paṭinissajjitvā   pariggahesu   na   limpati   na   saṃlimpati  na
upalimpati    alitto    asaṃlitto    anupalitto    nikkhanto   nissaṭṭho
vippamutto   visaññutto   vimariyādikatena   cetasā   viharatīti  pariggahesū
muni nopalitto.
     [68]   Abbūḷhasallo   caramappamattoti   sallanti   satta  sallāni
rāgasallaṃ    dosasallaṃ    mohasallaṃ    mānasallaṃ    diṭṭhisallaṃ   sokasallaṃ
kathaṃkathāsallaṃ    .   yassetāni   sallāni   1-   pahīnāni   samucchinnāni
vūpasantāni       paṭippassaddhāni       abhabbuppattikāni      ñāṇagginā
daḍḍhāni  so  vuccati  abbūḷhasallo  abbūhitasallo  2- [3]- uddhaṭasallo
samuddhaṭasallo      uppāṭitasallo      samuppāṭitasallo      cattasallo
vantasallo     muttasallo    pahīnasallo    paṭinissaṭṭhasallo    nicchāto
nibbuto    sītibhūto    sukhapaṭisaṃvedī    brahmabhūtena    attanā   viharatīti
abbūḷhasallo.
     {68.1}  Caranti  caranto viharanto iriyanto vattento pālento
yapento  yāpento  .  appamattoti  sakkaccakārī sātaccakārī aṭṭhitakārī
anolīnavuttiko   anikkhittacchando   anikkhittadhuro   kusalesu   dhammesu .
Kathāhaṃ   aparipūraṃ   vā   sīlakkhandhaṃ   paripūreyyaṃ   paripūraṃ  vā  sīlakkhandhaṃ
@Footnote: 1 Ma. ayaṃ pāṭho puṃliṅgo dissati. ito paraṃ īdisameva. 2 Yu. abbūḷhitasallo.
@3 Po. apahitasallo Yu. pahatasallo.
Tattha   tattha  paññāya  anuggaṇheyyanti  yo  tattha  chando  ca  vāyāmo
ca    ussāho   ca   ussoḷhī   ca   appaṭivānī   ca   satisampajaññañca
ātappaṃ   padhānaṃ   adhiṭṭhānaṃ  anuyogo  appamādo  kusalesu  dhammesu .
Kathāhaṃ   aparipūraṃ  vā  samādhikkhandhaṃ  paripūreyyaṃ  paripūraṃ  vā  samādhikkhandhaṃ
tattha tattha paññāya anuggaṇheyyanti .pe. Kusalesu dhammesu.
     {68.2}  Kathāhaṃ  aparipūraṃ  vā  paññākkhandhaṃ  [1]-  vimuttikkhandhaṃ
vimuttiñāṇadassanakkhandhaṃ   paripūreyyaṃ   paripūraṃ   vā   vimuttiñāṇadassanakkhandhaṃ
tattha   tattha  paññāya  anuggaṇheyyanti  yo  tattha  chando  ca  vāyāmo
ca   ussāho  ca  ussoḷhī  ca  appaṭivānī  ca  satisampajaññañca  ātappaṃ
padhānaṃ   adhiṭṭhānaṃ   anuyogo   appamādo  kusalesu  dhammesu  .  kathāhaṃ
apariññātaṃ   vā   dukkhaṃ  parijāneyyaṃ  appahīne  vā  kilese  pajaheyyaṃ
abhāvitaṃ  vā  maggaṃ  bhāveyyaṃ  asacchikataṃ  vā  nirodhaṃ  sacchikareyyanti yo
tattha  chando  ca  vāyāmo  ca  ussāho  ca  ussoḷhī  ca appaṭivānī ca
satisampajaññañca    ātappaṃ    padhānaṃ   adhiṭṭhānaṃ   anuyogo   appamādo
kusalesu dhammesūti abbūḷhasallo caramappamatto.
     [69]  Nāsiṃsatī  lokamimaṃ  parañcāti  imaṃ  lokaṃ  nāsiṃsati sakattabhāvaṃ
paralokaṃ   nāsiṃsati   parattabhāvaṃ   .  imaṃ  lokaṃ  nāsiṃsati  sakarūpavedanā-
saññāsaṅkhāraviññāṇaṃ      paralokaṃ     nāsiṃsati     pararūpavedanāsaññā-
saṅkhāraviññāṇaṃ   .   imaṃ   lokaṃ  nāsiṃsati  cha  ajjhattikāni  āyatanāni
@Footnote: 1 Po. Ma. paripūreyyaṃ.
Paralokaṃ   nāsiṃsati   cha   bāhirāni   āyatanāni  .  imaṃ  lokaṃ  nāsiṃsati
manussalokaṃ  paralokaṃ  nāsiṃsati  devalokaṃ  .  imaṃ  lokaṃ  nāsiṃsati kāmadhātuṃ
paralokaṃ   nāsiṃsati  rūpadhātuṃ  arūpadhātuṃ  .  imaṃ  lokaṃ  nāsiṃsati  kāmadhātuṃ
rūpadhātuṃ   paralokaṃ   nāsiṃsati  arūpadhātuṃ  .  puna  gatiṃ  vā  upapattiṃ  vā
paṭisandhiṃ  vā  bhavaṃ  vā  saṃsāraṃ  vā vaṭṭaṃ vā nāsiṃsati na icchati na sādiyati
na   pattheti  na  piheti  nābhijappatīti  1-  nāsiṃsatī  lokamimaṃ  parañca .
Tenāha bhagavā
                 saññaṃ pariññā vitareyya oghaṃ
                 pariggahesū muni nopalitto
                 abbūḷhasallo caramappamatto
                 nāsiṃsatī lokamimaṃ parañcāti.
              Dutiyo guhaṭṭhakasuttaniddeso niṭṭhito.
                           -------------
@Footnote: 1 Po. Ma. nātijappatīti.
                  Tatiyo duṭṭhaṭṭhakasuttaniddeso
     [70] Vadanti ve duṭṭhamanāpi eke
                  aññepi 1- ve saccamanā vadanti
                  vādañca jātaṃ muni no upeti
                  tasmā munī natthi khilo kuhiñci.
     [71]   Vadanti  ve  duṭṭhamanāpi  eketi  te  titthiyā  duṭṭhamanā
paduṭṭhamanā    viruddhamanā    paṭiviruddhamanā    āhatamanā    paccāhatamanā
āghāṭitamanā     paccāghāṭitamanā     vadanti    upavadanti    bhagavantañca
bhikkhusaṅghañca abhūtenāti vadanti ve duṭṭhamanāpi eke.
     [72]  Aññepi  1-  ve  saccamanā  vadantīti  ye  tesaṃ titthiyānaṃ
saddahantā     okappentā    adhimuccantā    saccamanā    saccasaññino
bhūtamanā   bhūtasaññino   tathamanā   tathasaññino  yāthāvamanā  yāthāvasaññino
aviparītamanā     aviparītasaññino     vadanti     upavadanti     bhagavantañca
bhikkhusaṅghañca abhūtenāti aññepi 1- ve saccamanā vadanti.
     [73]  Vādañca  jātaṃ  muni  no  upetīti  so  vādo jāto hoti
sañjāto     nibbatto    abhinibbatto    pātubhūto    parato    ghoso
akkoso    upavādo    bhagavato    ca   bhikkhusaṅghassa   ca   abhūtenāti
vādañca   jātaṃ   .   muni   no   upetīti   munīti  monaṃ  vuccati  ñāṇaṃ
yā    paññā    pajānanā   .pe.   amoho   dhammavicayo   sammādiṭṭhi
@Footnote: 1 Ma. atopi.
Tena   ñāṇena   samannāgato   muni  monappatto  .pe.  saṅgajālamaticca
so  munīti  .  yo  vādaṃ upeti so dvīhi kāraṇehi vādaṃ upeti. Kārako
kārakatāya   vādaṃ   upeti  .  athavā  vuccamāno  upavadiyamāno  kuppati
byāpajjati    patiṭṭhiyati    kopañca   dosañca   appaccayañca   pātukaroti
akārakomhīti  .  yo vādaṃ upeti so imehi dvīhi kāraṇehi vādaṃ upeti.
Muni  dvīhi  kāraṇehi  vādaṃ  na  upeti  .  akārako akārakatāya vādaṃ na
upeti   .  athavā  vuccamāno  upavadiyamāno  na  kuppati  na  byāpajjati
na    patiṭṭhiyati    na    kopañca    dosañca   appaccayañca   pātukaroti
akārakomhīti   .   muni   imehi  dvīhi  kāraṇehi  vādaṃ  na  upeti  na
upagacchati   na   gaṇhāti   na   parāmasati  na  abhinivisatīti  vādañca  jātaṃ
muni no upeti.
     [74]  Tasmā  munī  natthi  khilo  kuhiñcīti  tasmāti tasmā taṃkāraṇā
taṃhetu    tappaccayā    taṃnidānā   munino   āhatacittatā   khīlajātatāpi
natthi  .  pañcapi  cetokhīlā  natthi  tayopi  khīlā natthi rāgakhīlo dosakhīlo
mohakhīlo   natthi   na   santi  na  saṃvijjati  nupalabbhati  pahīno  samucchinno
vūpasanto    paṭippassaddho    abhabbuppattiko    ñāṇagginā   daḍḍho  .
Kuhiñcīti  kuhiñci  kimhici  katthaci  ajjhattaṃ  vā  bahiddhā vā ajjhattabahiddhā
vāti tasmā munī natthi khīlo kuhiñci. Tenāha bhagavā
                  Vadanti ve duṭṭhamanāpi eke
                  aññepi ve saccamanā vadanti
                  vādañca jātaṃ muni no upeti
                  tasmā munī natthi khilo kuhiñcīti.
     [75] Sakañhi diṭṭhiṃ kathamaccayeyya
                  chandānunīto ruciyā niviṭṭho
                  sayaṃ samattāni pakubbamāno
                  yathā hi jāneyya tathā vadeyya.
     [76]  Sakañhi  diṭṭhiṃ  kathamaccayeyyāti  ye  1- te titthiyā sundariṃ
paribbājikaṃ    hantvā    samaṇānaṃ   sakyaputtiyānaṃ   avaṇṇaṃ   pakāsayitvā
evaṃ   etaṃ   lābhaṃ  yasaṃ  sakkārasammānaṃ  paccāharissāmāti  evaṃdiṭṭhikā
evaṃkhantikā   evaṃrucikā   evaṃladdhikā   evaṃajjhāsayā   evaṃadhippāyā
te  nāsakkhiṃsu  sakaṃ  diṭṭhiṃ  sakaṃ  khantiṃ  sakaṃ  ruciṃ  sakaṃ  laddhiṃ sakaṃ ajjhāsayaṃ
sakaṃ   adhippāyaṃ   atikkamituṃ  .  athakho  sveva  ayaso  te  paccāgatoti
evampi  sakañhi  diṭṭhiṃ  kathamaccayeyya  .  athavā  sassato  loko idameva
saccaṃ  moghamaññanti  yo  so  evaṃvādo  so  sakaṃ diṭṭhiṃ sakaṃ khantiṃ sakaṃ ruciṃ
sakaṃ   laddhiṃ  sakaṃ  ajjhāsayaṃ  sakaṃ  adhippāyaṃ  kathaṃ  accayeyya  atikkameyya
samatikkameyya  vītivatteyya  .  taṃ  kissa  hetu  .  tassa  sā diṭṭhi tathā
samattā  samādinnā  gahitā  parāmaṭṭhā  abhiniviṭṭhā  ajjhositā adhimuttāti
@Footnote: 1 Po. Ma. yaṃ te.
Evampi   sakañhi   diṭṭhiṃ   kathamaccayeyya   .  asassato  loko  antavā
loko  anantavā  loko  taṃ  jīvaṃ  taṃ  sarīraṃ  aññaṃ  jīvaṃ  aññaṃ sarīraṃ hoti
tathāgato   parammaraṇā  na  hoti  tathāgato  parammaraṇā  hoti  ca  na  ca
hoti  tathāgato  parammaraṇā  neva  hoti  na  na hoti tathāgato parammaraṇā
idameva   saccaṃ  moghamaññanti  yo  so  evaṃvādo  so  sakaṃ  diṭṭhiṃ  sakaṃ
khantiṃ  sakaṃ  ruciṃ  sakaṃ  laddhiṃ  sakaṃ  ajjhāsayaṃ  sakaṃ  adhippāyaṃ kathaṃ accayeyya
atikkameyya   samatikkameyya   vītivatteyya  .  taṃ  kissa  hetu  .  tassa
sā   diṭṭhi   tathā   samattā  samādinnā  gahitā  parāmaṭṭhā  abhiniviṭṭhā
ajjhositā adhimuttāti evampi sakañhi diṭṭhiṃ kathamaccayeyya.
     [77]   Chandānunīto   ruciyā   niviṭṭhoti   chandānunītoti   sakāya
diṭṭhiyā   sakāya   khantiyā   sakāya   ruciyā   sakāya   laddhiyā  yāyati
niyyati   vuyhati   saṃhariyati   .  yathā  hatthiyānena  vā  rathayānena  vā
assayānena   vā  goyānena  vā  ajayānena  vā  meṇḍakayānena  vā
oṭṭhayānena   vā   kharayānena   vā   yāyati  niyyati  vuyhati  saṃhariyati
evameva   sakāya   diṭṭhiyā   sakāya   khantiyā   sakāya  ruciyā  sakāya
laddhiyā   yāyati   niyyati   vuyhati   saṃhariyatīti   chandānunīto  .  ruciyā
niviṭṭhoti   sakāya   diṭṭhiyā   sakāya   khantiyā   sakāya  ruciyā  sakāya
laddhiyā     niviṭṭho    patiṭṭhito    allīno    upāgato    ajjhosito
Adhimuttoti chandānunīto ruciyā niviṭṭho.
     [78]  Sayaṃ  samattāni  pakubbamānoti  sayaṃ  samattaṃ  karoti  paripuṇṇaṃ
karoti  anomaṃ  karoti  aggaṃ  seṭṭhaṃ  viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ karoti
ayaṃ   satthā   sabbaññūti   sayaṃ   samattaṃ  karoti  paripuṇṇaṃ  karoti  anomaṃ
karoti  aggaṃ  seṭṭhaṃ  viseṭṭhaṃ  pāmokkhaṃ  uttamaṃ  pavaraṃ  karoti ayaṃ dhammo
svākkhāto   ayaṃ   gaṇo  supaṭipanno  ayaṃ  diṭṭhi  bhaddikā  ayaṃ  paṭipadā
supaññattā   ayaṃ   maggo   niyyānikoti   sayaṃ   samattaṃ  karoti  paripuṇṇaṃ
karoti   anomaṃ   karoti  aggaṃ  seṭṭhaṃ  viseṭṭhaṃ  pāmokkhaṃ  uttamaṃ  pavaraṃ
karoti   janeti   sañjaneti   nibbatteti   abhinibbattetīti  sayaṃ  samattāni
pakubbamāno.
     [79]  Yathā  hi  jāneyya  tathā  vadeyyāti  yathā jāneyya tathā
vadeyya   katheyya   bhaṇeyya   dīpeyya   vohareyya  .  sassato  loko
idameva   saccaṃ   moghamaññanti   yathā  jāneyya  tathā  vadeyya  katheyya
bhaṇeyya  dīpeyya  vohareyya  .  asassato  loko  .pe.  neva hoti na
na   hoti   tathāgato   parammaraṇā   idameva   saccaṃ  moghamaññanti  yathā
jāneyya  tathā  vadeyya  katheyya  bhaṇeyya  dīpeyya  vohareyyāti  yathā
hi jāneyya tathā vadeyya. Tenāha bhagavā
                  sakañhi diṭṭhiṃ kathamaccayeyya
                  chandānunīto ruciyā niviṭṭho
                  Sayaṃ samattāni pakubbamāno
                  yathā hi jāneyya tathā vadeyyāti.
     [80] Yo attano sīlavatāni jantu
                  anānupuṭṭho ca 1- paresa pāvā 2-
                  anariyadhammaṃ kusalā tamāhu
                  yo ātumānaṃ sayameva pāvā.
     [81]  Yo  attano  sīlavatāni  jantūti yoti yo yādiso yathāyutto
yathāvihito      yathāpakāro      yaṇṭhānappatto      yaṃdhammasamannāgato
khattiyo   vā  brāhmaṇo  vā  vesso  vā  suddo  vā  gahaṭṭho  vā
pabbajito  vā  devo  vā  manusso  vā  .  sīlavatānīti  atthi sīlañceva
vattañca 3- atthi vattaṃ 4- na sīlaṃ.
     {81.1}  Katamaṃ  sīlañceva  vattañca  .  idha  bhikkhu  sīlavā  hoti
pāṭimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya  sikkhati  sikkhāpadesu  yo  tattha  saṃyamo
saṃvaro  avītikkamo  idaṃ  sīlaṃ  .  yaṃ  samādānaṃ  taṃ vattaṃ. Saṃvaraṭṭhena sīlaṃ
samādānaṭṭhena vattaṃ idaṃ vuccati sīlañceva vattañca.
     {81.2}  Katamaṃ  vattaṃ  na  sīlaṃ  .  aṭṭha  dhutaṅgāni  āraññikaṅgaṃ
piṇḍapātikaṅgaṃ       paṃsukūlikaṅgaṃ       tecīvarikaṅgaṃ      sapadānacārikaṅgaṃ
khalupacchābhattikaṅgaṃ   nesajjikaṅgaṃ   yathāsanthatikaṅgaṃ   idaṃ  vuccati  vattaṃ  na
@Footnote: 1 Ma. va.. 2 Po. Ma. pāva. ito paraṃ īdisameva. 3-4 Po. Ma. vatañca.
@sabbattha īdisameva.
Sīlaṃ  .  viriyasamādānampi  vuccati  vattaṃ  na sīlaṃ. Kāmaṃ taco ca nahāru 1-
ca  aṭṭhi  ca  avasussatu  2-  sarīre  upasussatu maṃsalohitaṃ yantaṃ purisathāmena
purisabalena   purisaviriyena   purisaparakkamena   pattabbaṃ  na  taṃ  apāpuṇitvā
viriyassa   saṇṭhānaṃ   bhavissatīti   cittaṃ   paggaṇhāti   padahati   evarūpampi
viriyasamādānaṃ [3]- vuccati vattaṃ na sīlaṃ.
     {81.3}  Na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me na anupādāya
āsavehi   cittaṃ   vimuccissatīti   cittaṃ   paggaṇhāti   padahati  evarūpampi
viriyasamādānaṃ vuccati vattaṃ na sīlaṃ.
         Nāsissaṃ na pivissāmi       vihārato na nikkhamiṃ
         napi passaṃ nipātessaṃ       taṇhāsalle anūhateti
     {81.4}   cittaṃ   paggaṇhāti   padahati  evarūpampi  viriyasamādānaṃ
vuccati   vattaṃ   na  sīlaṃ  .  na  tāvāhaṃ  imamhā  āsanā  vuṭṭhahissāmi
caṅkamā   orohissāmi   vihārā   nikkhamissāmi  aḍḍhayogā  nikkhamissāmi
pāsādā    nikkhamissāmi   hammiyā   nikkhamissāmi   guhāya   nikkhamissāmi
leṇā    nikkhamissāmi   kuṭiyā   nikkhamissāmi   kūṭāgārā   nikkhamissāmi
aṭṭā   nikkhamissāmi   māḷā   nikkhamissāmi  uddaṇḍā  4-  nikkhamissāmi
upaṭṭhānasālāya     nikkhamissāmi    maṇḍapā    nikkhamissāmi    rukkhamūlā
nikkhamissāmi   yāva   me  na  anupādāya  āsavehi  cittaṃ   vimuccissatīti
cittaṃ       paggaṇhāti      padahati      evarūpampi      viriyasamādānaṃ
vuccati     vattaṃ      na     sīlaṃ    .    imasmiññeva    pubbaṇhasamayaṃ
@Footnote: 1 Po. Ma. Yu. nahārū. 2 Ma. avasissatu. 3 Po. Ma. idaṃ. 4 Po. Yu.
@uddaṇhā.
Ariyadhammaṃ    āharissāmi    samāharissāmi    adhigacchissāmi    phusayissāmi
sacchikarissāmīti      cittaṃ      paggaṇhāti      padahati      evarūpampi
viriyasamādānaṃ   vuccati   vattaṃ   na   sīlaṃ  .  imasmiññeva  majjhantikasamayaṃ
sāyaṇhasamayaṃ      purebhattaṃ     pacchābhattaṃ     purimayāmaṃ     majjhimayāmaṃ
pacchimayāmaṃ   kāḷe  juṇhe  vasse  hemante  gimhe  purime  vayokhandhe
majjhime    vayokhandhe    pacchime   vayokhandhe   ariyadhammaṃ   āharissāmi
samāharissāmi     adhigacchissāmi    phusayissāmi    sacchikarissāmīti    cittaṃ
paggaṇhāti padahati evarūpampi viriyasamādānaṃ vuccati vattaṃ na sīlaṃ.
     {81.5}  Jantūti  satto  naro  mānavo poso puggalo jīvo jātu
jantu indagū manujoti yo attano sīlavatāni jantu.
     [82]  Anānupuṭṭho  ca  paresa  pāvāti  paresanti paresaṃ khattiyānaṃ
brāhmaṇānaṃ    vessānaṃ    suddānaṃ    gahaṭṭhānaṃ   pabbajitānaṃ   devānaṃ
manussānaṃ  .  anānupuṭṭhoti  apuṭṭho  apucchito  anāyācito  anajjhesito
appasādito  .  pāvāti  attano sīlaṃ vā vattaṃ vā sīlavattaṃ vā pāvadati.
Ahamasmi   sīlasampannoti   vā   vattasampannoti   vā   sīlavattasampannoti
vā  jātiyā  vā  gottena  vā  kolaputtikena  vā vaṇṇapokkharatāya vā
dhanena  vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena
vā   sutena   vā   paṭibhāṇena   vā   aññataraññatarena   vā  vatthunā
uccākulā   pabbajitoti   vā   mahākulā  pabbajitoti  vā  mahābhogakulā
Pabbajitoti    vā   uḷārabhogakulā   pabbajitoti   vā   ñāto   yasassī
gahaṭṭhānaṃ     pabbajitānanti    vā    lābhimhi    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti   vā   suttantikoti   vā   vinayadharoti
vā   dhammakathikoti  vā  āraññikoti  vā  piṇḍapātikoti  vā  paṃsukūlikoti
vā   tecīvarikoti   vā   sapadānacārikoti   vā  khalupacchābhattikoti  vā
nesajjikoti   vā   yathāsanthatikoti   vā  paṭhamassa  jhānassa  lābhīti  vā
dutiyassa   jhānassa  lābhīti  vā  tatiyassa  jhānassa  lābhīti  vā  catutthassa
jhānassa    lābhīti    vā   ākāsānañcāyatanasamāpattiyā   lābhīti   vā
viññāṇañcāyatanasamāpattiyā      lābhīti      vā      ākiñcaññāyatana-
samāpattiyā      lābhīti     vā     nevasaññānāsaññāyatanasamāpattiyā
lābhīti   vā   pāvadati  katheti  bhaṇati  dīpayati  voharatīti  anānupuṭṭho  ca
paresa pāvā.
     [83]  Anariyadhammaṃ  kusalā  tamāhūti  kusalāti  ye  te  khandhakusalā
dhātukusalā     āyatanakusalā     paṭiccasamuppādakusalā    satipaṭṭhānakusalā
sammappadhānakusalā      iddhippādakusalā      indriyakusalā     balakusalā
bojjhaṅgakusalā    maggakusalā    phalakusalā   nibbānakusalā   te   kusalā
evamāhaṃsu   anariyānaṃ   eso  dhammo  neso  dhammo  ariyānaṃ  bālānaṃ
eso   dhammo   neso   dhammo  paṇḍitānaṃ  asappurisānaṃ  eso  dhammo
neso   dhammo   sappurisānanti  evamāhaṃsu  evaṃ  kathenti  evaṃ  bhaṇanti
evaṃ dīpayanti evaṃ voharantīti anariyadhammaṃ kusalā tamāhu.
     [84]  Yo  ātumānaṃ  sayameva  pāvāti  ātumā  vuccati attā.
Sayameva   pāvāti   sayameva   attānaṃ   pāvadati  ahamasmi  sīlasampannoti
vā    vattasampannoti    vā   sīlavattasampannoti   vā   jātiyā   vā
gottena   vā   kolaputtikena   vā  vaṇṇapokkharatāya  vā  dhanena  vā
ajjhenena   vā   kammāyatanena   vā  sippāyatanena  vā  vijjaṭṭhānena
vā   sutena   vā   paṭibhāṇena   vā   aññataraññatarena   vā  vatthunā
uccākulā   pabbajitoti   vā   mahākulā  pabbajitoti  vā  mahābhogakulā
pabbajitoti    vā   uḷārabhogakulā   pabbajitoti   vā   ñāto   yasassī
gahaṭṭhānaṃ   1-   pabbajitānanti   vā   lābhimhi   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti       vā      suttantikoti      vā
vinayadharoti   vā   dhammakathikoti   vā   āraññikoti   vā  piṇḍapātikoti
vā   paṃsukūlikoti   vā   tecīvarikoti   vā  sapadānacārikoti  khalupacchā-
bhattikoti  vā  nesajjikoti  vā  yathāsanthatikoti  vā  paṭhamassa  jhānassa
lābhīti    vā   dutiyassa  jhānassa  lābhīti  vā  tatiyassa  jhānassa  lābhīti
vā   catutthassa   jhānassa   lābhīti   vā   ākāsānañcāyatanasamāpattiyā
lābhīti      vā      viññāṇañcāyatanasamāpattiyā      lābhīti      vā
ākiñcaññāyatanasamāpattiyā     lābhīti    vā    nevasaññānāsaññāyatana-
samāpattiyā    lābhīti   vā   pāvadati  katheti  bhaṇati  dīpayati  voharatīti
yo ātumānaṃ sayameva pāvā .  tenāha bhagavā
@Footnote: 1 Ma. Yu. sagahaṭṭhapabbajitānanti.
                 Yo attano sīlavatāni jantu
                 anānupuṭṭho ca paresa pāvā
                 anariyadhammaṃ kusalā tamāhu
                 yo ātumānaṃ sayameva pāvāti.
     [85] Santo ca bhikkhu abhinibbutatto
                 itihanti sīlesu akatthamāno
                 tamariyadhammaṃ kusalā vadanti
                 yassussadā natthi kuhiñci loke.
     [86]  Santo  ca  bhikkhu  abhinibbutattoti  santoti rāgassa santattā
santo   dosassa   santattā   santo   mohassa   santattā  1-  santo
kodhassa    upanāhassa    makkhassa    paḷāsassa    issāya    macchariyassa
māyāya    sāṭheyyassa    thambhassa    sārambhassa   mānassa   atimānassa
madassa     pamādassa     sabbakilesānaṃ    sabbaduccaritānaṃ    sabbadarathānaṃ
sabbapariḷāhānaṃ          sabbasantāpānaṃ         sabbākusalābhisaṅkhārānaṃ
santattā   samitattā   vūpasamitattā   vijjhātattā   nibbutattā  vigatattā
paṭippassaddhattā     santo     vūpasanto     nibbuto    paṭippassaddhoti
santo   .   bhikkhūti  sattannaṃ  dhammānaṃ  bhinnattā  bhikkhu  .  sakkāyadiṭṭhi
bhinnā   hoti   vicikicchā  bhinnā  hoti  sīlabbataparāmāso  bhinno  hoti
rāgo  bhinno  hoti  doso  bhinno hoti moho bhinno hoti māno bhinno
@Footnote: 1 Po. Ma. samitattā.
Hoti   .   bhinnassa   honti   pāpakā   akusalā   dhammā  saṅkilesikā
ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.
                 Pajjena katena attanā (sabhiyāti bhagavā)
                 parinibbānagato vitiṇṇakaṅkho
                 vibhavañca bhavañca vippahāya
                 vusitavā khīṇapunabbhavoti 1-.
Santo   ca   bhikkhu   .  abhinibbutattoti  rāgassa  nibbāpitattā  dosassa
nibbāpitattā     mohassa     nibbāpitattā    abhinibbutatto    kodhassa
upanāhassa    makkhassa    paḷāsassa    issāya    macchariyassa    māyāya
sāṭheyyassa    thambhassa    sārambhassa    mānassa    atimānassa   madassa
pamādassa        sabbakilesānaṃ       sabbaduccaritānaṃ       sabbadarathānaṃ
sabbapariḷāhānaṃ          sabbasantāpānaṃ         sabbākusalābhisaṅkhārānaṃ
nibbāpitattā abhinibbutattoti santo ca bhikkhu abhinibbutatto.
     [87]  Itihanti  sīlesu  akatthamānoti  itihanti  padasandhi padasaṃsaggo
padapāripūri    akkharasamavāyo   byañjanasiliṭṭhatā   padānupubbatāmetaṃ   2-
itihanti  .  sīlesu akatthamānoti idhekacco katthī hoti vikatthī. So katthati
vikatthati  ahamasmi  sīlasampannoti  vā  vattasampannoti vā sīlavattasampannoti
vā  jātiyā  vā  gottena  vā  kolaputtikena  vā vaṇṇapokkharatāya vā
.pe.  nevasaññānāsaññāyatanasamāpattiyā  lābhīti  vā  katthati  vikatthati.
@Footnote: 1 Po. Ma. vusitavā khīṇapunabbhavo sa bhikkhūti. 2 Ma. padānupubbatāpetaṃ.
Evaṃ  na  katthati  na  vikatthati  katthanā  ārato virato paṭivirato nikkhanto
nissaṭṭho   vippamutto   visaññutto   vimariyādikatena   cetasā   viharatīti
itihanti sīlesu akatthamāno.
     [88]  Tamariyadhammaṃ  kusalā  vadantīti  kusalāti  ye  te  khandhakusalā
dhātukusalā     āyatanakusalā     paṭiccasamuppādakusalā    satipaṭṭhānakusalā
sammappadhānakusalā      iddhippādakusalā      indriyakusalā     balakusalā
bojjhaṅgakusalā    maggakusalā    phalakusalā   nibbānakusalā   te   kusalā
evaṃ  vadanti  ariyānaṃ  eso  dhammo  neso  dhammo  anariyānaṃ paṇḍitānaṃ
eso  dhammo  neso  dhammo  bālānaṃ  sappurisānaṃ  eso  dhammo neso
dhammo  asappurisānanti  evaṃ  vadanti  [1]-  evaṃ  kathenti  evaṃ bhaṇanti
evaṃ dīpayanti evaṃ voharantīti tamariyadhammaṃ kusalā vadanti.
     [89]   Yassussadā   natthi   kuhiñci   loketi   yassāti  arahato
khīṇāsavassa    .    ussadāti    sattussadā    rāgussado    dosussado
mohussado    mānussado    diṭṭhussado    kilesussado   kammussado  .
Yassime   ussadā   natthi   na   santi  na  saṃvijjanti  nupalabbhanti  pahīnā
samucchinnā    vūpasantā    paṭippassaddhā    abhabbuppattikā    ñāṇagginā
daḍḍhā   .   kuhiñcīti   kuhiñci   kimhici   katthaci  ajjhattaṃ  vā  bahiddhā
vā    ajjhattabahiddhā   vā   .   loketi   apāyaloke   manussaloke
devaloke   khandhaloke   dhātuloke   āyatanaloketi   yassussadā  natthi
@Footnote: 1 Ma. ariyānaṃ.
Kuhiñci loke. Tenāha bhagavā
                 santo ca bhikkhu abhinibbutatto
                 itihanti sīlesu akatthamāno
                 tamariyadhammaṃ kusalā vadanti
                 yassussadā natthi kuhiñci loketi.
     [90] Pakappitā saṅkhatā yassa dhammā
                 purakkhatā santi avīvadātā 1-
                 yadattani passati ānisaṃsaṃ
                 tannissito kuppapaṭiccasantiṃ.
     [91]  Pakappitā  saṅkhatā  yassa  dhammāti pakappanāti dve pakappanā
taṇhāpakappanā   ca   diṭṭhipakappanā   ca   .pe.   ayaṃ   taṇhāpakappanā
.pe.   ayaṃ  diṭṭhipakappanā  .  saṅkhatāti  saṅkhatā  visaṅkhatā  abhisaṅkhatā
saṇṭhapitātipi   saṅkhatā   .   athavā   aniccā  saṅkhatā  paṭiccasamuppannā
khayadhammā   vayadhammā   virāgadhammā  nirodhadhammātipi  saṅkhatā  .  yassāti
diṭṭhigatikassa   .   dhammā   vuccanti   dvāsaṭṭhī   diṭṭhigatānīti  pakappitā
saṅkhatā yassa dhammā.
     [92]   Purakkhatā   santi   avīvadātāti  2-  purekkhārāti  dve
purekkhārā   taṇhāpurekkhāro   ca   diṭṭhipurekkhāro   ca  .pe.  ayaṃ
taṇhāpurekkhāro   .pe.   ayaṃ   diṭṭhipurekkhāro   .   tassa  taṇhā-
purekkhāro    appahīno    diṭṭhipurekkhāro    appaṭinissaṭṭho    tassa
@Footnote: 1 katthaci santimavevadātāti dissati. 2 Po. avevadātā.
Taṇhāpurekkhārassa       appahīnattā      tassa      diṭṭhipurekkhārassa
appaṭinissaṭṭhattā   so   taṇhaṃ   vā   diṭṭhiṃ  vā  purato  katvā  carati
taṇhādhajo     taṇhāketu    taṇhādhipateyyo    diṭṭhiddhajo    diṭṭhiketu
diṭṭhādhipateyyo  taṇhāya  vā  diṭṭhiyā  vā parivārito caratīti purakkhatā.
Santīti  santi  saṃvijjanti  [1]-  upalabbhanti . Avīvadātāti avīvadātā 2-
avodātā    aparisuddhā   saṅkiliṭṭhā   saṅkilesikāti   purakkhatā   santi
avīvadātā.
     [93]   Yadattani   passati   ānisaṃsanti   yadattanīti  yaṃ  attani .
Attā   vuccati   diṭṭhigataṃ  .  attano  diṭṭhiyā  dve  ānisaṃse  passati
diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ.
     {93.1}   Katamo  diṭṭhiyā  diṭṭhadhammiko  ānisaṃso  .  yaṃdiṭṭhiko
satthā   hoti  taṃdiṭṭhikā  sāvakā  honti  .  taṃdiṭṭhikaṃ  satthāraṃ  sāvakā
sakkaronti   garukaronti   mānenti   pūjenti   apacitiṃ   karonti  labhanti
ca       tatonidānaṃ      cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso.
     {93.2}  Katamo  diṭṭhiyā  samparāyiko  ānisaṃso. Ayaṃ diṭṭhi alaṃ
nāgattāya   vā   supaṇṇattāya   vā   yakkhattāya  vā  asurattāya  vā
gandhabbattāya   vā   mahārājattāya   vā  indattāya  vā  brahmattāya
vā   devattāya   vā   ayaṃ  diṭṭhi  alaṃ  suddhiyā  visuddhiyā  parisuddhiyā
muttiyā   vimuttiyā   parimuttiyā   imāya   diṭṭhiyā   sujjhanti  visujjhanti
@Footnote: 1 Po. Ma. atthi. 2 Po. Ma. avevadātā.
Parisujjhanti     muccanti    vimuccanti    parimuccanti    imāya    diṭṭhiyā
sujjhissāmi   visujjhissāmi   parisujjhissāmi   muccissāmi   vimuccissāmi
parimuccissāmīti     āyatiṃ     phalapāṭikaṅkhī     hoti    ayaṃ    diṭṭhiyā
samparāyiko ānisaṃso.
     {93.3}  Attano  diṭṭhiyā  ime  dve  ānisaṃse  passati dakkhati
oloketi nijjhāyati upaparikkhatīti yadattani passati ānisaṃsaṃ.
     [94]  Tannissito  kuppapaṭiccasantinti  tisso  santiyo  accantasanti
tadaṅgasanti sammatisanti.
     {94.1}  Katamā  accantasanti . Accantasanti vuccati amataṃ nibbānaṃ
yo   so   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo   taṇhakkhayo  virāgo
nirodho nibbānaṃ ayaṃ accantasanti.
     {94.2}  Katamā  tadaṅgasanti  .  paṭhamaṃ  jhānaṃ samāpannassa nīvaraṇā
santā   honti   .   dutiyaṃ   jhānaṃ   samāpannassa  vitakkavicārā  santā
honti   .   tatiyaṃ   jhānaṃ   samāpannassa  pīti  santā  hoti  .  catutthaṃ
jhānaṃ   samāpannassa   sukhadukkhā   santā   honti  .  ākāsānañcāyatanaṃ
samāpannassa   rūpasaññā   paṭighasaññā   nānattasaññā   santā  honti .
Viññāṇañcāyatanaṃ     samāpannassa     ākāsānañcāyatanasaññā     santā
hoti     .    ākiñcaññāyatanaṃ    samāpannassa    viññāṇañcāyatanasaññā
santā      hoti      .      nevasaññānāsaññāyatanaṃ     samāpannassa
ākiñcaññāyatanasaññā santā hoti. Ayaṃ tadaṅgasanti.
     {94.3}  Katamā  sammatisanti  1- . Sammatisanti vuccanti dvāsaṭṭhī
diṭṭhigatāni  diṭṭhisantiyo  .  apica  sammatisanti  imasmiṃ  [2]-  adhippetā
santīti.
     {94.4}   Tannissito   kuppapaṭiccasantinti   kuppasantiṃ  pakuppasantiṃ
eritasantiṃ   sameritasantiṃ   calitasantiṃ  ghaṭṭitasantiṃ  kappitasantiṃ  pakappitasantiṃ
aniccaṃ   saṅkhataṃ  paṭiccasamuppannaṃ  khayadhammaṃ  vayadhammaṃ  virāgadhammaṃ  nirodhadhammaṃ
santiṃ   nissito   [3]-  allīno  upāgato  4-  ajjhosito  adhimuttoti
tannissito kuppapaṭiccasantiṃ. Tenāha bhagavā
                 pakappitā saṅkhatā yassa dhammā
                 purakkhatā santi avīvadātā
                 yadattani passati ānisaṃsaṃ
                 tannissito kuppapaṭiccasantinti.
     [95] Diṭṭhīnivesā na hi svātivattā
                 dhammesu niccheyya samuggahītaṃ
                 tasmā naro tesu nivesanesu
                 nirassatī ādiyaticca 5- dhammaṃ.
     [96]   Diṭṭhīnivesā  na  hi  svātivattāti  diṭṭhīnivesāti  sassato
loko      idameva     saccaṃ     moghamaññanti     abhinivesapparāmāso
diṭṭhinivesanaṃ     asassato    loko     antavā    loko    anantavā
loko   taṃ   jīvaṃ   taṃ   sarīraṃ  aññaṃ  jīvaṃ  aññaṃ  sarīraṃ  hoti  tathāgato
@Footnote: 1 Po. Ma. sammutisanti. sabbattha īdisameva. 2 Ma. Yu. atthe.
@3 Ma. asito Yu. āsito. 4 Ma. upagato. 5 Ma. ādiyatī ca.
Parammaraṇā   na   hoti   tathāgato   parammaraṇā  hoti  ca  na  ca  hoti
tathāgato   parammaraṇā   neva  hoti  na  na  hoti  tathāgato  parammaraṇā
idameva    saccaṃ    moghamaññanti    abhinivesapparāmāso   diṭṭhinivesananti
diṭṭhīnivesā  .  na  hi  svātivattāti  [1]- durativattā duttarā duppatarā
dussamatikkamā dubbītivattāti diṭṭhīnivesā na hi svātivattā.
     [97]  Dhammesu niccheyya samuggahītanti dhammesūti dvāsaṭṭhidiṭṭhigatesu.
Niccheyyāti   nicchinitvā  vinicchinitvā  vicinitvā  pavicinitvā  tulayitvā
tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā  [2]-  odhiggāho  vilaggāho
varaggāho      koṭṭhāsaggāho      uccayaggāho      samuccayaggāho
idaṃ   saccaṃ   tacchaṃ   tathaṃ   bhūtaṃ   yāthāvaṃ   aviparītanti  gahitaṃ  parāmaṭṭhaṃ
abhiniviṭṭhaṃ ajjhositaṃ adhimuttanti dhammesu niccheyya samuggahītaṃ.
     [98]  Tasmā  naro  tesu  nivesanesūti  tasmāti  tasmā taṃkāraṇā
taṃhetu   taṃpaccayā   taṃnidānā  .  naroti  satto  naro  mānavo  poso
puggalo  jīvo  jātu  jantu  indagū  manujo  .  tesu  nivesanesūti  tesu
diṭṭhinivesanesūti tasmā naro tesu nivesanesu.
     [99]   Nirassatī   ādiyaticca  dhammanti  nirassatīti  dvīhi  kāraṇehi
nirassati     paravicchindanāya    vā    nirassati    anabhisambhuṇanto    vā
nirassati.
     {99.1}  Kathaṃ  paravicchindanāya  nirassati  .  paro  vicchindati  so
satthā   na   sabbaññū   dhammo   na   svākkhāto  gaṇo  na  supaṭipanno
@Footnote: 1 Po. Ma. diṭṭhīnivesā na hi svātivattā. 2 Ma. Yu. samuggahītanti nivesanesu.
Diṭṭhi   na   bhaddikā   paṭipadā   na   supaññattā  maggo  na  niyyāniko
natthettha   suddhi   vā   visuddhi   vā  parisuddhi  vā  mutti  vā  vimutti
vā   parimutti   vā  na  tattha  sujjhanti  vā  visujjhanti  vā  parisujjhanti
vā  muccanti  vā  vimuccanti  vā  parimuccanti  vā  hīnā  nihīnā omakā
lāmakā   jatukkā   1-  parittāti  .  evaṃ  paro  vicchindati  .  evaṃ
vicchindiyamāno     satthāraṃ    nirassati    dhammakkhānaṃ    nirassati    gaṇaṃ
nirassati   diṭṭhiṃ   nirassati   paṭipadaṃ   nirassati   maggaṃ  nirassati  .  evaṃ
paravicchindanāya nirassati.
     {99.2}   Kathaṃ  anabhisambhuṇanto  nirassati  .  sīlaṃ  anabhisambhuṇanto
sīlaṃ   nirassati   vattaṃ   anabhisambhuṇanto   vattaṃ   nirassati   sīlavattaṃ  2-
anabhisambhuṇanto sīlavattaṃ nirassati. Evaṃ anabhisambhuṇanto nirassati.
     {99.3}  Ādiyaticca  dhammanti  satthāraṃ gaṇhāti dhammakkhānaṃ gaṇhāti
gaṇaṃ    gaṇhāti    diṭṭhiṃ   gaṇhāti   paṭipadaṃ   gaṇhāti   maggaṃ   gaṇhāti
parāmasati abhinivisatīti nirassatī ādiyaticca dhammaṃ. Tenāha bhagavā
                      diṭṭhīnivesā na hi svātivattā
                      dhammesu niccheyya samuggahītaṃ
                      tasmā naro tesu nivesanesu
                      nirassatī ādiyaticca dhammanti.
     [100] Dhonassa hi natthi kuhiñci loke
                      pakappitā diṭṭhi bhavābhavesu
@Footnote: 1 Ma. chatukkā. 2 Ma. sīlabbataṃ. sabbattha īdisameva.
                      Māyañca mānañca pahāya dhono
                      sa kena gaccheyya anūpayo so.
     [101]   Dhonassa   hi   natthi   kuhiñci   loke  pakappitā  diṭṭhi
bhavābhavesūti    dhonoti    dhonā    vuccati    paññā    yā    paññā
pajānanā    vicayo    pavicayo    dhammavicayo    sallakkhaṇā   upalakkhaṇā
paccupalakkhaṇā     paṇḍiccaṃ    kosallaṃ    nepuññaṃ    vebhabyā    cintā
upaparikkhā   bhūrī   medhā   pariṇāyikā   vipassanā   sampajaññaṃ   patodo
paññā      paññindriyaṃ     paññābalaṃ     paññāsatthaṃ     paññāpāsādo
paññāāloko      paññāobhāso      paññāpajjoto      paññāratanaṃ
amoho dhammavicayo sammādiṭṭhi. Kiṃkāraṇā dhonā vuccati paññā.
     {101.1}  Tāya  paññāya  kāyaduccaritaṃ  dhutañca dhotañca sandhotañca
niddhotañca   .   vacīduccaritaṃ  dhutañca  dhotañca  sandhotañca  niddhotañca .
Manoduccaritaṃ    dhutañca   dhotañca   sandhotañca   niddhotañca   .   rāgo
dhuto  ca dhoto ca sandhoto ca niddhoto ca. Doso moho kodho upanāho
makkho  paḷāso  issā  macchariyaṃ  māyā  sāṭheyyaṃ thambho sārambho māno
atimāno  mado  pamādo  sabbe  kilesā  sabbe  duccaritā sabbe darathā
sabbe  pariḷāhā  sabbe  santāpā  sabbākusalābhisaṅkhārā  dhutā ca dhotā
ca sandhotā ca niddhotā ca. Taṃkāraṇā dhonā vuccati paññā.
     {101.2}    Athavā    sammādiṭṭhiyā    micchādiṭṭhi   dhutā   ca
Dhotā   ca   sandhotā   ca   niddhotā  ca  .  sammāsaṅkappena  micchā
saṅkappo  dhuto  ca  dhoto  ca  sandhoto  ca niddhoto ca. Sammāvācāya
micchāvācā  dhutā  ca  .  sammākammantena  micchākammanto  dhuto  ca .
Sammāājīvena  micchāājīvo  dhuto  ca . Sammāvāyāmena micchāvāyāmo
dhuto  ca  .  sammāsatiyā  micchāsati dhutā ca. Sammāsamādhinā micchāsamādhi
dhuto   ca   .   sammāñāṇena   micchāñāṇaṃ   dhutañca  .  sammāvimuttiyā
micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca.
     {101.3}  Athavā  ariyena  aṭṭhaṅgikena  maggena  sabbe kilesā
sabbe   duccaritā   sabbe   darathā  sabbe  pariḷāhā  sabbe  santāpā
sabbākusalābhisaṅkhārā  dhutā  ca  dhotā  ca  sandhotā  ca  niddhotā ca.
Arahā  imehi  dhoneyyehi  dhammehi  upeto  samupeto upagato samupagato
upapanno  samupapanno  samannāgato  tasmā  arahā  dhono. So dhutarāgo
dhutapāpo   dhutakileso  dhutapariḷāhoti  dhono  .  kuhiñcīti  kuhiñci  kimhici
katthaci ajjhattaṃ vā bahiddhā vā ajjhattabahiddhā vā.
     {101.4} Loketi apāyaloke .pe. Āyatanaloke. Pakappanāti 1-
dve   pakappanā   taṇhāpakappanā   ca   diṭṭhipakappanā   ca  .pe.  ayaṃ
taṇhāpakappanā   .pe.   ayaṃ   diṭṭhipakappanā  .  bhavābhavesūti  bhavābhave
kammabhave    punabbhave    kāmabhave    kammabhave    kāmabhave   punabbhave
rūpabhave   kammabhave   rūpabhave   punabbhave  arūpabhave  kammabhave  arūpabhave
@Footnote: 1 Ma. pakappitāti.
Punabbhave   punappunaṃ   1-   bhave   punappunaṃ  gatiyā  punappunaṃ  upapattiyā
punappunaṃ    paṭisandhiyā    punappunaṃ   attabhāvābhinibbattiyā   .   dhonassa
hi   natthi   kuhiñci   loke   pakappitā   diṭṭhi   bhavābhavesūti   dhonassa
kuhiñci    loke    bhavābhavesu    ca   kappitā   pakappitā   abhisaṅkhatā
saṇṭhapitā   diṭṭhi   natthi   na   santi   na  saṃvijjanti  nupalabbhanti  pahīnā
samucchinnā    vūpasantā    paṭippassaddhā    abhabbuppattikā    ñāṇagginā
daḍḍhāti dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesu.
     [102]  Māyañca  mānañca  pahāya  dhonoti  māyā vuccati vañcanikā
cariyā  .  idhekacco  kāyena  duccaritaṃ  caritvā vācāya duccaritaṃ caritvā
manasā   duccaritaṃ   caritvā  tassa  paṭicchādanahetu  pāpikaṃ  icchaṃ  paṇidahati
mā  maṃ  jaññāti  icchati  mā  maṃ  jaññāti  saṅkappeti  mā  maṃ  jaññāti
vācaṃ  bhāsati  mā  maṃ  jaññāti  kāyena  parakkamati. Yā evarūpā māyā
māyāvitā    accasarā   vañcanā   nikati   nikiraṇā   pariharaṇā   guhaṇā
pariguhaṇā   chādanā   paricchādanā  anuttānikammaṃ  anāvikammaṃ  vocchādanā
pāpakiriyā ayaṃ vuccati māyā.
     {102.1}  Mānoti  ekavidhena  māno  yā  cittassa  uṇṇati .
Duvidhena   māno   attukkaṃsanamāno   paravambhanamāno  .  tividhena  māno
seyyohamasmīti   māno   sadisohamasmīti   māno  hīnohamasmīti  māno .
@Footnote: 1 Po. Ma. punappuna. sabbattha īdisameva.
Catubbidhena  māno  lābhena  mānaṃ  janeti  yasena  mānaṃ  janeti  pasaṃsāya
mānaṃ   janeti   sukhena   mānaṃ   janeti  .  pañcavidhena  māno  lābhimhi
manāpikānaṃ   rūpānanti   mānaṃ   janeti   lābhimhi   manāpikānaṃ   saddānaṃ
gandhānaṃ   rasānaṃ   phoṭṭhabbānanti   mānaṃ   janeti  .  chabbidhena  māno
cakkhusampadāya   mānaṃ   janeti  sotasampadāya  mānaṃ  janeti  ghānasampadāya
jivhāsampadāya    kāyasampadāya    manosampadāya    mānaṃ    janeti  .
Sattavidhena    māno    māno    atimāno    mānātimāno   omāno
adhimāno asmimāno micchāmāno.
     {102.2}  Aṭṭhavidhena māno lābhena mānaṃ janeti alābhena omānaṃ
janeti  yasena  mānaṃ  janeti  ayasena  omānaṃ janeti pasaṃsāya mānaṃ janeti
nindāya  omānaṃ  janeti  sukhena  mānaṃ  janeti  dukkhena omānaṃ janeti.
Navavidhena  māno  seyyassa  seyyohamasmīti  māno seyyassa sadisohamasmīti
māno   seyyassa   hīnohamasmīti  māno  sadisassa  seyyohamasmīti  māno
sadisassa   sadisohamasmīti   māno   sadisassa   hīnohamasmīti  māno  hīnassa
seyyohamasmīti    māno    hīnassa    sadisohamasmīti    māno    hīnassa
hīnohamasmīti  māno  .  dasavidhena  māno  idhekacco mānaṃ janeti jātiyā
vā  gottena  vā  kolaputtikena  1- vā vaṇṇapokkharatāya vā dhanena vā
ajjhenena   vā   kammāyatanena   vā  sippāyatanena  vā  vijjaṭṭhānena
vā   sutena   vā   paṭibhāṇena  vā  aññataraññatarena  vā  vatthunā .
@Footnote: 1 Ma. kolaputtiyena.
Yo   evarūpo   māno   maññanā   maññitattaṃ   uṇṇati   uṇṇamo   1-
dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati māno.
     {102.3}  Māyañca  mānañca pahāya dhonoti [2]- māyañca mānañca
pahāya    pajahitvā    vinoditvā    byantīkaritvā    anabhāvaṅgametvāti
māyañca mānañca pahāya dhono.
     [103]   Sa  kena  gaccheyya  anūpayo  soti  upayoti  3-  dve
upayā   taṇhūpayo   ca   diṭṭhūpayo   ca   .pe.  ayaṃ  taṇhūpayo  .pe.
Ayaṃ   diṭṭhūpayo   .   tassa   taṇhūpayo   pahīno  diṭṭhūpayo  paṭinissaṭṭho
taṇhūpayassa    pahīnattā    diṭṭhūpayassa    paṭinissaṭṭhattā    anūpayo  .
So  4-  kena  rāgena  gaccheyya  kena  dosena gaccheyya kena mohena
gaccheyya   kena   mānena   gaccheyya   kāya  diṭṭhiyā  gaccheyya  kena
uddhaccena   gaccheyya   kāya   vicikicchāya   gaccheyya   kehi  anusayehi
gaccheyya  rattoti  vā  duṭṭhoti  vā  mūḷhoti  vā  vinibandhoti  5- vā
parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā.
     {103.1}  Te  abhisaṅkhārā  pahīnā abhisaṅkhārānaṃ pahīnattā gatiyo
kena   gaccheyya   nerayikoti  vā  tiracchānayonikoti  vā  pittivisayikoti
vā  manussoti  vā  devoti  vā  rūpīti vā arūpīti vā saññīti vā asaññīti
vā  nevasaññīnāsaññīti  vā  .  so  hetu  natthi  paccayo  natthi  kāraṇaṃ
natthi yena gaccheyyāti sa kena gaccheyya anūpayo so. Tenāha bhagavā
@Footnote: 1 Ma. unnāmo. 2 Ma. dhono. 3 Ma. upayāti. sabbattha īdisameva.
@4 Po. Ma. puggalo. 5 Po. Ma. vinibaddhoti.
                      Dhonassa hi natthi kuhiñci loke
                      pakappitā diṭṭhi bhavābhavesu
                      māyañca mānañca pahāya dhono
                      sa kena gaccheyya anūpayo soti.
     [104] Upayo hi dhammesu upeti vādaṃ
                      anūpayaṃ kena kathaṃ vadeyya
                      attaṃ 1- nirattaṃ na hi tassa atthi
                      adhosi so diṭṭhimidheva sabbaṃ.
     [105]  Upayo  hi  dhammesu  upeti  vādanti  upayoti dve upayā
taṇhūpayo  ca  diṭṭhūpayo  ca  .pe.  ayaṃ  taṇhūpayo .pe. Ayaṃ diṭṭhūpayo.
Tassa    taṇhūpayo    appahīno   diṭṭhūpayo   appaṭinissaṭṭho   taṇhūpayassa
appahīnattā    diṭṭhūpayassa   appaṭinissaṭṭhattā   dhammesu   vādaṃ   upeti
rattoti  vā  duṭṭhoti  vā  mūḷhoti  vā  vinibandhoti vā parāmaṭṭhoti vā
vikkhepagatoti  vā  aniṭṭhaṅgatoti  vā  thāmagatoti  vā. Te abhisaṅkhārā
appahīnā   abhisaṅkhārānaṃ   appahīnattā  gatiyā  vādaṃ  upeti  nerayikoti
vā  tiracchānayonikoti  vā  pittivisayikoti  vā  manussoti vā devoti vā
rūpīti   vā   arūpīti   vā  saññīti  vā  asaññīti  vā  nevasaññīnāsaññīti
vā   vādaṃ  upeti  upagacchati  gaṇhāti  parāmasati  abhinivisatīti  upayo  hi
dhammesu upeti vādaṃ.
@Footnote: 1 Ma. attā nirattā.
     [106]   Anūpayaṃ   kena   kathaṃ  vadeyyāti  upayoti  dve  upayā
taṇhūpayo   ca   diṭṭhūpayo   ca   .pe.   ayaṃ   taṇhūpayo   .pe.  ayaṃ
diṭṭhūpayo    .    tassa    taṇhūpayo   pahīno   diṭṭhūpayo   paṭinissaṭṭho
taṇhūpayassa   pahīnattā   diṭṭhūpayassa  paṭinissaṭṭhattā  anūpayaṃ  [1]-  kena
rāgena   vadeyya   kena   dosena   vadeyya   kena  mohena  vadeyya
kena   mānena   vadeyya   kāya   diṭṭhiyā   vadeyya  kena  uddhaccena
vadeyya   kāya   vicikicchāya  vadeyya  kehi  anusayehi  vadeyya  rattoti
vā    duṭṭhoti   vā   mūḷhoti   vā   vinibandhoti   vā   parāmaṭṭhoti
vā   vikkhepagatoti   vā   aniṭṭhaṅgatoti   vā   thāmagatoti   vā  .
Te    abhisaṅkhārā   pahīnā   abhisaṅkhārānaṃ   pahīnattā   gatiyo   kena
vadeyya   nerayikoti   vā   .pe.   nevasaññīnāsaññīti   vā   .  so
hetu   natthi   paccayo   natthi   kāraṇaṃ   natthi  yena  vadeyya  katheyya
bhaṇeyya dīpayeyya vohareyyāti anūpayaṃ kena kathaṃ vadeyya.
     [107]  Attaṃ  nirattaṃ  na  hi  tassa  atthīti attāti sassatadiṭṭhi 2-
natthi   nirattāti   ucchedadiṭṭhi   natthi   attāti  gahitaṃ  natthi  nirattāti
muñcitabbaṃ   natthi   .   yassatthi   gahitaṃ   tassatthi   muñcitabbaṃ   yassatthi
muñcitabbaṃ   tassatthi   gahitaṃ   .   gahaṇamuñcanaṃ   3-  samatikkanto  arahā
vuḍḍhiparihāniṃ    vītivatto    .   so   vuṭṭhavāso   ciṇṇacaraṇo   .pe.
Natthi tassa punabbhavoti attaṃ nirattaṃ na hi tassa atthi.
     [108]   Adhosi   so   diṭṭhimidheva   sabbanti   tassa   dvāsaṭṭhī
@Footnote: 1 Ma. puggalaṃ. 2 Ma. attānudiṭṭhi. 3 Ma. gahaṇaṃ muñcanā.
Diṭṭhigatāni     pahīnāni     samucchinnāni    vūpasantāni    paṭippassaddhāni
abhabbuppattikāni    ñāṇagginā    daḍḍhāni    .   so   sabbaṃ   diṭṭhigataṃ
idheva   adhosi   dhuni   sandhuni   niddhuni   pajahi   vinodesi  byantīakāsi
anabhāvaṅgamesīti adhosi so diṭṭhimidheva sabbaṃ. Tenāha bhagavā
                      upayo hi dhammesu upeti vādaṃ
                      anūpayaṃ kena kathaṃ vadeyya
                      attaṃ nirattaṃ na hi tassa atthi
                      adhosi so diṭṭhimidheva sabbanti.
                Tatiyo duṭṭhaṭṭhakasuttaniddeso niṭṭhito.
                            ---------------
                    Catuttho suddhaṭṭhakasuttaniddeso
     [109] Passāmi suddhaṃ paramaṃ arogaṃ
                      diṭṭhena saṃsuddhi narassa hoti
                      evābhijānaṃ 1- paramanti ñatvā
                      suddhānupassīti pacceti ñāṇaṃ.
     [110]   Passāmi   suddhaṃ   paramaṃ   aroganti   passāmi   suddhanti
passāmi   suddhaṃ   dakkhāmi   suddhaṃ   olokemi   suddhaṃ  nijjhāyāmi  suddhaṃ
upaparikkhāmi    suddhaṃ    .    paramaṃ   aroganti   paramaṃ   ārogyappattaṃ
khemappattaṃ     tāṇappattaṃ     leṇappattaṃ    saraṇappattaṃ    parāyanappattaṃ
abhayappattaṃ     accutappattaṃ    amatappattaṃ    nibbānappattanti    passāmi
suddhaṃ paramaṃ arogaṃ.
     [111]   Diṭṭhena   saṃsuddhi   narassa   hotīti  cakkhuviññāṇena  2-
rūpadassanena   narassa   suddhi   visuddhi   parisuddhi  mutti  vimutti  parimutti
hoti   naro   sujjhati   visujjhati   parisujjhati  muccati  vimuccati  parimuccatīti
diṭṭhena saṃsuddhi narassa hoti.
     [112]    Evābhijānaṃ   paramanti   ñatvāti   evaṃ   abhijānanto
ājānanto    vijānanto    paṭivijānanto    paṭivijjhanto   idaṃ   paramaṃ
aggaṃ   seṭṭhaṃ   viseṭṭhaṃ   pāmokkhaṃ   uttamaṃ  paramanti  ñatvā  jānitvā
@Footnote: 1 Yu. etābhijānaṃ .  2 Po. Ma. cakkhuviññāṇaṃ.
Tulayitvā   tīrayitvā   vibhāvayitvā  vibhūtaṃ  katvāti  evābhijānaṃ  paramanti
ñatvā.
     [113]   Suddhānupassīti  pacceti  ñāṇanti  yo  suddhaṃ  passati  so
suddhānupassī   .   pacceti   ñāṇanti   cakkhuviññāṇena   1-   rūpadassanaṃ
ñāṇanti    pacceti   maggoti   pacceti   pathoti   pacceti   niyyānanti
paccetīti suddhānupassīti pacceti ñāṇaṃ. Tenāha bhagavā
                      passāmi suddhaṃ paramaṃ arogaṃ
                      diṭṭhena saṃsuddhi narassa hoti
                      evābhijānaṃ paramanti ñatvā
                      suddhānupassīti pacceti ñāṇanti.
     [114] Diṭṭhena ce suddhi narassa hoti
                      ñāṇena vā so pajahāti dukkhaṃ
                      aññena so sujjhati sopadhīko
                      diṭṭhī hi naṃ pāva tathā vadānaṃ.
     [115]   Diṭṭhena   ce   suddhi   narassa   hotīti  cakkhuviññāṇena
rūpadassanena    ce   narassa   suddhi   visuddhi   parisuddhi   mutti   vimutti
parimutti   hoti   naro   sujjhati   visujjhati   parisujjhati   muccati  vimuccati
parimuccatīti diṭṭhena ce suddhi narassa hoti.
     [116]   Ñāṇena   vā   so   pajahāti  dukkhanti  cakkhuviññāṇena
rūpadassanena   ce  naro  jātidukkhaṃ  pajahati  jarādukkhaṃ  pajahati  byādhidukkhaṃ
@Footnote: 1 Po. Ma. cakkhuviññāṇaṃ rūpadassanena ñāṇanti. sabbattha īdisameva.
Dukkhaṃ    pajahati   maraṇadukkhaṃ   pajahati   sokaparidevadukkhadomanassupāyāsadukkhaṃ
pajahatīti ñāṇena vā so pajahāti dukkhaṃ.
     [117]   Aññena  so  sujjhati  sopadhīkoti  aññena  asuddhimaggena
micchāpaṭipadāya     aniyyānapathena     1-     aññatra    satipaṭṭhānehi
aññatra      sammappadhānehi     aññatra     iddhippādehi     aññatra
indriyehi     aññatra    balehi    aññatra    bojjhaṅgehi    aññatra
ariyā    aṭṭhaṅgikā    maggā    naro    sujjhati   visujjhati   parisujjhati
muccati   vimuccati   parimuccati   .  sopadhīkoti  sarāgo  sadoso  samoho
samāno    sataṇho   sadiṭṭhi   sakileso   saupādānoti   aññena   so
sujjhati sopadhīko.
     [118]  Diṭṭhī  hi  naṃ  pāva  tathā  vadānanti  sāva diṭṭhi taṃ puggalaṃ
pāvadati   itipāyaṃ   puggalo   micchādiṭṭhiko   viparītadassanoti   .  tathā
vadānanti    tathā    vadantaṃ    kathentaṃ    bhaṇantaṃ   dīpayantaṃ   voharantaṃ
sassato   loko   idameva   saccaṃ   moghamaññanti  tathā  vadantaṃ  kathentaṃ
bhaṇantaṃ    dīpayantaṃ    voharantaṃ    asassato   loko   antavā   loko
anantavā   loko   taṃ   jīvaṃ   taṃ  sarīraṃ  aññaṃ  jīvaṃ  aññaṃ  sarīraṃ  hoti
tathāgato   parammaraṇā   na   hoti   tathāgato   parammaraṇā   hoti   ca
na  ca  hoti  tathāgato  parammaraṇā  neva  hoti  na  na  hoti  tathāgato
parammaraṇā     idameva     saccaṃ     moghamaññanti     tathā     vadantaṃ
kathentaṃ   bhaṇantaṃ   dīpayantaṃ   voharantanti   diṭṭhī   hi   naṃ  pāva  tathā
@Footnote: 1 Ma. aniyyānikapathena.
Vadānaṃ. Tenāha bhagavā
                      diṭṭhena ce suddhi narassa hoti
                      ñāṇena vā so pajahāti dukkhaṃ
                      aññena so sujjhati sopadhīko
                      diṭṭhī hi naṃ pāva tathā vadānanti.
     [119] Na brāhmaṇo aññato suddhimāha
                      diṭṭhe sute sīlavate mute vā
                      puññe ca pāpe ca anūpalitto
                      attañjaho nayidha pakubbamāno.
     [120]  Na  brāhmaṇo  aññato  suddhimāha  diṭṭhe  sute  sīlavate
mute   vāti   nāti   paṭikkhepo   .   brāhmaṇoti   sattannaṃ  dhammānaṃ
bāhitattā   brāhmaṇo   .   sakkāyadiṭṭhi   bāhitā   hoti   vicikicchā
bāhitā   hoti   sīlabbataparāmāso   bāhito   hoti   rāgo   bāhito
hoti   doso   bāhito   hoti  moho  bāhito  hoti  māno  bāhito
hoti   .   bāhitassa   honti   pāpakā   akusalā  dhammā  saṅkilesikā
ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā.
                      Bāhetvā sabbapāpakāni (sabhiyāti bhagavā)
                      vimalo sādhusamāhito ṭhitatto
                      saṃsāramaticca kevalī so
                      anissito tādi pavuccate sa brahmā.
     {120.1}   Na   brāhmaṇo   aññato   suddhimāhāti  brāhmaṇo
aññena    asuddhimaggena    micchāpaṭipadāya    aniyyānapathena    aññatra
satipaṭṭhānehi     aññatra    sammappadhānehi    aññatra    iddhippādehi
aññatra   indriyehi   aññatra   balehi   aññatra  bojjhaṅgehi  aññatra
ariyā   1-   aṭṭhaṅgikā   maggā  suddhiṃ  visuddhiṃ  parisuddhiṃ  muttiṃ  vimuttiṃ
parimuttiṃ   nāha   na   katheti   na   bhaṇati  na  dīpayati  na  voharatīti  na
brāhmaṇo   aññato   suddhimāha  .  diṭṭhe  sute  sīlavate  mute  vāti
santeke   samaṇabrāhmaṇā   diṭṭhasuddhikā   2-   te  ekaccānaṃ  rūpānaṃ
dassanaṃ maṅgalaṃ paccenti ekaccānaṃ rūpānaṃ dassanaṃ amaṅgalaṃ paccenti.
     {120.2}  Katamesaṃ  rūpānaṃ  dassanaṃ maṅgalaṃ paccenti. Te kālato
vuṭṭhahitvā    abhimaṅgalagatāni    rūpāni    passanti   vātasakuṇaṃ   passanti
pussaveḷuvalaṭṭhiṃ    passanti    gabbhinitthiṃ    passanti    kumārikaṃ    khandhe
āropetvā    gacchantaṃ    passanti    puṇṇaghaṭaṃ    passanti   rohitamacchaṃ
passanti    ājaññaṃ    passanti   ājaññarathaṃ   passanti   usabhaṃ   passanti
gokapilaṃ passanti evarūpānaṃ rūpānaṃ dassanaṃ maṅgalaṃ paccenti.
     {120.3}  Katamesaṃ  rūpānaṃ  dassanaṃ amaṅgalaṃ paccenti. Palālapuñjaṃ
passanti    takkaghaṭaṃ    passanti    rittaghaṭaṃ    passanti    naṭaṃ   passanti
naggasamaṇaṃ   passanti   kharaṃ   passanti   kharayānaṃ   passanti   ekayuttayānaṃ
@Footnote: 1 Po. Yu. ariyaṭṭhaṅgikamaggena. Ma. ariyena aṭṭhaṅgikena maggena.
@2 Po. Ma. diṭṭhisuddhikā. ito paraṃ īdisameva.
Passanti    kāṇaṃ   passanti   kuṇiṃ   passanti   khañjaṃ   passanti   pakkhahataṃ
passanti   jiṇṇakaṃ   passanti   byādhikaṃ  passanti  mataṃ  passanti  evarūpānaṃ
rūpānaṃ   dassanaṃ   amaṅgalaṃ   paccenti   .   ime   te  samaṇabrāhmaṇā
diṭṭhasuddhikā  te  diṭṭhena  suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ
paccenti.
     {120.4}  Santeke  samaṇabrāhmaṇā  sutasuddhikā  te  ekaccānaṃ
saddānaṃ   savanaṃ   maṅgalaṃ   paccenti  ekaccānaṃ  saddānaṃ  savanaṃ  amaṅgalaṃ
paccenti.
     {120.5}   Katamesaṃ   saddānaṃ  savanaṃ  maṅgalaṃ  paccenti  .  te
kālato    vuṭṭhahitvā    abhimaṅgalagatāni    saddāni    suṇanti   vaḍḍhāti
vā   vaḍḍhamānāti   vā   puṇṇāti   vā  pussāti  vā  assokāti  vā
sumanāti   vā  sunakkhattāti  vā  sumaṅgalāti  vā  sirīti  vā  sirīvaḍḍhāti
vā evarūpānaṃ saddānaṃ savanaṃ maṅgalaṃ paccenti.
     {120.6}  Katamesaṃ  saddānaṃ savanaṃ amaṅgalaṃ paccenti. Kāṇoti vā
kuṇīti   vā   khañjoti   vā  pakkhahatoti  vā  jiṇṇakoti  vā  byādhikoti
vā  matoti  vā  chinnanti  vā  bhinnanti  vā  daḍḍhanti  vā  naṭṭhanti vā
natthīti  vā  evarūpānaṃ  saddānaṃ  savanaṃ  amaṅgalaṃ  paccenti  .  ime te
samaṇabrāhmaṇā   sutasuddhikā   te   sutena  suddhiṃ  visuddhiṃ  parisuddhiṃ  muttiṃ
vimuttiṃ parimuttiṃ paccenti.
     {120.7}  Santeke  samaṇabrāhmaṇā  sīlasuddhikā  te  sīlamattena
saññamamattena   saṃvaramattena   avītikkamamattena   suddhiṃ   visuddhiṃ   parisuddhiṃ
muttiṃ   vimuttiṃ   parimuttiṃ  paccenti  .  samaṇamuṇḍikāputto  1-  evamāha
catūhi   kho   ahaṃ   thapati   dhammehi   samannāgataṃ  purisapuggalaṃ  paññāpemi
sampannakusalaṃ      paramakusalaṃ     uttamappattippattaṃ     samaṇaṃ     ayojjhaṃ
katamehi   catūhi   idha   thapati  na  kāyena  pāpakammaṃ  karoti  na  pāpikaṃ
vācaṃ   bhāsati   na   pāpakaṃ   saṅkappaṃ   saṅkappeti   na  pāpakaṃ  ājīvaṃ
ājīvati   imehi  kho  ahaṃ  thapati  catūhi  dhammehi  samannāgataṃ  purisapuggalaṃ
paññāpemi        sampannakusalaṃ       paramakusalaṃ       uttamappattippattaṃ
samaṇaṃ   ayojjhaṃ   .   evameva   santeke   samaṇabrāhmaṇā  sīlasuddhikā
te     sīlamattena     saññamamattena    saṃvaramattena    avītikkamamattena
suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.
     {120.8} Santeke samaṇabrāhmaṇā vattasuddhikā te hatthivattikā 2-
vā  honti  assavattikā  vā  honti  govattikā vā honti kukkuravattikā
vā   honti   kākavattikā   vā   honti  vāsudevavattikā  vā  honti
baladevavattikā     vā     honti    puṇṇabhaddavattikā    vā    honti
maṇibhaddavattikā     vā     honti     aggivattikā     vā     honti
nāgavattikā   vā   honti   supaṇṇavattikā   vā   honti   yakkhavattikā
vā   honti   asuravattikā   vā   honti   gandhabbavattikā  vā  honti
mahārājavattikā   vā   honti   candavattikā   vā  honti  suriyavattikā
@Footnote: 1 Ma. Yu. samaṇo muṇḍikāputto. 2 Po. Ma. ...vatikā. ito paraṃ īdisameva.
Vā   honti   indavattikā   vā   honti   brahmavattikā   vā  honti
devavattikā   vā   honti  disavattikā  1-  vā  honti  .  ime  te
samaṇabrāhmaṇā   vattasuddhikā   te   vattena   suddhiṃ   visuddhiṃ   parisuddhiṃ
muttiṃ vimuttiṃ parimuttiṃ paccenti.
     {120.9}  Santeke  samaṇabrāhmaṇā  mutasuddhikā  .  te kālato
vuṭṭhahitvā    paṭhaviṃ    āmasanti   haritaṃ   āmasanti   gomayaṃ   āmasanti
kacchapaṃ   āmasanti   jālaṃ   2-   akkamanti  tilavāhaṃ  āmasanti  pussatilaṃ
khādanti     pussatelaṃ     makkhenti    pussadantakaṭṭhaṃ    3-    khādanti
pussamattikāya     nahāyanti     pussasāṭakaṃ    nivāsenti    pussaveṭṭhanaṃ
veṭṭhanti   .   ime   te   samaṇabrāhmaṇā   mutasuddhikā   te  mutena
suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ paccenti.
     {120.10}   Na   brāhmaṇo   aññato  suddhimāha  diṭṭhe  sute
sīlavate  mute  vāti  brāhmaṇo  diṭṭhasuddhiyāpi  suddhiṃ  nāha  sutasuddhiyāpi
suddhiṃ   nāha   sīlasuddhiyāpi   suddhiṃ   nāha   vattasuddhiyāpi   suddhiṃ  nāha
mutasuddhiyāpi  suddhiṃ  nāha  na  katheti  na  bhaṇati  na  dīpayati  na  voharatīti
na brāhmaṇo aññato suddhimāha diṭṭhe sute sīlavate mute vā.
     [121]   Puññe   ca   pāpe   ca   anūpalittoti   puññaṃ  vuccati
yaṅkiñci    tedhātukaṃ    kusalābhisaṅkhāraṃ    .    apuññaṃ   vuccati   sabbaṃ
akusalaṃ    .    yato    puññābhisaṅkhāro    ca   apuññābhisaṅkhāro   ca
@Footnote: 1 Ma. disāvatikā. 2 Ma. phālaṃ. 3 Ma. phussa ... phussamattikā.
Āneñjābhisaṅkhāro   ca   pahīnā   honti   ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā   āyatiṃ   anuppādadhammā   ettāvatā   ca   puññe   ca
pāpe   ca   na   limpati  na  saṃlimpati  na  upalimpati  alitto  asaṃlitto
anūpalitto      nikkhanto      nissaṭṭho     vippamutto     visaññutto
vimariyādikatena cetasā viharatīti puññe ca pāpe ca anūpalitto.
     [122]     Attañjaho     nayidha    pakubbamānoti    attañjahoti
attadiṭṭhijaho    .    attañjahoti   gāhajaho   1-   .   attañjahoti
taṇhāvasena    diṭṭhivasena    gahitaṃ    parāmaṭṭhaṃ    abhiniviṭṭhaṃ   ajjhositaṃ
adhimuttaṃ   sabbaṃ   taṃ   cattaṃ   hoti   vantaṃ  muttaṃ  pahīnaṃ  paṭinissaṭṭhaṃ .
Nayidha    pakubbamānoti    puññābhisaṅkhāraṃ    vā   apuññābhisaṅkhāraṃ   vā
āneñjābhisaṅkhāraṃ    vā    akubbamāno   ajanayamāno   asañjanayamāno
anibbattayamāno       anabhinibbattayamānoti       attañjaho      nayidha
pakubbamāno. Tenāha bhagavā
                      na brāhmaṇo aññato suddhimāha
                      diṭṭhe sute sīlavate mute vā
                      puññe ca pāpe ca anūpalitto
                      attañjaho nayidha pakubbamānoti.
     [123] Purimaṃ pahāya aparaṃ sitāse
                      ejānugā te na taranti saṅgaṃ
@Footnote: 1 Po. Ma. gāhaṃ jaho.
                      Te uggahāyanti nirassajanti
                      kapīva sākhaṃ pamukhaṃ 1- gahāya.
     [124]  Purimaṃ  pahāya  aparaṃ sitāseti purimaṃ satthāraṃ pahāya aparaṃ 2-
satthāraṃ   nissitā   purimaṃ  dhammakkhānaṃ  pahāya  aparaṃ  dhammakkhānaṃ  nissitā
purimaṃ  gaṇaṃ  pahāya  aparaṃ  gaṇaṃ  nissitā  purimaṃ  diṭṭhiṃ  pahāya  aparaṃ  diṭṭhiṃ
nissitā   purimaṃ   paṭipadaṃ   pahāya   aparaṃ   paṭipadaṃ  nissitā  purimaṃ  maggaṃ
pahāya   aparaṃ   maggaṃ  nissitā  sannissitā  allīnā  upagatā  ajjhositā
adhimuttāti purimaṃ pahāya aparaṃ sitāse.
     [125]  Ejānugā  te  na taranti saṅganti ejā vuccati taṇhā yo
rāgo   sārāgo   .pe.   abhijjhā  lobho  akusalamūlaṃ  .  ejānugāti
ejānugā    ejānugatā   ejānusaṭā   ejāyāpannā   3-   patitā
abhibhūtā  pariyādinnacittā  .  te  na  taranti  saṅganti rāgasaṅgaṃ dosasaṅgaṃ
mohasaṅgaṃ   mānasaṅgaṃ   diṭṭhisaṅgaṃ  kilesasaṅgaṃ  duccaritasaṅgaṃ  na  taranti  na
uttaranti   na   pataranti   na   samatikkamanti  na  vītivattantīti  ejānugā
te na taranti saṅgaṃ.
     [126]   Te   uggahāyanti   nirassajantīti   satthāraṃ  gaṇhanti  taṃ
muñcitvā    aññaṃ    satthāraṃ    gaṇhanti    dhammakkhānaṃ    gaṇhanti   taṃ
muñcitvā     aññaṃ     dhammakkhānaṃ    gaṇhanti    gaṇaṃ    gaṇhanti    taṃ
muñcitvā    aññaṃ    gaṇaṃ    gaṇhanti   diṭṭhiṃ   gaṇhanti   taṃ   muñcitvā
@Footnote: 1 Po. Ma. pamuñcaṃ. 2 Ma. paraṃ. 3 sabbattha potthake ejāyapannā.
Aññaṃ    diṭṭhiṃ    gaṇhanti    paṭipadaṃ    gaṇhanti   taṃ   muñcitvā   aññaṃ
paṭipadaṃ    gaṇhanti    maggaṃ    gaṇhanti    taṃ   muñcitvā   aññaṃ   maggaṃ
gaṇhanti   gaṇhanti   ca   muñcanti   ca   ādiyanti  ca  nirassajanti  cāti
te uggahāyanti nirassajanti.
     [127]   Kapīva   sākhaṃ   pamukhaṃ  gahāyāti  yathā  makkaṭo  araññe
pavane    caramāno    sākhaṃ    gaṇhāti   taṃ   muñcitvā   aññaṃ   sākhaṃ
gaṇhāti    taṃ    muñcitvā    aññaṃ   sākhaṃ   gaṇhāti   evameva   puthū
samaṇabrāhmaṇā    puthū    diṭṭhigatāni    gaṇhanti    ca    muñcanti    ca
ādiyanti   ca   nirassajanti   cāti   kapīva   sākhaṃ   pamukhaṃ   gahāya  .
Tenāha bhagavā
                      purimaṃ pahāya aparaṃ sitāse
                      ejānugā te na taranti saṅgaṃ
                      te uggahāyanti nirassajanti
                      kapīva sākhaṃ pamukhaṃ gahāyāti.
     [128] Sayaṃ samādāya vatāni jantu
                      uccāvacaṃ gacchati saññasatto
                      vidvā ca vedehi samecca dhammaṃ
                      na uccāvacaṃ gacchati bhūripañño.
     [129]   Sayaṃ   samādāya  vatāni  jantūti  sayaṃ  samādāyāti  sāmaṃ
Samādāya  .  vatānīti  hatthivattaṃ  1-  vā  assavattaṃ  vā  govattaṃ  vā
kukkuravattaṃ   vā   kākavattaṃ   vā  vāsudevavattaṃ  vā  baladevavattaṃ  vā
puṇṇabhaddavattaṃ    vā    maṇibhaddavattaṃ   vā   aggivattaṃ   vā   nāgavattaṃ
vā   supaṇṇavattaṃ   vā   yakkhavattaṃ  vā  asuravattaṃ  vā  .pe.  disavattaṃ
vā     ādāya    samādāya    ādiyitvā    samādiyitvā    gaṇhitvā
parāmasitvā   abhinivisitvā   .   jantūti   satto  naro  .pe.  manujoti
sayaṃ samādāya vatāni jantu.
     [130]   Uccāvacaṃ   gacchati   saññasattoti   satthārato   satthāraṃ
gacchati   dhammakkhānato   dhammakkhānaṃ  gacchati  gaṇato  gaṇaṃ  gacchati  diṭṭhiyā
diṭṭhiṃ  gacchati  paṭipadāto  2-  paṭipadaṃ  gacchati  maggato  maggaṃ  gacchati .
Saññasattoti       kāmasaññāya      byāpādasaññāya      vihiṃsāsaññāya
diṭṭhisaññāya   satto   visatto  āsatto  laggo  laggito  palibuddho .
Yathā  bhittikhīle  vā  nāgadante  vā  bhaṇḍaṃ  sattaṃ  visattaṃ  āsattaṃ laggaṃ
laggitaṃ      palibuddhaṃ     evameva     kāmasaññāya     byāpādasaññāya
vihiṃsāsaññāya      diṭṭhisaññāya      satto      visatto     āsatto
laggo laggito palibuddhoti uccāvacaṃ gacchati saññasatto.
     [131]   Vidvā   ca  vedehi  samecca  dhammanti  vidvāti  vidvā
vijjāgato   ñāṇī   buddhimā   vibhāvī   medhāvī   .   vedehīti  vedā
vuccanti    catūsu    maggesu    ñāṇaṃ    paññā   paññindriyaṃ   paññābalaṃ
dhammavicayasambojjhaṅgo    vīmaṃsā    vipassanā    sammādiṭṭhi    .   tehi
@Footnote: 1 Po. Ma. ...vataṃ. ito paraṃ īdisameva. 2 Ma. paṭipadāya.
Vedehi     jātijarāmaraṇassa     antagato     antappatto    koṭigato
koṭippatto   pariyantagato   pariyantappatto   vosānagato  vosānappatto
tāṇagato      tāṇappatto     leṇagato     leṇappatto     saraṇagato
saraṇappatto     abhayagato    abhayappatto    accutagato    accutappatto
amatagato   amatappatto   nibbānagato   nibbānappatto  .  vedānaṃ  vā
antagatoti  vedagū  .  vedehi  vā  antagatoti  vedagū. Sattannaṃ [1]-
dhammānaṃ   viditattā  vedagū  sakkāyadiṭṭhi  viditā  hoti  vicikicchā  viditā
hoti  sīlabbataparāmāso  vidito  hoti  rāgo  vidito  hoti doso vidito
hoti  moho  vidito  hoti  māno vidito hoti .  viditassa honti pāpakā
akusalā   dhammā  saṅkilesikā  ponobbhavikā  sadarā  dukkhavipākā  āyatiṃ
jātijarāmaraṇīyā.
               Vedāni viceyya kevalāni (sabhiyāti bhagavā)
               samaṇānaṃ yānipatthi 2- brāhmaṇānaṃ
               sabbavedanāsu vītarāgo
               sabbaṃ vedamaticca vedagū so [3]-.
     {131.1}  Vidvā  ca  vedehi samecca dhammanti samecca abhisamecca
dhammaṃ   .   sabbe   saṅkhārā  aniccāti  samecca  abhisamecca  dhammaṃ .
Sabbe  saṅkhārā  dukkhāti  samecca  abhisamecca  dhammaṃ  .  sabbe  dhammā
anattāti  samecca  abhisamecca  dhammaṃ . Avijjāpaccayā saṅkhārāti samecca
abhisamecca  dhammaṃ  .  saṅkhārapaccayā viññāṇanti samecca abhisamecca dhammaṃ.
@Footnote: 1 Ma. vāsaddo atthi. 2 Ma. yānīdhatthi. 3 Ma. Yu. itisaddo dissati.
Viññāṇapaccayā    nāmarūpanti    .    nāmarūpapaccayā   saḷāyatananti  .
Saḷāyatanapaccayā   phassoti  .  phassapaccayā  vedanāti  .  vedanāpaccayā
taṇhāti    .    taṇhāpaccayā    upādānanti    .    upādānapaccayā
bhavoti   .   bhavapaccayā   jātīti  .  jātipaccayā  jarāmaraṇanti  samecca
abhisamecca dhammaṃ.
     {131.2}   Avijjānirodhā  saṅkhāranirodhoti  samecca  abhisamecca
dhammaṃ  .  saṅkhāranirodhā  viññāṇanirodhoti  samecca  abhisamecca  dhammaṃ .
Viññāṇanirodhā  nāmarūpanirodhoti  .  nāmarūpanirodhā  saḷāyatananirodhoti .
Saḷāyatananirodhā   phassanirodhoti   .   phassanirodhā   vedanānirodhoti .
Vedanānirodhā   taṇhānirodhoti   .  taṇhānirodhā  upādānanirodhoti .
Upādānanirodhā  bhavanirodhoti  .  bhavanirodhā  jātinirodhoti. Jātinirodhā
jarāmaraṇanirodhoti samecca abhisamecca dhammaṃ.
     {131.3}   Idaṃ   dukkhanti   samecca  abhisamecca  dhammaṃ  .  ayaṃ
dukkhasamudayoti  .  ayaṃ  dukkhanirodhoti  .  ayaṃ  dukkhanirodhagāminī  paṭipadāti
samecca   abhisamecca   dhammaṃ   .   ime  āsavāti  samecca  abhisamecca
dhammaṃ   .   ayaṃ   āsavasamudayoti   .   ayaṃ   āsavanirodhoti   .  ayaṃ
āsavanirodhagāminī   paṭipadāti   samecca   abhisamecca   dhammaṃ   .   ime
dhammā   abhiññeyyāti   .   ime   dhammā   pariññeyyāti   .   ime
dhammā   pahātabbāti   .  ime  dhammā  bhāvetabbāti  .  ime  dhammā
sacchikātabbāti   samecca   abhisamecca   dhammaṃ   .   channaṃ  phassāyatanānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
Samecca   abhisamecca   dhammaṃ   .   pañcannaṃ  upādānakkhandhānaṃ  samudayañca
atthaṅgamañca      assādañca     ādīnavañca     nissaraṇañca     samecca
abhisamecca    dhammaṃ   .   catunnaṃ   mahābhūtānaṃ   samudayañca   atthaṅgamañca
assādañca   ādīnavañca   nissaraṇañca   samecca   abhisamecca   dhammaṃ  .
Yaṅkiñci    samudayadhammaṃ    sabbantaṃ   nirodhadhammanti   samecca   abhisamecca
dhammanti viddhā ca vedehi samecca dhammaṃ.
     [132]  Na  uccāvacaṃ  gacchati  bhūripaññoti  na  satthārato  satthāraṃ
gacchati   na   dhammakkhānato   dhammakkhānaṃ  gacchati  na  gaṇato  gaṇaṃ  gacchati
na   diṭṭhiyā   diṭṭhiṃ   gacchati  na  paṭipadāya  paṭipadaṃ  gacchati  na  maggato
maggaṃ    gacchati    .    bhūripaññoti    [1]-    mahāpañño   puthupañño
hāsapañño     javanapañño    tikkhapañño    nibbedhikapañño    .    bhūrī
vuccati   paṭhavī   .   tāya   paṭhavīsamāya   paññāya   vipulāya   vitthatāya
samannāgatoti na uccāvacaṃ gacchati bhūripañño. Tenāha bhagavā
                      sayaṃ samādāya vatāni jantu
                      uccāvacaṃ gacchati saññasatto
                      viddhā ca vedehi samecca dhammaṃ
                      na uccāvacaṃ gacchati bhūripaññoti.
     [133] Sa sabbadhammesu visenibhūto
                      yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā
@Footnote: 1 Ma. bhūripañño.
                      Tameva dassiṃ vivaṭaṃ carantaṃ
                      kenīdha lokasmi vikappayeyya.
     [134]   Sa   sabbadhammesu   visenibhūto  yaṅkiñci  diṭṭhaṃva  sutaṃ  mutaṃ
vāti  senā  vuccati  mārasenā  .  kāyaduccaritaṃ  mārasenā  vacīduccaritaṃ
mārasenā  manoduccaritaṃ  mārasenā  rāgo  mārasenā  doso mārasenā
moho   mārasenā   kodho   upanāho   .pe.   sabbākusalābhisaṅkhārā
mārasenā. Vuttaṃ hetaṃ bhagavatā
         kāmā te paṭhamā senā       dutiyārati vuccati
         tatiyā khuppipāsā te         catutthī taṇhā pavuccati
         pañcamaṃ 1- thīnamiddhante     chaṭṭhā bhirū 2- pavuccati
         sattamī vicikicchā te            makkho thambho te aṭṭhamo
         lābho siloko sakkāro       micchāladdho ca yo yaso
         yo cattānaṃ samukkaṃse         pare ca avajānati
         esā namuci te senā          kaṇhassābhippahāriṇī
         na naṃ asūro jināti              jetvā ca labhate sukhanti.
Yato  catūhi  ariyamaggehi  sabbā  ca  mārasenā  sabbe  ca  paṭisenikarā
kilesā   jitā   ca   parājitā   ca  bhaggā  vippaluttā  parammukhā  so
vuccati   visenibhūto   .   so   diṭṭhe   visenibhūto   sute  visenibhūto
mute     visenibhūto     viññāte    visenibhūtoti    sa    sabbadhammesu
visenibhūto yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā.
@Footnote: 1 Ma. pañcamī .  2 Ma. Yu. bhīrū.
     [135]  Tameva  dassiṃ  vivaṭaṃ  carantanti  tameva suddhadassiṃ visuddhadassiṃ
parisuddhadassiṃ    vodānadassiṃ    pariyodānadassiṃ   .   athavā   suddhadassanaṃ
visuddhadassanaṃ     parisuddhadassanaṃ    vodānadassanaṃ    pariyodānadassanaṃ   .
Vivaṭanti   taṇhāchadanaṃ   [1]-  kilesachadanaṃ  [2]-  avijjāchadanaṃ  .  tāni
chadanāni   vivaṭāni   honti   viddhaṃsitāni  upaghātitāni  3-  samugghātitāni
pahīnāni    samucchinnāni    vūpasantāni   paṭippassaddhāni   abhabbuppattikāni
ñāṇagginā   daḍḍhāni   .   carantanti   carantaṃ  vicarantaṃ  [4]-  iriyantaṃ
vattantaṃ pālentaṃ yapentaṃ yāpentanti tameva dassiṃ vivaṭaṃ carantaṃ.
     [136]   Kenīdha   lokasmi  vikappayeyyāti  kappāti  dve  kappā
taṇhākappo   ca   diṭṭhikappo  ca  .pe.  ayaṃ  taṇhākappo  .pe.  ayaṃ
diṭṭhikappo   .   tassa   taṇhākappo   pahīno   diṭṭhikappo  paṭinissaṭṭho
taṇhākappassa        pahīnattā       diṭṭhikappassa       paṭinissaṭṭhattā
kena   rāgena   kappeyya   kena   dosena   kappeyya  kena  mohena
kappeyya    kena    mānena    kappeyya   kāya   diṭṭhiyā   kappeyya
kena    uddhaccena    kappeyya   kāya   vicikicchāya   kappeyya   kehi
anusayehi    kappeyya   rattoti   vā   duṭṭhoti   vā   mūḷhoti   vā
vinibandhoti   vā   parāmaṭṭhoti   vā   vikkhepagatoti  vā  aniṭṭhaṅgatoti
vā     thāmagatoti     vā     .     te     abhisaṅkhārā    pahīnā
abhisaṅkhārānaṃ   pahīnattā   gatiyo   kena   kappeyya   nerayikoti   vā
@Footnote: 1 Ma. diṭṭhichadanaṃ. 2 Ma. duccaritachadanaṃ. 3 Ma. ugghāṭitāni. 4 Ma. viharantaṃ.
Tiracchānayonikoti   vā   pittivisayikoti   vā   manussoti   vā  devoti
vā  rūpīti  vā  arūpīti  vā  saññīti  vā  asaññīti  vā nevasaññīnāsaññīti
vā  .  so  hetu  natthi  paccayo  natthi  kāraṇaṃ  natthi  yena  kappeyya
vikappeyya  vikappaṃ  āpajjeyya  .  lokasminti  apāyaloke  manussaloke
devaloke   khandhaloke   dhātuloke   āyatanaloketi   kenīdha   lokasmi
vikappayeyya. Tenāha bhagavā
                      sa sabbadhammesu visenibhūto
                      yaṅkiñci diṭṭhaṃva sutaṃ mutaṃ vā
                      tameva dassiṃ vivaṭaṃ carantaṃ
                      kenīdha lokasmi vikappayeyyāti.
     [137] Na kappayanti na purekkharonti
                      accantasuddhīti na te vadanti
                      ādānaganthaṃ gathitaṃ visajja
                      āsaṃ na kubbanti kuhiñci loke.
     [138]   Na  kappayanti  na  purekkharontīti  kappāti  dve  kappā
taṇhākappo   ca   diṭṭhikappo  ca  .pe.  ayaṃ  taṇhākappo  .pe.  ayaṃ
diṭṭhikappo   .   tesaṃ   taṇhākappo   pahīno   diṭṭhikappo  paṭinissaṭṭho
taṇhākappassa        pahīnattā       diṭṭhikappassa       paṭinissaṭṭhattā
taṇhākappaṃ    vā    diṭṭhikappaṃ    vā    na   kappenti   na   janenti
na     sañjanenti     na     nibbattenti     nābhinibbattentīti     na
Kappayanti   .   na  purekkharontīti  dve  purekkhārā  taṇhāpurekkhāro
ca   diṭṭhipurekkhāro   ca   .pe.   ayaṃ  taṇhāpurekkhāro  .pe.  ayaṃ
diṭṭhipurekkhāro   .   tesaṃ   taṇhāpurekkhāro  pahīno  diṭṭhipurekkhāro
paṭinissaṭṭho      taṇhāpurekkhārassa     pahīnattā     diṭṭhipurekkhārassa
paṭinissaṭṭhattā   na   taṇhaṃ   vā   diṭṭhiṃ   vā   purato  katvā  caranti
na   taṇhādhajā   na   taṇhāketū   na   taṇhādhipateyyā  na  diṭṭhiddhajā
na   diṭṭhiketū   na   diṭṭhādhipateyyā   na   taṇhāya  vā  diṭṭhiyā  vā
parivāritā carantīti na kappayanti na purekkharonti.
     [139]  Accantasuddhīti  na  te  vadantīti accantasuddhīti anaccantasuddhiṃ
saṃsārasuddhiṃ   akiriyasuddhiṃ   sassatavādaṃ  na  vadanti  na  kathenti  na  bhaṇanti
na dīpayanti na voharantīti accantasuddhīti na te vadanti.
     [140]   Ādānaganthaṃ  gathitaṃ  visajjāti  ganthāti  cattāro  ganthā
abhijjhā     kāyagantho    byāpādo    kāyagantho    sīlabbataparāmāso
kāyagantho    idaṃsaccābhiniveso    kāyagantho    .   attano   diṭṭhiyā
rāgo   abhijjhā   kāyagantho   .   paravādesu   āghāto   appaccayo
byāpādo   kāyagantho   .   attano   sīlaṃ  vā  vattaṃ  vā  sīlabbattaṃ
vā    parāmasati   sīlabbataparāmāso   kāyagantho   .   attano   diṭṭhi
idaṃsaccābhiniveso     kāyagantho     .    kiṃkāraṇā    vuccanti    1-
ādānagantho   .   tehi   ganthehi  rūpaṃ  ādiyanti  upādiyanti  gaṇhanti
parāmasanti     abhinivisanti     vedanaṃ     saññaṃ    saṅkhāre    viññāṇaṃ
@Footnote: 1 Ma. vuccati. ito paraṃ evaṃ ñātabbaṃ.
Gatiṃ   upapattiṃ   paṭisandhiṃ   bhavaṃ   saṃsāraṃ   vaṭṭaṃ   ādiyanti   upādiyanti
gaṇhanti       parāmasanti      abhinivisanti      taṃkāraṇā      vuccanti
ādānagantho   .   visajjāti   ganthe   vossajjitvā   vā  visajja .
Athavā   ganthe  gathite  1-  ganthite  bandhe  vibandhe  ābandhe  lagge
laggite  palibuddhe  bandhane  phoṭayitvā  2-  vā visajja. Yathā vayhaṃ vā
rathaṃ  vā  sakaṭaṃ  vā  sandamānikaṃ  vā  sajjaṃ  visajjaṃ  karonti  vikopenti
evameva   ganthe  vossajjitvā  vā  visajja  .  athavā  ganthe  gathite
ganthite   bandhe  vibandhe  ābandhe  lagge  laggite  palibuddhe  bandhane
phoṭayitvā 3- vā visajjāti ādānaganthaṃ gathitaṃ visajja.
     [141]   Āsaṃ   na   kubbanti   kuhiñci   loketi  āsā  vuccati
taṇhā   yo   rāgo   sārāgo  .pe.  abhijjhā  lobho  akusalamūlaṃ .
Āsaṃ   na   kubbantīti   āsaṃ   na  kubbanti  na  janenti  na  sañjanenti
na    nibbattenti    nābhinibbattenti    .   kuhiñcīti   kuhiñci   kimhici
katthaci   ajjhattaṃ   vā   bahiddhā  vā  ajjhattabahiddhā  vā  .  loketi
apāyaloke    .pe.    āyatanaloketi   āsaṃ   na   kubbanti   kuhiñci
loke. Tenāha bhagavā
                      na kappayanti na purekkharonti
                      accantasuddhīti na te vadanti
                      ādānaganthaṃ gathitaṃ visajja
                      āsaṃ na kubbanti kuhiñci loketi.
@Footnote: 1 Ma. gadhite. aparampi īdisameva. 2-3 Ma. poṭayitvā.
     [142] Sīmātito 1- brāhmaṇo tassa natthi
                      ñatvā ca disvā ca samuggahītaṃ
                      na rāgarāgī na virāgaratto
                      tassīdaṃ 2- natthi paramuggahītaṃ.
     [143]   Sīmātito   brāhmaṇo   tassa  natthi  ñatvā  ca  disvā
ca   samuggahītanti   sīmāti   catasso  sīmāyo  .  sakkāyadiṭṭhi  vicikicchā
sīlabbataparāmāso      diṭṭhānusayo      vicikicchānusayo      tadekaṭṭhā
ca   kilesā   ayaṃ   paṭhamā   sīmā   .   oḷārikaṃ   kāmarāgasaññojanaṃ
paṭighasaññojanaṃ    oḷāriko   kāmarāgānusayo   paṭighānusayo   tadekaṭṭhā
ca   kilesā   ayaṃ   dutiyā   sīmā   .   aṇusahagataṃ   kāmarāgasaññojanaṃ
paṭighasaññojanaṃ    aṇusahagato   kāmarāgānusayo   paṭighānusayo   tadekaṭṭhā
ca  kilesā  ayaṃ  tatiyā  sīmā  .  rūparāgo  arūparāgo  māno uddhaccaṃ
avijjā   mānānusayo   bhavarāgānusayo   avijjānusayo   tadekaṭṭhā   ca
kilesā ayaṃ catutthā sīmā.
     {143.1}  Yato catūhi ariyamaggehi imā catasso sīmāyo atikkanto
hoti  samatikkanto  vītivatto  so vuccati sīmātito. Brāhmaṇoti  sattannaṃ
dhammānaṃ  bāhitattā  brāhmaṇo  .pe.  anissito  tādi   pavuccate   sa
brahmā   .   tassāti  arahato  khīṇāsavassa  .  ñatvāti  paracittañāṇena
vā  ñatvā  pubbenivāsānussatiñāṇena  vā  ñatvā. Disvāti  maṃsacakkhunā
vā  [3]-  dibbacakkhunā  vā  disvāti  sīmātito  brāhmaṇo  tassa natthi
@Footnote: 1 Ma. Yu. sīmātigo. ito paraṃ īdisameva. 2 Ma. tassīdha. aparampi īdisameva.
@3 Ma. disvā.
Ñatvā   ca  disvā  ca  .  samuggahītanti  tassa  idaṃ  paramaṃ  aggaṃ  seṭṭhaṃ
viseṭṭhaṃ   1-   pāmokkhaṃ   uttamaṃ   pavaranti  gahitaṃ  parāmaṭṭhaṃ  abhiniviṭṭhaṃ
ajjhositaṃ  adhimuttaṃ  .  natthīti  natthi  na  santi  na  saṃvijjati  nupalabbhati.
Pahīnaṃ    samucchinnaṃ    vūpasantaṃ   paṭippassaddhaṃ   abhabbuppattikaṃ   ñāṇagginā
daḍḍhanti    sīmātito   brāhmaṇo   tassa   natthi   ñatvā   ca   disvā
ca samuggahītaṃ.
     [144]  Na  rāgarāgī  na  virāgarattoti  rāgarattā  vuccanti  ye
pañcasu    kāmaguṇesu   rattā   giddhā   gadhitā   mucchitā   ajjhopannā
laggā   laggitā   palibuddhā  .  virāgarattā  vuccanti  ye  rūpāvacarā-
rūpāvacarasamāpattīsu    rattā   giddhā   gadhitā   mucchitā   ajjhopannā
laggā   laggitā   palibuddhā   .  na  rāgarāgī  na  virāgarattoti  yato
kāmarāgo  ca  rūparāgo  ca  arūparāgo  ca  pahīnā  honti  ucchinnamūlā
tālāvatthukatā   anabhāvaṅgatā   āyatiṃ   anuppādadhammā  ettāvatā  na
rāgarāgī na virāgaratto.
     [145]  Tassīdaṃ  natthi  paramuggahītanti  tassāti arahato khīṇāsavassa.
Tassa  idaṃ  paramaṃ  aggaṃ  seṭṭhaṃ  viseṭṭhaṃ  pāmokkhaṃ  uttamaṃ  pavaranti gahitaṃ
parāmaṭṭhaṃ   abhiniviṭṭhaṃ  ajjhositaṃ  adhimuttaṃ  .  natthīti  natthi  na  santi  na
saṃvijjati    nupalabbhati    .    pahīnaṃ   samucchinnaṃ   vūpasantaṃ   paṭippassaddhaṃ
abhabbuppattikaṃ    ñāṇagginā   daḍḍhanti   tassīdaṃ   natthi   paramuggahītaṃ  .
Tenāha bhagavā
@Footnote: 1 Ma. visiṭṭhaṃ. sabbattha īdisameva.
                      Sīmātito brāhmaṇo tassa natthi
                      ñatvā ca disvā ca samuggahītaṃ
                      na rāgarāgī na virāgaratto
                      tassīdaṃ natthi paramuggahītanti.
                Catuttho suddhaṭṭhakasuttaniddeso niṭṭhito.
                                 ------------
                      Pañcamo paramaṭṭhakasuttaniddeso
     [146] Paramanti diṭṭhīsu paribbasāno
                      yaduttariṃ kurute jantu loke
                      hīnāti aññe tato sabbamāha
                      tasmā vivādāni avītivatto.
     [147]   Paramanti  diṭṭhīsu  paribbasānoti  santeke  samaṇabrāhmaṇā
diṭṭhigatikā    te    dvāsaṭṭhiyā   diṭṭhigatānaṃ   aññataraññataraṃ   diṭṭhigataṃ
idaṃ   paramaṃ  aggaṃ  seṭṭhaṃ  viseṭṭhaṃ  pāmokkhaṃ  uttamaṃ  pavaranti  gahetvā
uggahetvā    gaṇhitvā    parāmasitvā   abhinivisitvā   sakāya   sakāya
diṭṭhiyā   vasanti   saṃvasanti   āvasanti   parivasanti  .  yathā  āgārikā
vā   gharesu   vasanti  sāpattikā  vā  āpattīsu  vasanti  sakilesā  vā
kilesesu    vasanti   evameva   santeke   samaṇabrāhmaṇā   diṭṭhigatikā
te    dvāsaṭṭhiyā   diṭṭhigatānaṃ   aññataraññataraṃ   diṭṭhigataṃ   idaṃ   paramaṃ
aggaṃ  seṭṭhaṃ  viseṭṭhaṃ  pāmokkhaṃ  uttamaṃ  pavaranti  gahetvā  uggahetvā
gaṇhitvā   parāmasitvā   abhinivisitvā   sakāya   sakāya  diṭṭhiyā  vasanti
saṃvasanti 1- āvasanti parivasantīti paramanti diṭṭhīsu paribbasāno.
     [148]   Yaduttariṃ   kurute  jantu  loketi  yadanti  yaṃ  .  uttariṃ
kuruteti   uttariṃ   karoti   aggaṃ   seṭṭhaṃ   viseṭṭhaṃ   pāmokkhaṃ  uttamaṃ
@Footnote: 1 Ma. pavasanti.
Pavaraṃ   karoti   .   ayaṃ   satthā   sabbaññūti   uttariṃ   karoti   aggaṃ
seṭṭhaṃ    viseṭṭhaṃ    pāmokkhaṃ   uttamaṃ   pavaraṃ   karoti   ayaṃ   dhammo
svākkhāto    ayaṃ    gaṇo   supaṭipanno   ayaṃ   diṭṭhi   bhaddikā   ayaṃ
paṭipadā    supaññattā    ayaṃ    maggo   niyyānikoti   uttariṃ   karoti
aggaṃ   seṭṭhaṃ   viseṭṭhaṃ   pāmokkhaṃ   uttamaṃ   pavaraṃ  karoti  nibbatteti
abhinibbatteti   .   jantūti   satto   naro  .pe.  manujo  .  loketi
apāyaloke .pe. Āyatanaloketi yaduttariṃ kurute jantu loke.
     [149]   Hīnāti   aññe   tato   sabbamāhāti  attano  satthāraṃ
dhammakkhānaṃ   gaṇaṃ   diṭṭhiṃ   paṭipadaṃ   maggaṃ  ṭhapetvā  sabbe  parappavāde
khipati   ukkhipati   parikkhipati   so   satthā   na   sabbaññū   dhammo   na
svākkhāto    gaṇo   na   supaṭipanno   diṭṭhi   na   bhaddikā   paṭipadā
na    supaññattā    maggo    na   niyyāniko   natthettha   suddhi   vā
visuddhi   vā   parisuddhi   vā  mutti  vā  vimutti  vā  parimutti  vā  na
tattha   1-  sujjhanti  vā  visujjhanti  vā  parisujjhanti  vā  muccanti  vā
vimuccanti   vā   parimuccanti   vā   hīnā   nihīnā   omakā   lāmakā
jatukkā   parittāti   evamāha  evaṃ  katheti  evaṃ  bhaṇati  evaṃ  dīpayati
evaṃ voharatīti hīnāti aññe tato sabbamāha.
     [150]  Tasmā  vivādāni  avītivattoti  tasmā 2- taṃkāraṇā taṃhetu
tappaccayā    taṃnidānā    diṭṭhikalahāni    diṭṭhibhaṇḍanāni    diṭṭhiviggahāni
diṭṭhivivādāni   diṭṭhimedhagāni   avītivatto   anatikkanto   asamatikkantoti
@Footnote: 1 Ma. natthettha .  2 Ma. tasmāti.
Tasmā vivādāni avītivatto. Tenāha bhagavā
                      paramanti diṭṭhīsu paribbasāno
                      yaduttariṃ kurute jantu loke
                      hīnāti aññe tato sabbamāha
                      tasmā vivādāni avītivattoti.
     [151] Yadattanī passati ānisaṃsaṃ
                      diṭṭhe sute sīlavate mute vā
                      tadeva so tattha samuggahāya
                      nihīnato passati sabbamaññaṃ.
     [152]   Yadattanī   passati  ānisaṃsaṃ  diṭṭhe  sute  sīlavate  mute
vāti   yadattanīti   yaṃ   attani  .  attā  vuccati  diṭṭhigataṃ  .  attano
diṭṭhiyā   dve   ānisaṃse  passati  diṭṭhadhammikañca  ānisaṃsaṃ  samparāyikañca
ānisaṃsaṃ.
     {152.1}  Katamo  diṭṭhiyā  diṭṭhadhammiko  ānisaṃso  .  yaṃdiṭṭhiko
satthā   hoti   taṃdiṭṭhikā   sāvakā   honti  taṃdiṭṭhikaṃ  satthāraṃ  sāvakā
sakkaronti  garukaronti  1-  mānenti  pūjenti  apacitiṃ karonti 2- labhanti
ca       tatonidānaṃ      cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso.
     {152.2}  Katamo  diṭṭhiyā  samparāyiko ānisaṃso. Ayaṃ diṭṭhi alaṃ
nāgattāya   vā   supaṇṇattāya   vā   yakkhattāya  vā  asurattāya  vā
@Footnote: 1 Ma. garuṃ karonti. 2 Po. Ma. apacitiṃ karontīti natthi.
Gandhabbattāya   vā   mahārājattāya   vā  indattāya  vā  brahmattāya
vā   devattāya   vā   ayaṃ  diṭṭhi  alaṃ  suddhiyā  visuddhiyā  parisuddhiyā
muttiyā   vimuttiyā   parimuttiyā   imāya   diṭṭhiyā   sujjhanti  visujjhanti
parisujjhanti     muccanti    vimuccanti    parimuccanti    imāya    diṭṭhiyā
sujjhissāmi   visujjhissāmi   parisujjhissāmi   muccissāmi   vimuccissāmi
parimuccissāmīti  1-  āyatiṃ  phalapāṭikaṅkhī  hoti. Ayaṃ diṭṭhiyā samparāyiko
ānisaṃso. Attano diṭṭhiyā ime dve ānisaṃse passati.
     {152.3}   Diṭṭhasuddhiyāpi   dve  ānisaṃse  passati  sutasuddhiyāpi
dve    ānisaṃse    passati    sīlasuddhiyāpi   dve   ānisaṃse   passati
vattasuddhiyāpi   dve   ānisaṃse   passati   mutasuddhiyāpi  dve  ānisaṃse
passati diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ.
     {152.4}  Katamo  mutasuddhiyā  diṭṭhadhammiko  ānisaṃso. Yaṃdiṭṭhiko
satthā   hoti   taṃdiṭṭhikā   sāvakā   honti   .pe.   ayaṃ  mutasuddhiyā
diṭṭhadhammiko ānisaṃso.
     {152.5}  Katamo  mutasuddhiyā  samparāyiko  ānisaṃso. Ayaṃ diṭṭhi
alaṃ  nāgattāya  vā  .pe.  ayaṃ  mutasuddhiyā  samparāyiko  ānisaṃso .
Mutasuddhiyāpi  ime  dve  ānisaṃse  passati  dakkhati  oloketi  nijjhāyati
upaparikkhatīti yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā.
     [153]  Tadeva  so  tattha  samuggahāyāti  tadevāti  taṃ diṭṭhigataṃ.
@Footnote: 1 Po. Ma. itisaddo natthi.
Tatthāti   sakāya   diṭṭhiyā   sakāya   khantiyā   sakāya   ruciyā  sakāya
laddhiyā   .  samuggahāyāti  idaṃ  paramaṃ  aggaṃ  seṭṭhaṃ  viseṭṭhaṃ  pāmokkhaṃ
uttamaṃ    pavaranti    gahetvā    uggahetvā   gaṇhitvā   parāmasitvā
abhinivisitvāti tadeva so tattha samuggahāya.
     [154]   Nihīnato  passati  sabbamaññanti  aññaṃ  satthāraṃ  dhammakkhānaṃ
gaṇaṃ  diṭṭhiṃ  paṭipadaṃ  maggaṃ  hīnato  nihīnato  omakato  lāmakato  jatukkato
parittato   [1]-   passati   dakkhati   oloketi  nijjhāyati  upaparikkhatīti
nihīnato passati sabbamaññaṃ. Tenāha bhagavā
                      yadattanī passati ānisaṃsaṃ
                      diṭṭhe sute sīlavate mute vā
                      tadeva so tattha samuggahāya
                      nihīnato passati sabbamaññanti.
     [155] Taṃ vāpi ganthaṃ kusalā vadanti
                      yaṃ nissito passati hīnamaññaṃ
                      tasmā hi diṭṭhaṃva sutaṃ mutaṃ vā
                      sīlabbataṃ bhikkhu na nissayeyya.
     [156]  Taṃ  vāpi  ganthaṃ  kusalā vadantīti kusalāti ye te khandhakusalā
dhātukusalā     āyatanakusalā     paṭiccasamuppādakusalā    satipaṭṭhānakusalā
sammappadhānakusalā      iddhippādakusalā      indriyakusalā     balakusalā
bojjhaṅgakusalā      maggakusalā     phalakusalā     nibbānakusalā     te
@Footnote: 1 Ma. dissati. sabbattha īdisameva.
Kusalā   evaṃ   vadanti  gantho  eso  lambanaṃ  1-  etaṃ  bandhanaṃ  etaṃ
palibodho   esoti   evaṃ   vadanti  evaṃ  kathenti  evaṃ  bhaṇanti  evaṃ
dīpayanti evaṃ voharantīti taṃ vāpi ganthaṃ kusalā vadanti.
     [157]  Yaṃ  nissito  passati  hīnamaññanti  yaṃ  nissitoti  yaṃ satthāraṃ
dhammakkhānaṃ   gaṇaṃ   diṭṭhiṃ   paṭipadaṃ   maggaṃ   nissito  sannissito  allīno
upagato    ajjhosito    adhimutto    .    passati   hīnamaññanti   aññaṃ
satthāraṃ  dhammakkhānaṃ  gaṇaṃ  diṭṭhiṃ  paṭipadaṃ  maggaṃ  hīnato  nihīnato  omakato
lāmakato  jatukkato  parittato  passati  dakkhati  oloketi nijjhāyati [2]-
upaparikkhatīti yaṃ nissito passati hīnamaññaṃ.
     [158]  Tasmā  hī diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ bhikkhu na nissayeyyāti
tasmā  taṃkāraṇā  taṃhetu  tappaccayā  taṃnidānā  diṭṭhaṃ  vā  diṭṭhasuddhiṃ vā
sutaṃ  vā  sutasuddhiṃ  vā  mutaṃ  vā  mutasuddhiṃ  vā sīlaṃ vā sīlasuddhiṃ vā vattaṃ
vā   vattasuddhiṃ   vā   na   nissayeyya   na  gaṇheyya  na  parāmaseyya
nābhiniviseyyāti   3-  tasmā  hi  diṭṭhaṃva  sutaṃ  mutaṃ  vā  sīlabbataṃ  bhikkhu
na nissayeyya. Tenāha bhagavā
                      taṃ vāpi ganthaṃ kusalā vadanti
                      yaṃ nissito passati hīnamaññaṃ
                      tasmā hi diṭṭhaṃva sutaṃ mutaṃ vā
                      sīlabbataṃ bhikkhu na nissayeyyāti.
@Footnote: 1 Ma. lagganaṃ. 2 Ma. upanijjhāyati. 3 Ma. nābhiniveseyyāti.
     [159] Diṭṭhiṃpi lokasmi 1- na kappayeyya
                      ñāṇena vā sīlavatena vāpi
                      samoti attānamanūpaneyya
                      hīno na maññetha visesi vāpi.
     [160]   Diṭṭhiṃpi  lokasmi  na  kappayeyya  ñāṇena  vā  sīlavatena
vāpīti     aṭṭhasamāpattiñāṇena     vā     pañcābhiññāñāṇena     vā
micchāñāṇena  vā  sīlena  vā  vattena  vā  sīlavattena  vā  diṭṭhiṃ  na
kappayeyya  na  janeyya  na  sañjaneyya  na nibbatteyya nābhinibbatteyya.
Lokasminti   apāyaloke  manussaloke  devaloke  khandhaloke  dhātuloke
āyatanaloketi    diṭṭhiṃpi    lokasmi    na   kappayeyya   ñāṇena   vā
sīlavatena vāpi.
     [161]   Samoti   attānamanūpaneyyāti  sadisohamasmīti  attānaṃ  na
upaneyya  jātiyā  vā  gottena  vā  kolaputtikena vā vaṇṇapokkharatāya
vā  dhanena  vā  ajjhenena  vā  kammāyatanena  vā  sippāyatanena  vā
vijjaṭṭhānena   vā   sutena   vā   paṭibhāṇena   vā   aññataraññatarena
vā vatthunāti samoti attānamanūpaneyya.
     [162]   Hīno  na  maññetha  visesi  vāpīti  hīnohamasmīti  attānaṃ
na   upaneyya   jātiyā   vā   gottena  vā  .pe.  aññataraññatarena
vā   vatthunā   seyyohamasmīti   attānaṃ   na   upaneyya  jātiyā  vā
gottena   vā   .pe.   aññataraññatarena   vā   vatthunāti   hīno  na
@Footnote: 1 Po. Ma. Yu. lokasmiṃ.
Maññetha visesi vāpi. Tenāha bhagavā
                      diṭṭhiṃpi lokasmi na kappayeyya
                      ñāṇena vā sīlavatena vāpi
                      samoti attānamanūpaneyya
                      hīno na maññetha visesi vāpīti.
     [163] Attaṃ pahāya anupādiyāno
                      ñāṇepi 1- so nissaya 2- no karoti
                      sa ve viyattesu na vaggasārī
                      diṭṭhiṃpi so na pacceti kiñci.
     [164]   Attaṃ  pahāya  anupādiyānoti  attaṃ  pahāyāti  attadiṭṭhiṃ
pahāya  .  attaṃ  pahāyāti  gāhaṃ 3- pahāya. Attaṃ pahāyāti taṇhāvasena
diṭṭhivasena   gahitaṃ   parāmaṭṭhaṃ   abhiniviṭṭhaṃ   ajjhositaṃ   adhimuttaṃ   pahāya
pajahitvā   vinodetvā   byantīkatvā   4-   anabhāvaṅgamitvā   5- .
Attaṃ    pahāya    anupādiyānoti   catūhi   upādānehi   anupādiyamāno
aggaṇhamāno     aparāmasamāno     anabhinivisamānoti    attaṃ    pahāya
anupādiyāno.
     [165]   Ñāṇepi   so  nissaya  no  karotīti  aṭṭhasamāpattiñāṇe
vā    pañcābhiññāñāṇe   vā   micchāñāṇe   vā   taṇhānissayaṃ   vā
diṭṭhinissayaṃ   vā   na   karoti  na  janeti  na  sañjaneti  na  nibbatteti
nābhinibbattetīti ñāṇepi so nissaya no karoti.
@Footnote: 1 Po. Ma. ñāṇenapi. 2 Ma. nissayaṃ. 3 Yu. attagahaṃ. 4 Po. Ma. byantiṃ karitvā.
@5 Ma. anabhāvaṅgametvā.
     [166]  Sa  ve  viyattesu  na vaggasārīti sa ve vavatthitesu bhinnesu
dvejjhāpannesu     dveḷhakajātesu    nānādiṭṭhikesu    nānākhantikesu
nānārucikesu          nānāladdhikesu         nānādiṭṭhinissayanissitesu
chandāgatiṃ    gacchantesu   dosāgatiṃ   gacchantesu   mohāgatiṃ   gacchantesu
bhayāgatiṃ   gacchantesu   na   chandāgatiṃ   gacchati   na   dosāgatiṃ   gacchati
na   mohāgatiṃ   gacchati   na   bhayāgatiṃ   gacchati   na  rāgavasena  gacchati
na   dosavasena   gacchati   na  mohavasena  gacchati  na  mānavasena  gacchati
na   diṭṭhivasena   gacchati   na   uddhaccavasena  gacchati  na  vicikicchāvasena
gacchati    na    anusayavasena   gacchati   na   vaggehi   dhammehi   yāyati
niyyāyati 1- vuyhati saṃhariyatīti sa ve viyattesu na vaggasārī.
     [167]  Diṭṭhiṃpi  so  na  pacceti  kiñcīti  tassa dvāsaṭṭhīdiṭṭhigatāni
pahīnāni    samucchinnāni    vūpasantāni   paṭippassaddhāni   abhabbuppattikāni
ñāṇagginā   daḍḍhāni  so  kiñci  diṭṭhigataṃ  na  pacceti  na  paccāgacchatīti
diṭṭhiṃpi so na pacceti kiñci. Tenāha bhagavā
                      attaṃ pahāya anupādiyāno
                      ñāṇepi so nissaya no karoti
                      sa ve viyattesu na vaggasārī
                      diṭṭhiṃpi so na pacceti kiñcīti.
     [168] Yassūbhayante paṇidhīdha natthi
                      bhavābhavāya idha vā huraṃ vā
@Footnote: 1 Ma. niyyati.
                      Nivesanā tassa na santi keci
                      dhammesu niccheyya samuggahītaṃ.
     [169]   Yassūbhayante   paṇidhīdha   natthi  bhavābhavāya  idha  vā  huraṃ
vāti   yassāti   arahato   khīṇāsavassa   .   antāti   phasso   eko
anto   phassasamudayo   dutiyo  anto  .  atītaṃ  eko  anto  anāgataṃ
dutiyo  anto  .  sukhā  vedanā  eko  anto  dukkhā  vedanā dutiyo
anto  .  nāmaṃ  eko  anto  rūpaṃ  dutiyo  anto  .  cha ajjhattikāni
āyatanāni   eko  anto  cha  bāhirāni  āyatanāni  dutiyo  anto .
Sakkāyo   eko   anto   sakkāyasamudayo   dutiyo   anto  .  paṇidhi
vuccati  taṇhā  yo  rāgo  sārāgo  .pe.  abhijjhā lobho akusalamūlaṃ.
Bhavābhavāyāti     bhavābhavāya     kammabhavāya    punabbhavāya    kāmabhavāya
kammabhavāya   kāmabhavāya   punabbhavāya   rūpabhavāya   kammabhavāya   rūpabhavāya
punabbhavāya     arūpabhavāya     kammabhavāya     arūpabhavāya     punabbhavāya
punappunaṃ    bhavāya    punappunaṃ   gatiyā   punappunaṃ   upapattiyā   punappunaṃ
paṭisandhiyā   punappunaṃ   attabhāvābhinibbattiyā  .  idhāti  sakattabhāvo .
Hurāti   parattabhāvo   .   idhāti   sakarūpavedanāsaññāsaṅkhāraviññāṇaṃ .
Hurāti  pararūpavedanāsaññā  saṅkhāra  viññāṇaṃ  .   idhāti  cha ajjhattikāni
āyatanāni  .  hurāti  cha  bāhirāni  āyatanāni .  idhāti manussaloko.
Hurāti  devaloko . Idhāti kāmadhātu. Hurāti rūpadhātu arūpadhātu. Idhāti
Kāmadhātu rūpadhātu. Hurāti arūpadhātu.
     {169.1}  Yassūbhayante  paṇidhīdha  natthi bhavābhavāya idha vā huraṃ vāti
yassa  ubho  ante  bhavābhavāya  idha  vā  huraṃ  vā paṇidhi natthi na saṃvijjati
nupalabbhati      pahīnā      samucchinnā      vūpasantā     paṭippassaddhā
abhabbuppattikā    ñāṇagginā    daḍḍhāti    yassūbhayante   paṇidhīdha   natthi
bhavābhavāya idha vā huraṃ vā.
     [170]  Nivesanā  tassa  na  santi kecīti nivesanāti dve nivesanā
taṇhānivesanā   ca   diṭṭhinivesanā   ca   .pe.   ayaṃ   taṇhānivesanā
.pe.   ayaṃ   diṭṭhinivesanā   .   tassāti   arahato   khīṇāsavassa  .
Nivesanā   tassa  na  santīti  na  santi  na  saṃvijjanti  nupalabbhanti  pahīnā
samucchinnā    vūpasantā    paṭippassaddhā    abhabbuppattikā    ñāṇagginā
daḍḍhāti nivesanā tassa na santi keci.
     [171]   Dhammesu   niccheyya  samuggahītanti  dhammesūti  dvāsaṭṭhiyā
diṭṭhigatesu  .  niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā
tulayitvā   tīrayitvā   vibhāvayitvā   vibhūtaṃ   katvā  [1]-  odhiggāho
vilaggāho   varaggāho   koṭṭhāsaggāho   uccayaggāho  samuccayaggāho
idaṃ   saccaṃ   tacchaṃ   tathaṃ   bhūtaṃ   yāthāvaṃ   aviparītanti  gahitaṃ  parāmaṭṭhaṃ
abhiniviṭṭhaṃ   ajjhositaṃ   adhimuttaṃ   natthi   [2]-   na  saṃvijjati  nupalabbhati
pahīnaṃ    samucchinnaṃ    vūpasantaṃ   paṭippassaddhaṃ   abhabbuppattikaṃ   ñāṇagginā
daḍḍhanti dhammesu niccheyya samuggahītaṃ. Tenāha bhagavā
@Footnote: 1 Ma. samuggahītanti. 2 Po. Ma. na santi na saṃvijjanti nūpalabbhanti.
@sabbattha īdisameva.
                      Yassūbhayante paṇidhīdha natthi
                      bhavābhavāya idha vā huraṃ vā
                      nivesanā tassa na santi keci
                      dhammesu niccheyya samuggahītanti.
     [172] Tassīdha diṭṭheva sute mute vā
                      pakappitā natthi aṇūpi saññā
                      taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ
                      kenīdha lokasmi vikappayeyya.
     [173]  Tassīdha  diṭṭheva  sute  mute  vā  pakappitā  natthi  aṇūpi
saññāti   tassa   arahato   khīṇāsavassa  [1]-  diṭṭhe  vā  diṭṭhasuddhiyā
vā   sute   vā  sutasuddhiyā  vā  mute  vā  mutasuddhiyā  vā  saññā-
pubbaṅgamatādhipateyyatā   2-   saññāviggahena   saññāya  uddhapitā  3-
kappitā  [4]-  abhisaṅkhatā  saṇṭhapitā  diṭṭhi  natthi  na  saṃvijjati nupalabbhati
pahīnā     samucchinnā     vūpasantā     paṭippassaddhā    abhabbuppattikā
ñāṇagginā   daḍḍhāti   tassīdha   diṭṭheva   sute   mute   vā  pakappitā
natthi aṇūpi saññā.
     [174]     Taṃ     brāhmaṇaṃ    diṭṭhimanādiyānanti    brāhmaṇoti
sattannaṃ   dhammānaṃ   bāhitattā  brāhmaṇo  .pe.  anissito  5-  tādi
pavuccate    sa   brahmā   .   taṃ   brāhmaṇaṃ   diṭṭhimanādiyānanti   taṃ
@Footnote: 1 Ma. Yu. tassa. 2 saññāpubbaṅgamatā saññāvikappeyyatā ....
@3 Ma. aṭṭhapitā samuṭṭhapitā. 4 Ma. pakappitā saṅkhatā .... 5 Po. Ma. asito.
Brāhmaṇaṃ  diṭṭhiṃ  anādiyantaṃ  aggaṇhantaṃ  aparāmasantaṃ  anabhinivisantanti  1-
taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ.
     [175]   Kenīdha   lokasmi  vikappayeyyāti  kappāti  dve  kappā
taṇhākappo   ca   diṭṭhikappo  ca  .pe.  ayaṃ  taṇhākappo  .pe.  ayaṃ
diṭṭhikappo   .   tassa   taṇhākappo   pahīno   diṭṭhikappo  paṭinissaṭṭho
taṇhākappassa     pahīnattā     diṭṭhikappassa     paṭinissaṭṭhattā    kena
rāgena   kappeyya   kena  dosena  kappeyya  kena  mohena  kappeyya
kena   mānena   kappeyya   kāya  diṭṭhiyā  kappeyya  kena  uddhaccena
kappeyya   kāya   vicikicchāya   kappeyya   kehi   anusayehi   kappeyya
rattoti   vā  duṭṭhoti  vā  mūḷhoti  vā  vinibandhoti  vā  parāmaṭṭhoti
vā   vikkhepagatoti   vā   aniṭṭhaṅgatoti  vā  thāmagatoti  vā  .  te
abhisaṅkhārā   pahīnā   abhisaṅkhārānaṃ   pahīnattā  gatiyo  kena  kappeyya
nerayikoti   vā   tiracchānayonikoti   vā  pittivisayikoti  vā  manussoti
vā   devoti   vā  rūpīti  vā  arūpīti  vā  saññīti  vā  asaññīti  vā
nevasaññīnāsaññīti    vā    .    so   hetu   natthi   paccayo   natthi
kāraṇaṃ   natthi   yena   kappeyya   vikappeyya   vikappaṃ  āpajjeyya .
Lokasminti   apāyaloke  manussaloke  devaloke  khandhaloke  dhātuloke
āyatanaloketi kenīdha lokasmi vikappayeyya. Tenāha bhagavā
@Footnote: 1 Po. Ma. anabhinivesantanti.
                      Tassīdha diṭṭheva sute mute vā
                      pakappitā natthi aṇūpi saññā
                      taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ
                      kenīdha lokasmi vikappayeyyāti.
     [176] Na kappayanti na purekkharonti
                      dhammāpi tesaṃ na paṭicchitāse
                      na brāhmaṇo sīlavatena neyyo
                      pāraṅgato na pacceti tādi 1-.
     [177]   Na  kappayanti  na  purekkharontīti  kappāti  dve  kappā
taṇhākappo   ca   diṭṭhikappo  ca  .pe.  ayaṃ  taṇhākappo  .pe.  ayaṃ
diṭṭhikappo.
     {177.1}  Katamo  taṇhākappo . Yāvatā taṇhāsaṅkhātena sīmakataṃ
mariyādikataṃ  odhikataṃ  pariyantīkataṃ  pariggahitaṃ  mamāyitaṃ  idaṃ  mamaṃ  etaṃ  mamaṃ
ettakaṃ  mamaṃ  ettāvatā  mamaṃ  mama  rūpā  saddā gandhā rasā phoṭṭhabbā
attharaṇā      pāpuraṇā      dāsīdāsā     ajeḷakā     kukkuṭasūkarā
hatthigavāssavaḷavā   khettaṃ   vatthu   hiraññaṃ   suvaṇṇaṃ  gāmanigamarājadhāniyo
raṭṭhañca   janapado   ca   koso  ca  koṭṭhāgārañca  kevalampi  mahāpaṭhaviṃ
taṇhāvasena    mamāyati    yāvatā    aṭṭhasatataṇhāviparītaṃ    2-    ayaṃ
taṇhākappo.
     {177.2}  Katamo diṭṭhikappo. Vīsativatthukā sakkāyadiṭṭhi dasavatthukā
micchādiṭṭhi   dasavatthukā   antaggāhikā   diṭṭhi   yā   evarūpā   diṭṭhi
@Footnote: 1 Ma. tādī .  2 Ma. Yu. ... vicaritaṃ.
Diṭṭhigataṃ   diṭṭhigahanaṃ   diṭṭhikantāro  1-  diṭṭhivisūkāyikaṃ  diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ   gāho   paṭiggāho   abhiniveso   parāmāso   kummaggo
micchāpatho   micchattaṃ   titthāyatanaṃ   vipariyesaggāho   2-  viparītaggāho
vipallāsaggāho    micchāgāho    ayāthāvakasmiṃ    yāthāvakanti   gāho
yāvatā dvāsaṭṭhī diṭṭhigatāni ayaṃ diṭṭhikappo.
     {177.3}   Tesaṃ   taṇhākappo  pahīno  diṭṭhikappo  paṭinissaṭṭho
taṇhākappassa    pahīnattā    diṭṭhikappassa    paṭinissaṭṭhattā   taṇhākappaṃ
vā  diṭṭhikappaṃ  vā  na  kappenti  na janenti na sañjanenti na nibbattenti
nābhinibbattentīti na kappayanti.
     {177.4}   Na  purekkharontīti  purekkhārāti  dve  purekkhārā
taṇhāpurekkhāro  ca  diṭṭhipurekkhāro  ca  .pe.  ayaṃ  taṇhāpurekkhāro
.pe.   ayaṃ   diṭṭhipurekkhāro   .   tesaṃ   taṇhāpurekkhāro   pahīno
diṭṭhipurekkhāro      paṭinissaṭṭho      taṇhāpurekkhārassa     pahīnattā
diṭṭhipurekkhārassa   paṭinissaṭṭhattā  na  taṇhaṃ  vā  na  diṭṭhiṃ  vā  purato
katvā   caranti   na   taṇhādhajā   na   taṇhāketū  na  taṇhādhipateyyā
na   diṭṭhiddhajā  na  diṭṭhiketū  na  diṭṭhādhipateyyā  na  taṇhāya  vā  na
diṭṭhiyā vā parivāritā 3- carantīti na kappayanti na purekkharonti.
     [178]   Dhammāpi   tesaṃ   na   paṭicchitāseti   dhammā   vuccanti
dvāsaṭṭhī   diṭṭhigatāni   .   tesanti   tesaṃ  arahantānaṃ  khīṇāsavānaṃ .
@Footnote: 1 Ma. Yu. ... kantāraṃ. 2 Ma. vipariyāsaggāho. 3 Po. Yu. parivāretvā.
Paṭicchitāseti   1-   sassato   loko   idameva  saccaṃ  moghamaññanti  na
paṭicchitāse  asassato  loko  .pe.  neva  hoti  na  na hoti tathāgato
parammaraṇā   idameva   saccaṃ   moghamaññanti   na   paṭicchitāseti  dhammāpi
tesaṃ na paṭicchitāse.
     [179]  Na  brāhmaṇo  sīlavatena  neyyoti  nāti  paṭikkhepo .
Brāhmaṇoti    sattannaṃ    dhammānaṃ    bāhitattā    brāhmaṇo   .pe.
Anissito   tādi   pavuccate   sa  brahmā  .  na  brāhmaṇo  sīlavatena
neyyoti   brāhmaṇo   sīlena   vā  vattena  vā  sīlavattena  vā  na
yāyati  na  niyyāyati  na  vuyhati  na  saṃhariyatīti  na  brāhmaṇo  sīlavatena
neyyo.
     [180]  Pāraṅgato  na  pacceti  tādīti  pāraṃ vuccati amataṃ nibbānaṃ
yo   so   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo   taṇhakkhayo  virāgo
nirodho  nibbānaṃ  .  yo  pāragato  pārappatto  antagato  antappatto
koṭigato   koṭippatto   .pe.  natthi  tassa  punabbhavoti  pāraṅgato .
Na  paccetīti  sotāpattimaggena  ye  kilesā pahīnā te kilese na puneti
na  pacceti  na  paccāgacchati  sakadāgāmimaggena  ye  kilesā  pahīnā te
kilese  na  puneti  na pacceti na paccāgacchati anāgāmimaggena ye kilesā
pahīnā  te  kilese  na  puneti  na pacceti na paccāgacchati arahattamaggena
ye  kilesā  pahīnā  te  kilese  na  puneti na pacceti na paccāgacchatīti
@Footnote: 1 Ma. na paṭicchitāseti.
Pāraṅgato  na  pacceti  .  tādīti arahā pañcahākārehi tādi iṭṭhāniṭṭhe
tādi cattāvīti tādi tiṇṇāvīti tādi muttāvīti tādi taṃniddesā tādi.
     {180.1}  Kathaṃ  arahā  iṭṭhāniṭṭhe  tādi. Arahā lābhepi tādi
alābhepi  tādi  yasepi  tādi  ayasepi  tādi  pasaṃsāyapi  tādi  nindāyapi
tādi  sukhepi  tādi  dukkhepi  tādi  .  ekañce  bāhaṃ gandhena limpeyyuṃ
ekañce   bāhaṃ  vāsiyā  taccheyyuṃ  amusmiṃ  natthi  rāgo  amusmiṃ  natthi
paṭighaṃ     anunayapaṭighavippahīno    ugghātinigghātivītivatto    anurodhavirodha-
samatikkanto evaṃ arahā iṭṭhāniṭṭhe tādi.
     {180.2} Kathaṃ arahā cattāvīti tādi. Arahato rāgo catto vanto
mutto  pahīno  paṭinissaṭṭho  .  doso  moho  kodho  upanāho  makkho
paḷāso   issā   macchariyaṃ   māyā  sāṭheyyaṃ  thambho  sārambho  māno
atimāno  mado  pamādo  sabbe  kilesā  sabbe  duccaritā sabbe darathā
sabbe    pariḷāhā   sabbe   santāpā   sabbākusalābhisaṅkhārā   cattā
vantā muttā pahīnā paṭinissaṭṭhā evaṃ arahā cattāvīti tādi.
     {180.3}  Kathaṃ  arahā  tiṇṇāvīti  tādi . Arahā kāmoghaṃ tiṇṇo
bhavoghaṃ   tiṇṇo   diṭṭhoghaṃ   tiṇṇo  avijjoghaṃ  tiṇṇo  sabbasaṃsārapathaṃ  1-
tiṇṇo      uttiṇṇo      nittiṇṇo      atikkanto      samatikkanto
@Footnote: 1 Po. sabbasaṃsārapaṭipathaṃ. Yu. sabbasaṅkhārapaṭipathaṃ.
Vītivatto    so    vuṭṭhavāso    ciṇṇacaraṇo    .pe.    natthi   tassa
punabbhavoti evaṃ arahā tiṇṇāvīti tādi.
     {180.4}  Kathaṃ  arahā muttāvīti tādi. Arahato rāgā cittaṃ muttaṃ
vimuttaṃ  suvimuttaṃ  .  dosā  cittaṃ  muttaṃ vimuttaṃ suvimuttaṃ. Mohā cittaṃ
muttaṃ   vimuttaṃ   suvimuttaṃ   .  kodhā  upanāhā  makkhā  paḷāsā  issā
macchariyā   māyā  sāṭheyyā  thambhā  sārambhā  mānā  atimānā  madā
pamādā    sabbakilesehi   sabbaduccaritehi   sabbadarathehi   sabbapariḷāhehi
sabbasantāpehi   sabbākusalābhisaṅkhārehi   cittaṃ   muttaṃ   vimuttaṃ  suvimuttaṃ
evaṃ arahā muttāvīti tādi.
     {180.5}  Kathaṃ  arahā taṃniddesā tādi. Arahā sīle sati sīlavāti
taṃniddesā   tādi   .   saddhāya   sati   saddhoti  taṃniddesā  tādi .
Viriye   sati   viriyavāti   taṃniddesā   tādi   .  satiyā  sati  satimāti
taṃniddesā   tādi   .  samādhismiṃ  sati  samāhitoti  taṃniddesā  tādi .
Paññāya    sati    paññavāti    taṃniddesā   tādi   .   vijjāya   sati
tevijjoti    taṃniddesā    tādi    .    abhiññāya   sati   chaḷabhiññoti
taṃniddesā   tādi   evaṃ   arahā   taṃniddesā   tādīti  pāraṅgato  na
pacceti tādi. Tenāha bhagavā
                      na kappayanti na purekkharonti
                      dhammāpi tesaṃ na paṭicchitāse
                      Na brāhmaṇo sīlavatena neyyo
                      pāraṅgato na pacceti tādīti.
                Pañcamo paramaṭṭhakasuttaniddeso niṭṭhito.
                               ---------------
                      Chaṭṭho jarāsuttaniddeso
     [181] Appaṃ vata jīvitaṃ idaṃ
                      oraṃ vassasatāpi miyyati
                      yo cepi aticca jīvati
                      athakho so jarasāpi miyyati.
     [182]   Appaṃ   vata   jīvitaṃ  idanti  jīvitanti  āyu  ṭhiti  yapanā
yāpanā   iriyanā   vattanā  pālanā  jīvitaṃ  jīvitindriyaṃ  .  apica  dvīhi
kāraṇehi   appakaṃ   jīvitaṃ   thokaṃ   jīvitaṃ   ṭhitiparittatāya   vā   appakaṃ
jīvitaṃ sarasaparittatāya vā appakaṃ jīvitaṃ.
     {182.1}  Kathaṃ  ṭhitiparittatāya  appakaṃ  jīvitaṃ . Atīte cittakkhaṇe
jīvittha   na   jīvati   na   jīvissati   .   anāgate  cittakkhaṇe  jīvissati
na    jīvati    na   jīvittha   .   paccuppanne   cittakkhaṇe   jīvati   na
jīvittha na jīvissati.
         Jīvitaṃ attabhāvo ca            sukhadukkhā ca kevalā
         ekacittasamāyuttā         lahuso vattatikkhaṇo 1-
         cūḷāsītisahassāni            kappā tiṭṭhanti ye marū
         na tveva tepi jīvanti         dvīhi cittehi samāhitā 2-
         ye niruddhā marantassa       tiṭṭhamānassa vā idha
         sabbeva 3- sadisā khandhā   gatā appaṭisandhikā
@Footnote: 1 Ma. vattate. 2 Po. Ma. saṃyutā. 3 Ma. sabbepi.
         Anantarā ca ye bhaṅgā 1-  ye ca bhaṅgā 2- anāgatā
         tadantare niruddhānaṃ           vesammaṃ 3- natthi lakkhaṇe
         anibbattena na jāto      paccuppanne na jīvati
         cittabhaṅgamato loko         paññatti paramatthiyā
         yathā ninnā pavattanti      chandena pariṇāmitā
         acchinnavārā 4- vattanti   saḷāyatanapaccayā
         anidhānagatā bhaṅgā          puñjo natthi anāgate
         nibbattāyeva tiṭṭhanti     āragge sāsapūpamā
         nibbattānañca dhammānaṃ   bhaṅgo nesaṃ purekkhato
         palokadhammā tiṭṭhanti        porāṇehi amissitā
         adassanato āyanti          bhaṅgā gacchanti dassanaṃ
         vijjuppādova ākāse      uppajjanti vayanti cāti.
Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ.
     {182.2}  Kathaṃ  sarasaparittatāya  appakaṃ  jīvitaṃ  .  assāsūpanibaddhaṃ
jīvitaṃ     passāsūpanibaddhaṃ     jīvitaṃ     assāsappassāsūpanibaddhaṃ     jīvitaṃ
mahābhūtūpanibaddhaṃ    jīvitaṃ    usmūpanibaddhaṃ    jīvitaṃ   kavaḷiṅkārāhārūpanibaddhaṃ
jīvitaṃ    viññāṇūpanibaddhaṃ    jīvitaṃ    .    mūlampi   imesaṃ   dubbalaṃ  .
Pubbahetūpi   imesaṃ   dubbalā   .   yepi   paccayā  tepi  dubbalā .
Yepi   pabhavikā   5-   tepi   dubbalā  .  sahabhūpi  imesaṃ  dubbalā .
Sampayogāpi    imesaṃ   dubbalā   .   sahajāpi   imesaṃ   dubbalā  .
@Footnote: 1-2 Ma. bhaggā. 3 Po. Ma. vesamaṃ. 4 Po. Ma. acchinnadhārā. 5 Po. Ma. pabhāvikā.
Yāpi   payojikā   sāpi   dubbalā  .  aññamaññaṃ  niccadubbalā  ime .
Aññamaññaṃ   anavatthitā   ime   .   aññamaññaṃ   paripātayanti   ime .
Aññamaññassa   hi  natthi  tāyitā  .  na  cāpi  ṭhapenti  aññamaññime .
Yopi  nibbattako  so  na  vijjati . Na ca kenaci koci hāyati. Bhaṅgabyā
ca  ime  hi  sabbaso. Purimehi pabhāvitā ime. Yepi pabhāvitā te pure
matā   .   purimāpica   pacchimāpica   aññamaññaṃ  na  kadāci  addasaṃsūti .
Evaṃ sarasaparittatāya appakaṃ jīvitaṃ.
     {182.3}   Apica   cātummahārājikānaṃ  devānaṃ  jīvitaṃ  upādāya
manussānaṃ  appakaṃ  jīvitaṃ  parittakaṃ  jīvitaṃ  thokaṃ  jīvitaṃ  khaṇikaṃ  jīvitaṃ  lahukaṃ
jīvitaṃ  ittaraṃ  jīvitaṃ  anaddhanīyaṃ  jīvitaṃ  na  ciraṭṭhitikaṃ  jīvitaṃ . Tāvatiṃsānaṃ
devānaṃ   .   yāmānaṃ   devānaṃ  .  tusitānaṃ  devānaṃ  .  nimmānaratīnaṃ
devānaṃ   .   paranimmitavasavattīnaṃ   devānaṃ   .  brahmakāyikānaṃ  devānaṃ
jīvitaṃ   upādāya   manussānaṃ   appakaṃ  jīvitaṃ  parittakaṃ  jīvitaṃ  thokaṃ  jīvitaṃ
khaṇikaṃ  jīvitaṃ  lahukaṃ  jīvitaṃ  ittaraṃ  jīvitaṃ  anaddhanīyaṃ  jīvitaṃ  na ciraṭṭhitikaṃ
jīvitaṃ  .  vuttaṃ  hetaṃ  bhagavatā  appamidaṃ  bhikkhave  manussānaṃ āyu gamanīyo
samparāyo   mantāya   phoṭṭhabbaṃ   kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ
natthi jātassa amaraṇaṃ yo bhikkhave ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo
         appamāyu manussānaṃ        hiḷeyya naṃ suporiso
         careyyādittasīsova           natthi maccussa nāgamo
         Accayanti ahorattā        jīvitaṃ uparujjhati
         āyu khīyati maccānaṃ           kunnadīnaṃva ūdakanti.
Appaṃ vata jīvitaṃ idaṃ.
     [183]   Oraṃ   vassasatāpi   miyyatīti   kalalakālepi  cavati  marati
antaradhāyati  vippalujjati  .  ambudakālepi  1-  cavati  marati  antaradhāyati
vippalujjati   .   pesikālepi   cavati  marati  antaradhāyati  vippalujjati .
Ghanakālepi  cavati  marati  antaradhāyati  vippalujjati  .  pañcasākhakālepi 2-
cavati   marati   antaradhāyati   vippalujjati   .   jātimattopi  cavati  marati
antaradhāyati   vippalujjati   .   pasūtigharepi   cavati   marati   antaradhāyati
vippalujjati   .   aḍḍhamāsikopi  cavati  marati  antaradhāyati  vippalujjati .
Māsikopi    cavati   marati   antaradhāyati   vippalujjati   .   dvimāsikopi
timāsikopi    catumāsikopi    pañcamāsikopi   cavati   marati   antaradhāyati
vippalujjati   .   chamāsikopi   sattamāsikopi   aṭṭhamāsikopi  navamāsikopi
dasamāsikopi   saṃvaccharikopi   cavati   marati   antaradhāyati   vippalujjati .
Dvivassikopi    tivassikopi    catuvassikopi    pañcavassikopi    chavassikopi
sattavassikopi   aṭṭhavassikopi   navavassikopi   dasavassikopi   vīsativassikopi
tiṃsavassikopi     cattāḷīsavassikopi     paññāsavassikopi     saṭṭhivassikopi
sattativassikopi   asītivassikopi   navutivassikopi   cavati  marati  antaradhāyati
vippalujjatīti oraṃ vassasatāpi miyyati.
@Footnote: 1 Ma. Yu. abbudakālepi .  2 Ma. Yu. pasākhakālepi.
     [184]  Yo  cepi  aticca  jīvatīti  yo  vassasataṃ atikkamitvā jīvati
so  ekaṃ  vā  vassaṃ  jīvati  dve vā vassāni jīvati tīṇi vā vassāni jīvati
cattāri  vā  vassāni  jīvati  pañca  vā  vassāni  jīvati  dasa vā vassāni
jīvati  vīsati  vā  vassāni  jīvati  tiṃsaṃ  vā  vassāni  jīvati  cattāḷīsaṃ vā
vassāni jīvatīti yo cepi aticca jīvati.
     [185]  Athakho  so  jarasāpi  miyyatīti  yadā  jiṇṇo  hoti vuḍḍho
mahallako    addhagato   vayoanuppatto   khaṇḍadanto   palitakeso   vilūnaṃ
khalitasiro   valinaṃ   tilakāhatagatto   vaṅko   bhaggo   daṇḍaparāyano  so
jarāyapi cavati marati antaradhāyati vippalujjati.
                   Natthi maraṇamhā mokkho
         phalānamiva pakkānaṃ           pāto patanato bhayaṃ
         evaṃ jātāna maccānaṃ        niccaṃ maraṇato bhayaṃ
         yathāpi kumbhakārassa         katā mattikabhājanā
         sabbe bhedapariyantā        evaṃ maccāna jīvitaṃ
         daharā ca mahantā ca          ye bālā ye ca paṇḍitā
         sabbe maccuvasaṃ yanti        sabbe maccuparāyanā
         tesaṃ maccuparetānaṃ            gacchataṃ paralokato
         na pitā tāyate puttaṃ        ñātī vā pana ñātake
         pekkhataññeva ñātīnaṃ      passa lālappataṃ puthū
         Ekamekova maccānaṃ          govajjho viya niyyati
         evaṃ abbhāhato loko      maccunā ca jarāya cāti.
Athakho so jarasāpi miyyati. Tenāha bhagavā
                 appaṃ vata jīvitaṃ idaṃ
                 oraṃ vassasatāpi miyyati
                 yo cepi aticca jīvati
                 athakho so jarasāpi miyyatīti.
     [186] Socanti janā mamāyite
                 na hi santi niccā pariggahā
                 vinābhāvasantamevidaṃ
                 iti disvā nāgāramāvase.
     [187]  Socanti  janā  mamāyiteti  janāti  khattiyā  ca brāhmaṇā
ca  vessā  ca  suddā  ca  gahaṭṭhā ca pabbajitā ca devā ca manussā ca.
Mamattāti    dve    mamattā    taṇhāmamattañca   diṭṭhimamattañca   .pe.
Idaṃ   taṇhāmamattaṃ   .pe.   idaṃ   diṭṭhimamattaṃ   .  mamāyitavatthuaccheda-
saṅkinopi    socanti    acchijjantepi   socanti   acchinnepi   socanti
mamāyitavatthuvipariṇāmasaṅkinopi     socanti     vipariṇāmantepi     socanti
vipariṇatepi   socanti   kilamanti   paridevanti  urattāḷiṃ  kandanti  sammohaṃ
āpajjantīti socanti janā mamāyite.
     [188]   Na   hi   santi   niccā   pariggahāti  pariggahāti  dve
pariggahā    taṇhāpariggaho    ca    diṭṭhipariggaho    ca   .pe.   ayaṃ
taṇhāpariggaho    .pe.    ayaṃ    diṭṭhipariggaho    .   taṇhāpariggaho
anicco   saṅkhato   paṭiccasamuppanno   khayadhammo   vayadhammo  virāgadhammo
nirodhadhammo    vipariṇāmadhammo    .   diṭṭhipariggaho   anicco   saṅkhato
paṭiccasamuppanno    khayadhammo    vayadhammo    virāgadhammo    nirodhadhammo
vipariṇāmadhammo    .    vuttaṃ   hetaṃ   bhagavatā   passatha   no   tumhe
bhikkhave    taṃ   pariggahaṃ   yvāyaṃ   pariggaho   nicco   dhuvo   sassato
avipariṇāmadhammo   sassatisamaṃ   tatheva  ṭhassatīti  .  no  hetaṃ  bhante .
Sādhu   bhikkhave   ahampi   kho  etaṃ  bhikkhave  pariggahaṃ  na  samanupassāmi
yvāyaṃ   pariggaho   nicco   dhuvo   sassato  avipariṇāmadhammo  sassatisamaṃ
tatheva   ṭhassatīti   .  pariggahā  niccā  dhuvā  sassatā  avipariṇāmadhammā
natthi   na   santi   na   saṃvijjanti   nupalabbhantīti   na  hi  santi  niccā
pariggahā.
     [189]  Vinābhāvasantamevidanti  nānābhāve vinābhāve aññathābhāve
sante    saṃvijjamāne    upalabbhiyamāne    .   vuttaṃ   hetaṃ   bhagavatā
alaṃ   ānanda   mā   soci   mā   paridevi  nanu  etaṃ  ānanda  mayā
paṭikacceva   1-   akkhātaṃ   sabbeheva   piyehi  manāpehi  nānābhāvo
vinābhāvo   aññathābhāvo   taṃ   kutettha   ānanda  labbhā  yantaṃ  jātaṃ
@Footnote: 1 paṭigaccevātipi pāṭho.
Bhūtaṃ  saṅkhataṃ  palokadhammaṃ  taṃ  vata  mā  palujjīti  netaṃ  ṭhānaṃ  vijjatīti .
Purimānaṃ   purimānaṃ   khandhānaṃ   dhātūnaṃ   āyatanānaṃ   vipariṇāmaññathābhāvā
pacchimā   pacchimā   khandhā   ca  dhātuyo  ca  āyatanāni  ca  pavattantīti
vinābhāvasantamevidaṃ.
     [190]   Iti  disvā  nāgāramāvaseti  itīti  padasandhi  padasaṃsaggo
padapāripūri     akkharasamavāyo     byañjanasiliṭṭhatā     padānupubbatāmetaṃ
itīti  .  iti  disvā  passitvā  tulayitvā  tīrayitvā  vibhāvayitvā  vibhūtaṃ
katvā  mamattesūti  iti  disvā  .  nāgāramāvaseti sabbaṃ gharāvāsapalibodhaṃ
chinditvā     puttadārapalibodhaṃ     chinditvā    ñātipalibodhaṃ    chinditvā
mittāmaccapalibodhaṃ    chinditvā    sannidhipalibodhaṃ    chinditvā    kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajitvā    akiñcanabhāvaṃ    upagantvā    eko   careyya   vihareyya
iriyeyya   vatteyya   pāleyya   yapeyya   yāpeyyāti   iti   disvā
nāgāramāvase. Tenāha bhagavā
                    socanti janā mamāyite
                    na hi santi niccā pariggahā
                    vinābhāvasantamevidaṃ
                    iti disvā nāgāramāvaseti.
     [191] Maraṇenapi taṃ pahīyati
                    yaṃ puriso mamayidanti maññati
                    Etampi viditvā 1- paṇḍito
                    na mamattāya nametha māmako.
     [192]   Maraṇenapi   taṃ   pahīyatīti   maraṇanti   yā   tesaṃ  tesaṃ
sattānaṃ   tamhā   tamhā  sattanikāyā  cuti  cavanatā  bhedo  antaradhānaṃ
maccu    maraṇaṃ    kālakiriyā   khandhānaṃ   bhedo   kaḷevarassa   nikkhepo
jīvitindriyassupacchedo    .    tanti    rūpagataṃ    vedanāgataṃ   saññāgataṃ
saṅkhāragataṃ    viññāṇagataṃ    .    pahīyatīti    pahīyati   jahīyati   vijahīyati
antaradhāyati vippalujjati. Bhāsitampi hetaṃ
                    pubbeva maccaṃ vijahanti bhogā
                    maccova ne pubbataraṃ jahāti
                    asassatā bhogino kāmakāmī
                    tasmā na socāmahaṃ sokakāle
                    udeti āpūrati veti cando
                    atthaṃ gametvāna paleti suriyo
                    viditā mayā sattuka 2- lokadhammā
                    tasmā na socāmahaṃ sokakāleti.
Maraṇenapi taṃ pahīyati.
     [193]    Yaṃ    puriso    mamayidanti    maññatīti   yanti   rūpagataṃ
vedanāgataṃ   saññāgataṃ   saṅkhāragataṃ   viññāṇagataṃ   .   purisoti   saṅkhā
samaññā    paññatti    lokavohāro    nāmaṃ    nāmakammaṃ    nāmadheyyaṃ
@Footnote: 1 Ma. viditvāna  2 Yu. sattaka.
Nirutti   byañjanaṃ   abhilāpo   .   mamayidanti   maññatīti   taṇhāmaññanāya
maññati       diṭṭhimaññanāya      maññati      mānamaññanāya      maññati
kilesamaññanāya    maññati    duccaritamaññanāya    maññati    payogamaññanāya
maññati vipākamaññanāya maññatīti yaṃ puriso mamayidanti maññati.
     [194]   Etampi   viditvā   paṇḍitoti   etaṃ   ādīnavaṃ  ñatvā
jānitvā   tulayitvā   tīrayitvā   vibhāvayitvā  vibhūtaṃ  katvā  mamattesūti
etampi  viditvā  .  paṇḍitoti  [1]-  buddhimā  ñāṇī  vibhāvī  medhāvīti
etampi viditvā paṇḍito.
     [195]  Na  mamattāya  nametha  māmakoti  mamattāti  dve  mamattā
taṇhāmamattañca      diṭṭhimamattañca      .pe.     idaṃ     taṇhāmamattaṃ
.pe.    idaṃ   diṭṭhimamattaṃ   .   māmakoti   buddhamāmako   dhammamāmako
saṅghamāmako     so     bhagavantaṃ    mamāyati    bhagavā    taṃ    puggalaṃ
pariggaṇhāti   .   vuttaṃ   hetaṃ   bhagavatā   ye   te   bhikkhave  bhikkhū
kuhā   thaddhā   lapā  saṅgī  unnaḷā  asamāhitā  na  me  te  bhikkhave
bhikkhū   māmakā   apagatā   ca   te  [2]-  bhikkhū  imasmā  dhammavinayā
na   ca   te   imasmiṃ   dhammavinaye   vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjanti
ye   ca   kho   te   bhikkhave  bhikkhū  nikkuhā  nillapā  dhīrā  athaddhā
susamāhitā   te   kho   me   bhikkhave   bhikkhū   māmakā  anapagatā  ca
te   bhikkhū   imasmā   dhammavinayā   te   ca  imasmiṃ  dhammavinaye  vuḍḍhiṃ
@Footnote: 1 Ma. paṇḍito dhīro paṇḍito paññavā. 2 Ma. bhikkhave.
Virūḷhiṃ vepullaṃ āpajjantīti.
         Kuhā thaddhā lapā saṅgī     unnaḷā asamāhitā
         na te dhamme virūhanti         sammāsambuddhadesite
         nikkuhā nillapā dhīrā      athaddhā susamāhitā
         te ve dhamme virūhanti        sammāsambuddhadesite.
Na    mamattāya    nametha    māmakoti   māmako   taṇhāmamattaṃ   pahāya
diṭṭhimamattaṃ   paṭinissajjitvā   mamattāya   na   nameyya   na   onameyya
na   tanninno   assa   na   tappoṇo   na  tappabbhāro  na  tadadhimutto
na   tadādhipateyyoti   na   mamattāya   nametha   māmako   .   tenāha
bhagavā
                    maraṇenapi taṃ pahīyati
                    yaṃ puriso mamayidanti maññati
                    etampi viditvā paṇḍito
                    na mamattāya nametha māmakoti.
     [196] Supinena yathāpi saṅgataṃ
                    paṭibuddho puriso na passati
                    evampi piyāyitaṃ janaṃ
                    petaṃ kālakataṃ na passati.
     [197]   Supinena   yathāpi   saṅgatanti   saṅgataṃ  samāgataṃ  samāhitaṃ
sannipatitanti supinena yathāpi saṅgataṃ.
     [198]   Paṭibuddho   puriso  na  passatīti  yathā  puriso  supinagato
candaṃ    passati   suriyaṃ   passati   mahāsamuddaṃ   passati   sinerupabbatarājaṃ
passati   hatthiṃ   passati   assaṃ   passati   rathaṃ   passati   pattiṃ   passati
senābyūhaṃ     passati    ārāmarāmaṇeyyakaṃ    passati    vanarāmaṇeyyakaṃ
passati     bhūmirāmaṇeyyakaṃ     passati     pokkharaṇirāmaṇeyyakaṃ    passati
paṭibuddho na kiñci passatīti paṭibuddho puriso na passati.
     [199]  Evampi  piyāyitaṃ  jananti  evanti  opammasampaṭipādanā.
Piyāyitaṃ     jananti     piyāyitaṃ     mamāyitaṃ     janaṃ    mātaraṃ    vā
pitaraṃ   vā   bhātaraṃ   vā   bhaginiṃ   vā   puttaṃ  vā  dhītaraṃ  vā  mittaṃ
vā amaccaṃ vā ñātisālohitaṃ vāti evampi piyāyitaṃ janaṃ.
     [200]   Petaṃ   kālakataṃ   na   passatīti   petā  vuccanti  matā
kālakatā   .   na   passati   na   dakkhati   nādhigacchati   na  vindati  na
paṭilabhatīti petaṃ kālakataṃ na passati. Tenāha bhagavā
                    supinena yathāpi saṅgataṃ
                    paṭibuddho puriso na passati
                    evampi piyāyitaṃ janaṃ
                    petaṃ kālakataṃ na passatīti.
     [201] Diṭṭhāpi sutāpi te janā
                    yesaṃ nāmamidaṃ pavuccati
                 Nāmamevāvasissati
                 akkheyyaṃ petassa jantuno.
     [202]    Diṭṭhāpi    sutāpi    te    janāti    diṭṭhāti   ye
cakkhuviññāṇābhisambhūtā   .   sutāti   ye  sotaviññāṇābhisambhūtā  .  te
janāti   khattiyā   ca   brāhmaṇā  ca  vessā  ca  suddā  ca  gahaṭṭhā
ca    pabbajitā   ca   devā   ca   manussā   cāti   diṭṭhāpi   sutāpi
te janā.
     [203]   Yesaṃ   nāmamidaṃ   pavuccatīti   yesanti   yesaṃ  khattiyānaṃ
brāhmaṇānaṃ    vessānaṃ    suddānaṃ    gahaṭṭhānaṃ   pabbajitānaṃ   devānaṃ
manussānaṃ    .    nāmanti   saṅkhā   samaññā   paññatti   lokavohāro
nāmaṃ   nāmakammaṃ   nāmadheyyaṃ   nirutti  byañjanaṃ  abhilāpo  .  pavuccatīti
kathiyati bhaṇiyati dīpiyati vohariyatīti yesaṃ nāmamidaṃ pavuccati.
     [204]    Nāmamevāvasissati    akkheyyanti   rūpagataṃ   vedanāgataṃ
saññāgataṃ     saṅkhāragataṃ     viññāṇagataṃ    pahīyati    jahīyati    vijahīyati
antaradhāyati   vippalujjati   nāmamevāvasissati   .   akkheyyanti  akkhātuṃ
kathetuṃ   bhaṇituṃ   dīpayituṃ   voharitunti   nāmamevāvasissati   akkheyyaṃ  .
Petassa    jantunoti   petassāti   matassa   kālakatassa   .   jantunoti
sattassa   narassa   mānavassa   posassa   puggalassa  jīvassa  jātussa  1-
jantussa    indagussa    manujassāti   akkheyyaṃ   petassa   jantuno  .
Tenāha bhagavā
@Footnote: 1 Ma. jāgussa. Yu. jagussa.
                    Diṭṭhāpi sutāpi te janā
                    yesaṃ nāmamidaṃ pavuccati
                    nāmamevāvasissati
                    akkheyyaṃ petassa jantunoti.
     [205] Sokaparidevamaccharaṃ
                    na jahanti giddhā mamāyite
                    tasmā munayo pariggahaṃ
                    hitvā acariṃsu khemadassino.
     [206]  Sokaparidevamaccharaṃ  na  jahanti  giddhā  mamāyiteti  sokoti
ñātibyasanena   vā   phuṭṭhassa  bhogabyasanena  vā  phuṭṭhassa  rogabyasanena
vā   phuṭṭhassa   sīlabyasanena   vā  phuṭṭhassa  diṭṭhibyasanena  vā  phuṭṭhassa
aññataraññatarena    vā    byasanena    samannāgatassa    aññataraññatarena
vā   dukkhadhammena   phuṭṭhassa   soko   socanā   socitattaṃ  antosoko
antoparisoko    antoḍāho    antopariḍāho   cetaso   parijjhāyanā
domanassaṃ   sokasallaṃ  .  paridevoti  ñātibyasanena  vā  phuṭṭhassa  .pe.
Diṭṭhibyasanena    vā    phuṭṭhassa    aññataraññatarena    vā    byasanena
samannāgatassa   aññataraññatarena   vā   dukkhadhammena   phuṭṭhassa  ādevo
paridevo   ādevanā   paridevanā   ādevitattaṃ   paridevitattaṃ   vācā
palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ.
     {206.1} Macchariyanti pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ
Vaṇṇamacchariyaṃ    dhammamacchariyaṃ    yaṃ    evarūpaṃ    macchariyaṃ    maccharāyanā
maccharāyitattaṃ    vevicchaṃ   kadariyaṃ   kaṭukañcakatā    aggahitattaṃ   cittassa
idaṃ   vuccati   macchariyaṃ   .  apica  khandhamacchariyaṃpi  macchariyaṃ  dhātumacchariyaṃpi
macchariyaṃ   āyatanamacchariyaṃpi   macchariyaṃ   gāho   idaṃ  vuccati  macchariyaṃ .
Gedho   vuccati   taṇhā  yo  rāgo  sārāgo  .pe.  abhijjhā  lobho
akusalamūlaṃ   .   mamattāti   dve  mamattā  taṇhāmamattañca  diṭṭhimamattañca
.pe.   idaṃ   taṇhāmamattaṃ   .pe.   idaṃ  diṭṭhimamattaṃ  .  mamāyitavattha-
uacchedasaṅkinopi  socanti  icchijjantepi  socanti  acchinnepi  socanti.
Mamāyitavatthuvipariṇāmasaṅkinopi     socanti     vipariṇāmantepi     socanti
vipariṇatepi    socanti    .    mamāyitavatthuacchedasaṅkinopi    paridevanti
acchijjantepi   paridevanti   acchinnepi   paridevanti   .   mamāyitavatthu-
vipariṇāmasaṅkinopi   paridevanti   vipariṇāmantepi   paridevanti  vipariṇatepi
paridevanti   .  mamāyitavatthuṃ  rakkhanti  gopenti  pariggaṇhanti  mamāyitanti
maccharāyanti  .  mamāyitasmiṃ  vatthusmiṃ  socanti  sokaṃ  na  jahanti  paridevaṃ
na  jahanti  macchariyaṃ  na  jahanti  gedhaṃ  na  jahanti nappajahanti na vinodenti
na   byantīkaronti   na   anabhāvaṅgamentīti  sokaparidevamaccharaṃ  na  jahanti
giddhā mamāyite.
     [207]   Tasmā   munayo   pariggahaṃ  hitvā  acariṃsu  khemadassinoti
tasmāti    tasmā    taṃkāraṇā   taṃhetu   tappaccayā   taṃnidānā   etaṃ
Ādīnavaṃ    sampassamāno    mamattesūti    tasmā   .   munayoti   monaṃ
vuccati   ñāṇaṃ   yā   paññā   pajānanā   .pe.   amoho  dhammavicayo
sammādiṭṭhi    tena   ñāṇena   samannāgatā   munayo   monappattā  .
Tīṇi   moneyyāni   kāyamoneyyaṃ   vacīmoneyyaṃ   manomoneyyaṃ   .pe.
Saṅgajālamaticca  so  muni  .  pariggahoti  dve  pariggahā  taṇhāpariggaho
ca    diṭṭhipariggaho   ca   .pe.   ayaṃ   taṇhāpariggaho   .pe.   ayaṃ
diṭṭhipariggaho   .   munayo   taṇhāpariggahaṃ   pahāya   1-   diṭṭhipariggahaṃ
paṭinissajjitvā acariṃsu vicariṃsu iriyiṃsu vattiṃsu pāliṃsu yapiṃsu yāpiṃsu.
     {207.1}  Khemadassinoti  khemaṃ  vuccati  amataṃ  nibbānaṃ  yo  so
sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho
nibbānaṃ    .   khemadassinoti   khemadassino   tāṇadassino   leṇadassino
saraṇadassino   abhayadassino   accutadassino   amatadassino  nibbānadassinoti
tasmā munayo pariggahaṃ hitvā acariṃsu khemadassino. Tenāha bhagavā
                    sokaparidevamaccharaṃ
                    na jahanti giddhā mamāyite
                    tasmā munayo pariggahaṃ
                    hitvā acariṃsu khemadassinoti.
     [208] Paṭilīnacarassa bhikkhuno
                    bhajamānassa vivittamāsanaṃ
@Footnote: 1 Po. Ma. pariccajitvā.
                    Sāmaggiyamāhu tassa taṃ
                    yo attānaṃ bhavane na dassaye.
     [209]    Paṭilīnacarassa   bhikkhunoti   paṭilīnacarā   vuccanti   satta
sekhā   1-   arahā  paṭilīno  .  kiṃkāraṇā  paṭilīnacarā  kuccanti  satta
sekhā  .  te  tato  tato  cittaṃ paṭilīnentā paṭikujjentā paṭivaṭṭentā
sanniruddhantā    sanniggaṇhantā   sannivārentā   rakkhantā   gopentā
caranti   viharanti   iriyanti   vattenti  pālenti  yapenti  yāpenti .
Cakkhudvāre     cittaṃ     paṭilīnentā    paṭikujjentā    paṭivaṭṭentā
sanniruddhantā    sanniggaṇhantā   sannivārentā   rakkhantā   gopentā
caranti viharanti iriyanti vattenti pālenti yapenti yāpenti.
     {209.1}  Sotadvāre  cittaṃ ghānadvāre cittaṃ jivhādvāre cittaṃ
kāyadvāre    cittaṃ   manodvāre   cittaṃ   paṭilīnentā   paṭikujjentā
paṭivaṭṭentā      sanniruddhantā      sanniggaṇhantā     sannivārentā
rakkhantā   gopentā   caranti   viharanti   iriyanti  vattenti  pālenti
yapenti   yāpenti   .   yathā  kukkuṭapattaṃ  vā  nahārudaddalaṃ  2-  vā
aggimhi    pakkhittaṃ    hoti    paṭilīyati    paṭikujjati    paṭivattati    na
sampasāriyati  evameva  te  tato  tato  cittaṃ  paṭilīnentā paṭikujjentā
paṭivaṭṭentā      sanniruddhantā      sanniggaṇhantā     sannivārentā
rakkhantā   gopentā   caranti   viharanti   iriyanti  vattenti  pālenti
yapenti     yāpenti     cakkhudvāre    cittaṃ    sotadvāre    cittaṃ
@Footnote: 1 Ma. sekkhā. aparaṃpi evaṃ ñātabbaṃ. 2 ma nahārudaddulaṃ. Yu. nahārugaddulaṃ
Ghānadvāre   cittaṃ  jivhādvāre  cittaṃ  kāyadvāre  cittaṃ  manodvāre
cittaṃ     paṭilīnentā    paṭikujjentā    paṭivaṭṭentā    sanniruddhantā
sanniggaṇhantā   sannivārentā   rakkhantā   gopentā  caranti  viharanti
iriyanti  vattenti  pālenti  yapenti  yāpenti  .  taṃkāraṇā paṭilīnacarā
vuccanti   satta   sekhā   .  bhikkhunoti  kalyāṇaputhujjanassa  vā  bhikkhuno
sekhassa vā bhikkhunoti paṭilīnacarassa bhikkhuno.
     [210]    Bhajamānassa    vivittamāsananti   āsanaṃ   vuccati   yattha
nisīdati    mañco    pīṭhaṃ    bhisi    taṭṭikā    cammakhaṇḍo   tiṇasanthāro
paṇṇasanthāro   palāsasanthāro   1-  .  taṃ  āsanaṃ  asappāyarūpadassanena
vittaṃ   2-   vivittaṃ   pavivittaṃ  asappāyasaddassavanena  vittaṃ  3-  vivittaṃ
pavivittaṃ     asappāyagandhaghāyanena     asappāyarasasāyanena    asappāya-
phoṭṭhabbaphusanena   asappāyehi   pañcahi   kāmaguṇehi  vittaṃ  4-  vivittaṃ
pavivittaṃ  .  taṃ  [5]-  āsanaṃ bhajato sambhajato sevato nisevato saṃsevato
paṭisevatoti bhajamānassa vivittamāsanaṃ.
     [211]  Sāmaggiyamāhu  tassa  taṃ  yo  attānaṃ  bhavane na dassayeti
sāmaggiyāti      tisso     sāmaggiyo     gaṇasāmaggī     dhammasāmaggī
anabhinibbattisāmaggī.
     {211.1} Katamā gaṇasāmaggī. Bahū cepi bhikkhū samaggā sammodamānā
avivadamānā   khīrodakībhūtā   aññamaññaṃ   piyacakkhūhi   sampassantā  viharanti
@Footnote: 1 Ma. Yu. palālasanthāro. sabbattha idisameva. 2-3-4 Po. Ma. rittaṃ.
@5 Po. Ma. vivittaṃ.
Ayaṃ gaṇasāmaggī.
     {211.2}  Katamā  dhammasāmaggī . Cattāro satipaṭṭhānā cattāro
sammappadhānā    cattāro   iddhippādā   pañcindriyāni   pañca   balāni
satta   bojjhaṅgā   ariyo  aṭṭhaṅgiko  maggo  te  ekato  pakkhandanti
pasīdanti   sampatiṭṭhanti  vimuccanti  na  tesaṃ  dhammānaṃ  vivādo  vippavādo
atthi ayaṃ dhammasāmaggī.
     {211.3} Katamā anabhinibbattisāmaggī. Bahū cepi bhikkhū anupādisesāya
nibbānadhātuyā    parinibbāyanti    na   tesaṃ   nibbānadhātuyā   onattaṃ
vā puṇṇattaṃ vā paññāyati ayaṃ anabhinibbattisāmaggī.
     {211.4}   Bhavaneti  nerayikānaṃ  nirayo  bhavanaṃ  tiracchānayonikānaṃ
tiracchānayoni    bhavanaṃ    pittivisayikānaṃ   pittivisayo   bhavanaṃ   manussānaṃ
manussaloko   bhavanaṃ  devānaṃ  devaloko  bhavanaṃ  .  sāmaggiyamāhu  tassa
taṃ  yo  attānaṃ  bhavane  na  dassayeti  tassesā  sāmaggī  etaṃ  channaṃ
etaṃ  paṭirūpaṃ  etaṃ  anucchavikaṃ  etaṃ  anulomaṃ  yo  evaṃ  paṭipanno  1-
niraye   attānaṃ   na  dasseyya  tiracchānayoniyā  attānaṃ  na  dasseyya
pittivisaye   attānaṃ   na  dasseyya  manussaloke  attānaṃ  na  dasseyya
devaloke  attānaṃ  na  dasseyyāti  evamāhu  evamāhaṃsu  evaṃ kathenti
evaṃ   bhaṇanti   evaṃ   dīpayanti   evaṃ  voharantīti  sāmaggiyamāhu  tassa
taṃ yo attānaṃ bhavane na dassaye. Tenāha bhagavā
@Footnote: 1 Po. Ma. paṭicchanne.
                    Paṭilīnacarassa bhikkhuno
                    bhajamānassa vivittamāsanaṃ
                    sāmaggiyamāhu tassa taṃ
                    yo attānaṃ bhavane na dassayeti.
     [212] Sabbattha muni anissito
                    na piyaṃ kubbati nopi appiyaṃ
                    tasmiṃ paridevamaccharaṃ
                    paṇṇe vāri yathā na limpati.
     [213]   Sabbattha  muni  anissitoti  sabbaṃ  vuccati  dvādasāyatanāni
cakkhu  ceva  rūpā  ca  sotañca  saddā ca ghānañca gandhā ca jivhā ca rasā
ca  kāyo  ca  phoṭṭhabbā  ca  mano ca dhammā ca. Munīti monaṃ vuccati ñāṇaṃ
yā   paññā  pajānanā  .pe.  saṅgajālamaticca  so  muni  .  anissitoti
dve  nissayā  taṇhānissayo  ca  diṭṭhinissayo  ca .pe. Ayaṃ taṇhānissayo
.pe.   ayaṃ   diṭṭhinissayo   .   muni   taṇhānissayaṃ  pahāya  diṭṭhinissayaṃ
paṭinissajjitvā   cakkhuṃ  anissito  sotaṃ  anissito  ghānaṃ  anissito  jivhaṃ
anissito   kāyaṃ   anissito  manaṃ  anissito  rūpe  sadde  gandhe  rase
phoṭṭhabbe    dhamme   kulaṃ   gaṇaṃ   āvāsaṃ   lābhaṃ   yasaṃ   pasaṃsaṃ   sukhaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ
rūpadhātuṃ   arūpadhātuṃ   kāmabhavaṃ   rūpabhavaṃ   arūpabhavaṃ   saññābhavaṃ  asaññābhavaṃ
Nevasaññānāsaññābhavaṃ    ekavokārabhavaṃ    catuvokārabhavaṃ   pañcavokārabhavaṃ
atītaṃ   anāgataṃ   paccuppannaṃ   diṭṭhasutamutaviññātabbe   dhamme   anissito
asannissito   anallīno   anupagato   anajjhosito   anadhimutto  nikkhanto
nissaṭṭho   vippamutto   visaññutto   vimariyādikatena   cetasā   viharatīti
sabbattha muni anissito.
     [214]   Na   piyaṃ   kubbati  nopi  appiyanti  piyāti  dve  piyā
sattā vā saṅkhārā vā.
     {214.1}  Katame  sattā  piyā. Idha yassa te honti atthakāmā
hitakāmā  phāsukāmā  yogakkhemakāmā  mātā  vā  pitā  vā bhātā vā
bhaginī  vā  putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā
vā ime sattā piyā.
     {214.2}  Katame saṅkhārā piyā. Manāpikā rūpā manāpikā saddā
manāpikā  gandhā  manāpikā  rasā  manāpikā  phoṭṭhabbā  ime  saṅkhārā
piyā.
     {214.3} Appiyāti dve appiyā sattā vā saṅkhārā vā.
     {214.4} Katame sattā appiyā. Idha yassa te honti anatthakāmā
ahitakāmā    aphāsukāmā   ayogakkhemakāmā   jīvitā   voropetukāmā
ime sattā appiyā.
     {214.5}  Katame  saṅkhārā appiyā. Amanāpikā rūpā amanāpikā
saddā  amanāpikā  gandhā  amanāpikā  rasā  amanāpikā  phoṭṭhabbā ime
Saṅkhārā appiyā.
     {214.6}  Na  piyaṃ kubbati nopi appiyanti ayaṃ me satto piyo ime
ca  me  saṅkhārā manāpāti rāgavasena piyaṃ na karoti ayaṃ me satto appiyo
ime  ca  me  saṅkhārā  amanāpāti  paṭighavasena appiyaṃ na karoti na janeti
na   sañjaneti   na   nibbatteti  nābhinibbattetīti  na  piyaṃ  kubbati  nopi
appiyaṃ.
     [215]   Tasmiṃ   paridevamaccharaṃ   paṇṇe  vāri  yathā  na  limpatīti
tasminti  [1]-  puggale  arahante  khīṇāsave . Paridevoti ñātibyasanena
vā   phuṭṭhassa   bhogabyasanena  vā  phuṭṭhassa  rogabyasanena  vā  phuṭṭhassa
sīlabyasanena     vā     phuṭṭhassa     diṭṭhibyasanena     vā    phuṭṭhassa
aññataraññatarena    vā    byasanena    samannāgatassa    aññataraññatarena
vā   dukkhadhammena   phuṭṭhassa  ādevo  paridevo  ādevanā  paridevanā
ādevitattaṃ    paridevitattaṃ    vācā   palāpo   vippalāpo   lālappo
lālappāyanā lālappāyitattaṃ.
     {215.1}  Macchariyanti  pañca  macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ
lābhamacchariyaṃ  vaṇṇamacchariyaṃ  dhammamacchariyaṃ  yaṃ  evarūpaṃ  macchariyaṃ  maccharāyanā
maccharāyitattaṃ   vevicchaṃ   kadariyaṃ   kaṭukañcakatā  aggahitattaṃ  cittassa  idaṃ
vuccati   macchariyaṃ   apica   khandhamacchariyaṃpi  macchariyaṃ  dhātumacchariyaṃpi  macchariyaṃ
āyatanamacchariyaṃpi   macchariyaṃ   gāho   idaṃ   vuccati   macchariyaṃ  .  paṇṇe
vāri  yathā  na  limpatīti  paṇṇaṃ  vuccati  padumapattaṃ . Vāri vuccati udakaṃ.
@Footnote: 1 Ma. Yu. tasmiṃ.
Yathā   vāri   padumapatte   na   limpati   na  saṃlimpati  nupalimpati  alittaṃ
asaṃlittaṃ   anūpalittaṃ   evameva   tasmiṃ   puggale   arahante   khīṇāsave
paridevo    ca    macchariyañca    na   limpati   na   saṃlimpati   nupalimpati
alittā  asaṃlittā  anūpalittā  so  ca  puggalo  [1]-  tehi  kilesehi
na   limpati   na   saṃlimpati   nupalimpati   alitto   asaṃlitto  anūpalitto
nikkhanto   nissaṭṭho   vippamutto   visaññutto   vimariyādikatena  cetasā
viharatīti   tasmiṃ   paridevamaccharaṃ   paṇṇe   vāri   yathā   na  limpati .
Tenāha bhagavā
                    sabbattha muni anissito
                    na piyaṃ kubbati nopi appiyaṃ
                    tasmiṃ paridevamaccharaṃ
                    paṇṇe vāri yathā na limpatīti.
     [216] Udavindu yathāpi pokkhare
                    padume vāri yathā na limpati
                    evaṃ muni nopalimpati
                    yadidaṃ diṭṭhasutaṃ mutesu vā.
     [217]  Udavindu  yathāpi  pokkhareti  udavindūti vuccati udakathevo.
Pokkharaṃ  vuccati  padumapattaṃ  .  yathā  udakavindu  padumapatte  na  limpati na
saṃlimpati   nupalimpati   alittaṃ   asaṃlittaṃ   anūpalittanti   udavindu  yathāpi
pokkhare.
@Footnote: 1 Ma. arahanto.
     [218]    Padume   vāri   yathā   na   limpatīti   padumaṃ   vuccati
padumapupphaṃ   .  vāri  vuccati  udakaṃ  .  yathā  vāri  padumapupphe  1-  na
limpati    na    saṃlimpati    nupalimpati    alittaṃ   asaṃlittaṃ   anūpalittanti
padume vāri yathā na limpati.
     [219]   Evaṃ   muni   nopalimpati   yadidaṃ  diṭṭhasutaṃ  mutesu  vāti
evanti   opammasampaṭipādanā   .   munīti   monaṃ   vuccati   ñāṇaṃ  yā
paññā   pajānanā   .pe.   saṅgajālamaticca   so   muni   .   lepāti
dve   lepā  taṇhālepo  ca  diṭṭhilepo  ca  .pe.  ayaṃ  taṇhālepo
.pe.    ayaṃ   diṭṭhilepo   .   muni   taṇhālepaṃ   pahāya   diṭṭhilepaṃ
paṭinissajjitvā   diṭṭhe   na  limpati  sute  na  limpati  mute  na  limpati
viññāte   na   limpati   na   saṃlimpati   nupalimpati   alitto   asaṃlitto
anūpalitto      nikkhanto      nissaṭṭho     vippamutto     visaññutto
vimariyādikatena    cetasā    viharatīti   evaṃ   muni   nopalimpati   yadidaṃ
diṭṭhasutaṃ mutesu vā. Tenāha bhagavā
                 udavindu yathāpi pokkhare
                 padume vāri yathā na limpati
                 evaṃ muni nopalimpati
                 yadidaṃ diṭṭhasutaṃ mutesu vāti.
     [220] Dhono na hi tena maññati
                 yadidaṃ diṭṭhasutaṃ mutesu vā
@Footnote: 1 Ma. Yu. padumapupphaṃ.
                 Nāññena visuddhimicchati
                 na hi so rajjati no virajjati.
     [221]  Dhono  na  hi  tena  maññati  yadidaṃ  diṭṭhasutaṃ  mutesu vāti
dhonoti    dhonā   vuccati   paññā   yā   paññā   pajānanā   .pe.
Amoho    dhammavicayo    sammādiṭṭhi    .   kiṃkāraṇā   dhonā   vuccati
paññā     .    tāya    paññāya    kāyaduccaritaṃ    dhutañca    dhotañca
sandhotañca   niddhotañca   .   vacīduccaritaṃ   dhutañca   dhotañca  sandhotañca
niddhotañca     .     manoduccaritaṃ     dhutañca    dhotañca    sandhotañca
niddhotañca  .  rāgo  dhuto  ca  dhoto  ca  sandhoto  ca niddhoto ca.
Doso   moho   kodho   upanāho   makkho   paḷāso  issā  macchariyaṃ
māyā   sāṭheyyaṃ   thambho   sārambho  māno  atimāno  mado  pamādo
sabbe   kilesā   sabbe   duccaritā   sabbe  darathā  sabbe  pariḷāhā
sabbe    santāpā    sabbākusalābhisaṅkhārā    dhutā   ca   dhotā   ca
sandhotā ca niddhotā ca.
     {221.1}  Taṃkāraṇā  dhonā  vuccati paññā. Athavā sammādiṭṭhiyā
micchādiṭṭhi  dhutā  ca  dhotā ca sandhotā ca niddhotā ca. Sammāsaṅkappena
micchāsaṅkappo  dhuto  ca dhoto ca sandhoto ca niddhoto ca. Sammāvācāya
micchāvācā dhutā ca. Sammākammantena micchākammanto dhuto ca. Sammāājīvena
micchāājīvo dhuto ca. Sammāvāyāmena micchāvāyāmo dhuto ca. Sammāsatiyā
Micchāsati   dhutā   ca   .   sammāsamādhinā   micchāsamādhi  dhuto  ca .
Sammāñāṇena      micchāñāṇaṃ      dhutañca      .      sammāvimuttiyā
micchāvimutti  dhutā  ca  dhotā  ca  sandhotā  ca  niddhotā  ca . Athavā
ariyena   aṭṭhaṅgikena   maggena   sabbe   kilesā   sabbe   duccaritā
sabbe  darathā  sabbe  pariḷāhā  sabbe  santāpā  sabbākusalābhisaṅkhārā
dhutā  ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhoneyyehi 1-
dhammehi   upeto   samupeto   upagato  samupagato  upapanno  samupapanno
samannāgato  tasmā  arahā  dhono  .  so dhutarāgo dhutapāpo dhutakileso
dhutapariḷāhoti dhono.
     {221.2}   Dhono  na  hi  tena  maññati  yadidaṃ  diṭṭhasutaṃ  mutesu
vāti   dhono   diṭṭhaṃ   na   maññati   diṭṭhasmiṃ   na  maññati  diṭṭhato  na
maññati    diṭṭhaṃ   meti   na   maññati   .   sutaṃ   na   maññati   sutasmiṃ
na    maññati    sutato    na   maññati   sutaṃ   meti   na   maññati  .
Mutaṃ    na    maññati    mutasmiṃ    na    maññati    mutato   na   maññati
mutaṃ   meti   na   maññati   .   viññātaṃ   na   maññati   viññātasmiṃ  na
maññati    viññātato   na   maññati   viññātaṃ   meti   na   maññati  .
Vuttaṃ   hetaṃ   bhagavatā   asmīti   bhikkhave   maññitametaṃ   anasmīti   2-
maññitametaṃ     bhavissanti    maññitametaṃ    na    bhavissanti    maññitametaṃ
rūpī    bhavissanti    maññitametaṃ    arūpī   bhavissanti   maññitametaṃ   saññī
@Footnote: 1 Ma. dhonehi. .  2 Ma. Yu. ayamahamasmīti.
Bhavissanti       maññitametaṃ      asaññī      bhavissanti      maññitametaṃ
nevasaññīnāsaññī      bhavissanti      maññitametaṃ     maññitaṃ     bhikkhave
rogo    maññitaṃ   gaṇḍo   maññitaṃ   sallaṃ   maññitaṃ   upaddavo   tasmā
tiha   bhikkhave   amaññamānena   cetasā   viharissāmāti   evañhi   vo
bhikkhave    sikkhitabbanti   .   dhono   na   hi   tena   maññati   yadidaṃ
diṭṭhasutaṃ mutesu vā.
     [222]   Nāññena   visuddhimicchatīti  dhono  aññena  asuddhimaggena
micchāpaṭipadāya       aniyyānikapathena       aññatra      satipaṭṭhānehi
aññatra      sammappadhānehi     aññatra     iddhippādehi     aññatra
indriyehi   aññatra   balehi   aññatra   bojjhaṅgehi   aññatra  ariyā
aṭṭhaṅgikā   maggā  suddhiṃ  visuddhiṃ  parisuddhiṃ  muttiṃ  vimuttiṃ  parimuttiṃ  na
icchati   na   sādiyati   na   pattheti  na  piheti  nābhijappatīti  nāññena
visuddhimicchati.
     [223]  Na  hi  so  rajjati  no  virajjatīti  sabbe  bālaputhujjanā
rajjanti   kalyāṇaputhujjanaṃ   upādāya   satta   sekhā   virajjanti  arahā
neva  rajjati  no  virajjati  .  viratto  so  khayā  rāgassa vītarāgattā
khayā   dosassa   vītadosattā   khayā   mohassa   vītamohattā   .  so
vuṭṭhavāso   ciṇṇacaraṇo   .pe.   natthi   tassa  punabbhavoti  na  hi  so
rajjati no virajjati. Tenāha bhagavā
                 Dhono na hi tena maññati
                 yadidaṃ diṭṭhasutaṃ mutesu vā
                 nāññena visuddhimicchati
                 na hi so rajjati no virajjatīti.
               Chaṭṭho jarāsuttaniddeso niṭṭhito.
                             ------------------
               Sattamo tissametteyyasuttaniddeso
     [224] Methunamanuyuttassa (iccāyasmā tisso metteyyo)
                      vighātaṃ brūhi mārisa
                      sutvāna tava sāsanaṃ
                      viveke sikkhisāmase 1-.
     [225]    Methunamanuyuttassāti    methunadhammo   nāma   yo   so
asaddhammo   gāmadhammo   vasaladhammo   duṭṭhullo   odakantiko   rahasso
dvayadvayasamāpatti    .   kiṃkāraṇā   vuccati   methunadhammo   .   ubhinnaṃ
rattānaṃ    sārattānaṃ    avassutānaṃ    pariyuṭṭhitānaṃ    pariyādinnacittānaṃ
ubhinnaṃ    sadisānaṃ    dhammoti    taṃkāraṇā    vuccati   methunadhammo  .
Yathā   ubho   kalahakārakā   methunakāti   vuccanti   ubho  bhaṇḍanakārakā
methunakāti   vuccanti   ubho   bhassakārakā   methunakāti   vuccanti  ubho
vivādakārakā   methunakāti   vuccanti   ubho   adhikaraṇakārakā  methunakāti
vuccanti    ubho    vādino   methunakāti   vuccanti   ubho   sallāpakā
methunakāti   vuccanti   evameva  ubhinnaṃ  rattānaṃ  sārattānaṃ  avassutānaṃ
pariyuṭṭhitānaṃ   pariyādinnacittānaṃ   ubhinnaṃ   sadisānaṃ   dhammoti   taṃkāraṇā
vuccati    methunadhammo   .   methunamanuyuttassāti   methunadhamme   yuttassa
payuttassa     āyuttassa     samāyuttassa     taccaritassa     tabbahulassa
taggarukassa     tanninnassa    tappoṇassa    tappabbhārassa    tadadhimuttassa
@Footnote: 1 Po. Ma. sikkhissāmase. sabbattha īdisameva.
Tadādhipateyyassāti methunamanuyuttassa.
     [226]   Iccāyasmā   tisso   metteyyoti   iccāti  padasandhi
padasaṃsaggo       padapāripūri       akkharasamavāyo      byañjanasiliṭṭhatā
padānupubbatāmetaṃ    iccāti    .    āyasmāti    piyavacanaṃ    garuvacanaṃ
sagāravavacanaṃ    sappatissavacanametaṃ    āyasmāti    .    tissoti   tassa
therassa   nāmaṃ   saṅkhā   samaññā   paññatti  vohāro  nāmaṃ  nāmakammaṃ
nāmadheyyaṃ   nirutti  byañjanaṃ  abhilāpo  .  metteyyoti  tassa  therassa
gottaṃ     saṅkhā     samaññā    paññatti    vohāroti    iccāyasmā
tisso metteyyo.
     [227]   Vighātaṃ   brūhi  mārisāti  vighātaṃ  upaghātaṃ  pīḷanaṃ  ghaṭṭanaṃ
upaddavaṃ    upasaggaṃ   brūhi   ācikkha   desehi   paññāpehi   paṭṭhapehi
vivara   vibhaja   uttānīkarohi   pakāsehi  .  mārisāti  piyavacanaṃ  garuvacanaṃ
sagāravavacanaṃ sampatissavacanametaṃ mārisāti vighātaṃ brūhi mārisa.
     [228]  Sutvāna  tava  sāsananti  tuyhaṃ  vacanaṃ byappathaṃ desanaṃ [1]-
anusiṭṭhiṃ   sutvā   suṇitvā   uggahitvā   upadhārayitvā   upalakkhayitvāti
sutvāna tava sāsanaṃ.
     [229]  Viveke  sikkhisāmaseti  vivekoti tayo vivekā kāyaviveko
cittaviveko upadhiviveko.
     {229.1}  Katamo  kāyaviveko . Idha bhikkhu vivittaṃ senāsanaṃ bhajati
araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ  susānaṃ  vanapatthaṃ  abbhokāsaṃ
@Footnote: 1 Ma. Yu. anusāsanaṃ. sabbattha īdisameva.
Palālapuñjaṃ  kāyena  ca  1-  vivitto  viharati  so  eko  gacchati eko
tiṭṭhati   eko   nisīdati  eko  seyyaṃ  kappeti  eko  gāmaṃ  piṇḍāya
pavisati  eko  paṭikkamati  eko  raho  nisīdati  eko  caṅkamaṃ  adhiṭṭhāti
eko carati viharati iriyati vattati pāleti yapeti yāpeti ayaṃ kāyaviveko.
     {229.2}  Katamo  cittaviveko. Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi
cittaṃ  vivittaṃ  hoti  dutiyaṃ  jhānaṃ  samāpannassa vitakkavicārehi cittaṃ vivittaṃ
hoti  tatiyaṃ  jhānaṃ  samāpannassa  pītiyā  cittaṃ  vivittaṃ  hoti  catutthaṃ jhānaṃ
samāpannassa    sukhadukkhehi    cittaṃ   vivittaṃ   hoti   ākāsānañcāyatanaṃ
samāpannassa     rūpasaññāya     paṭighasaññāya     nānattasaññāya    cittaṃ
vivittaṃ    hoti    viññāṇañcāyatanaṃ    samāpannassa   ākāsānañcāyatana-
saññāya    cittaṃ    vivittaṃ    hoti    ākiñcaññāyatanaṃ    samāpannassa
viññāṇañcāyatanasaññāya      cittaṃ     vivittaṃ     hoti     nevasaññā-
nāsaññāyatanaṃ      samāpannassa      ākiñcaññāyatanasaññāya      cittaṃ
vivittaṃ  hoti  sotāpannassa  sakkāyadiṭṭhiyā  vicikicchāya sīlabbattaparāmāsā
diṭṭhānusayā  vicikicchānusayā  tadekaṭṭhehi  ca  kilesehi  cittaṃ vivittaṃ hoti
sakadāgāmissa   oḷārikā  kāmarāgasaññojanā  paṭighasaññojanā  oḷārikā
kāmarāgānusayā  paṭighānusayā   tadekaṭṭhehi  ca kilesehi cittaṃ vivittaṃ hoti
anāgāmissa      aṇusahagatā      kāmarāgasaññojanā     paṭighasaññojanā
@Footnote: 1 Ma. casaddo natthi.
Aṇusahagatā   kāmarāgānusayā   paṭighānusayā   tadekaṭṭhehi   ca  kilesehi
cittaṃ  vivittaṃ  hoti  arahato rūparāgā arūparāgā mānā uddhaccā avijjāya
mānānusayā   bhavarāgānusayā   avijjānusayā   tadekaṭṭhehi  ca  kilesehi
bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti ayaṃ cittaviveko.
     {229.3}  Katamo upadhiviveko. Upadhi vuccanti kilesā ca khandhā ca
abhisaṅkhārā   ca   .   upadhiviveko   vuccati   amataṃ  nibbānaṃ  yo  so
sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho
nibbānaṃ ayaṃ upadhiviveko.
     {229.4}  Kāyaviveko  ca  vūpakaṭṭhakāyānaṃ  1- nekkhammābhiratānaṃ
cittaviveko   ca   parisuddhacittānaṃ   paramavodānappattānaṃ  upadhiviveko  ca
nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.
     {229.5}  Viveke  sikkhisāmaseti  so thero pakatiyā sikkhitasikkho
apica  dhammadesanaṃ  [2]-  yācanto  evamāha  viveke  sikkhisāmaseti .
Tenāha thero tisso metteyyo
                 methunamanuyuttassa (iccāyasmā tisso metteyyo)
                 vighātaṃ brūhi mārisa
                 sutvāna tava sāsanaṃ
                 viveke sikkhisāmaseti.
@Footnote: 1 Ma. vivekaṭṭhakāyānaṃ .  2 Po. Ma. upādāya dhammadesanaṃ sāvento.
     [230] Methunamanuyuttassa (metteyyāti bhagavā)
                      mussate vāpi sāsanaṃ
                      micchā ca paṭipajjati
                      etaṃ tasmiṃ anāriyaṃ.
     [231]  Methunamanuyuttassāti  methunadhammo  nāma  yo so asaddhammo
gāmadhammo  vasaladhammo  duṭṭhullo  odakantiko rahasso dvayadvayasamāpatti.
Kiṃkāraṇā    vuccati    methunadhammo   .   ubhinnaṃ   rattānaṃ   sārattānaṃ
avassutānaṃ     pariyuṭṭhitānaṃ     pariyādinnacittānaṃ     ubhinnaṃ    sadisānaṃ
dhammoti   taṃkāraṇā   vuccati   methunadhammo  .  yathā  ubho  kalahakārakā
methunakāti    vuccanti    ubho    bhaṇḍanakārakā    methunakāti   vuccanti
ubho   bhassakārakā  methunakāti  vuccanti  ubho  vivādakārakā  methunakāti
vuccanti   ubho   adhikaraṇakārakā   methunakāti   vuccanti   ubho  vādino
methunakāti   vuccanti   ubho   sallāpakā  methunakāti  vuccanti  evameva
ubhinnaṃ   rattānaṃ   sārattānaṃ  avassutānaṃ  pariyuṭṭhitānaṃ  pariyādinnacittānaṃ
ubhinnaṃ sadisānaṃ dhammoti taṃkāraṇā vuccati methunadhammo.
     {231.1}   Methunamanuyuttassāti   methunadhamme  yuttassa  payuttassa
āyuttassa   samāyuttassa   taccaritassa  tabbahulassa  taggarukassa  tanninnassa
tappoṇassa      tappabbhārassa      tadadhimuttassa      tadādhipateyyassāti
methunamanuyuttassa    .    metteyyāti   bhagavā   taṃ   theraṃ   gottena
ālapati   .   bhagavāti  gāravādhivacanaṃ  .  apica  bhaggarāgoti  bhagavā .
Bhaggadosoti  bhagavā  .  bhaggamohoti  bhagavā  .  bhaggamānoti  bhagavā .
Bhaggadiṭṭhīti    bhagavā    .   bhaggakaṇṭakoti   bhagavā   .   bhaggakilesoti
bhagavā  .  bhaji  vibhaji  paṭivibhaji  dhammaratananti  bhagavā . Bhavānaṃ antakaroti
bhagavā  .  bhāvitakāyoti  bhagavā  .  bhāvitasīlo bhāvitacitto bhāvitapaññoti
bhagavā   .   bhaji   vā   bhagavā  araññavanapatthāni  pantāni  senāsanāni
appasaddāni    appanigghosāni   vijanavātāni   manussarāhaseyyakāni   1-
paṭisallānasārūpānīti   bhagavā   .   bhāgī   vā   bhagavā  cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānanti    bhagavā    .    bhāgī   vā
bhagavā    attharasassa   dhammarasassa   vimuttirasassa   adhisīlassa   adhicittassa
adhipaññāyāti bhagavā.
     {231.2}  Bhāgī  vā  bhagavā  catunnaṃ  jhānānaṃ catunnaṃ appamaññānaṃ
catunnaṃ  arūpasamāpattīnanti  bhagavā  .  bhāgī  vā bhagavā aṭṭhannaṃ vimokkhānaṃ
aṭṭhannaṃ   abhibhāyatanānaṃ   navannaṃ   anupubbavihārasamāpattīnanti   bhagavā .
Bhāgī   vā   bhagavā   dasannaṃ   saññābhāvanānaṃ   dasannaṃ   kasiṇasamāpattīnaṃ
ānāpānassatisamādhissa   asubhasamāpattiyāti  bhagavā  .  bhāgī  vā  bhagavā
catunnaṃ   satipaṭṭhānānaṃ   catunnaṃ   sammappadhānānaṃ   catunnaṃ   iddhippādānaṃ
pañcannaṃ     indriyānaṃ    pañcannaṃ    balānaṃ    sattannaṃ    bojjhaṅgānaṃ
ariyassa   aṭṭhaṅgikassa  maggassāti  bhagavā  .  bhāgī  vā  bhagavā  dasannaṃ
tathāgatabalānaṃ    catunnaṃ    vesārajjānaṃ    catunnaṃ   paṭisambhidānaṃ   channaṃ
abhiññānaṃ   channaṃ   buddhadhammānanti   bhagavā   .   bhagavāti   netaṃ  nāmaṃ
@Footnote: 1 Ma. manussarāhasseyyakāni.
Mātarā   kataṃ   na  pitarā  kataṃ  na  bhātarā  kataṃ  na  bhaginiyā  kataṃ  na
mittāmaccehi   kataṃ   na   ñātisālohitehi   kataṃ   na   samaṇabrāhmaṇehi
kataṃ   na   devatāhi  kataṃ  vimokkhantikametaṃ  buddhānaṃ  bhagavantānaṃ  bodhiyā
mūle    saha    sabbaññutañāṇassa    1-   paṭilābhā   sacchikā   paññatti
yadidaṃ bhagavāti metteyyāti bhagavā.
     [232]  Mussate  vāpi  sāsananti  dvīhi  kāraṇehi  sāsanaṃ  mussati
pariyattisāsanampi mussati paṭipattisāsanampi mussati.
     {232.1}  Katamaṃ  pariyattisāsanaṃ  .  yaṃ tassa pariyāpuṭaṃ suttaṃ geyyaṃ
veyyākaraṇaṃ   gāthā   udānaṃ   itivuttakaṃ   jātakaṃ   abbhūtadhammaṃ  vedallaṃ
idaṃ  pariyattisāsanaṃ  .  tampi  mussati  [2]-  parimussati  paribāhiro hotīti
evampi mussate vāpi sāsanaṃ.
     {232.2}  Katamaṃ  paṭipattisāsanaṃ  .  sammāpaṭipadā  anulomapaṭipadā
apaccanīkapaṭipadā      anvatthapaṭipadā      dhammānudhammapaṭipadā     sīlesu
paripūrikāritā     indriyesu     guttadvāratā    bhojane    mattaññutā
jāgariyānuyogo    satisampajaññaṃ    cattāro    satipaṭṭhānā    cattāro
sammappadhānā    cattāro   iddhippādā   pañcindriyāni   pañca   balāni
satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko   maggo  idaṃ  paṭipattisāsanaṃ .
Tampi   mussati   parimussati   paribāhiro   hotīti  evampi  mussate  vāpi
sāsanaṃ.
     [233]    Micchā   ca   paṭipajjatīti   pāṇampi   hanati   adinnampi
@Footnote: 1 Ma. Yu. sabbaññutaññāṇassa.
@2 Ma. sammussati pamussati sampamussati paribāhiro .... sabbattha īdisameva.
Ādiyati     sandhimpi    chindati    nillopampi    harati    ekāgārikampi
karoti    paripanthepi    tiṭṭhati    paradārampi   gacchati   musāpi   bhaṇatīti
micchā ca paṭipajjati.
     [234]  Etaṃ  tasmiṃ  anāriyanti  etaṃ  tasmiṃ  puggale anariyadhammo
bāladhammo     mūḷhadhammo    añāṇadhammo    amarāvikkhepadhammo    yadidaṃ
micchā paṭipadāti etaṃ tasmiṃ anāriyaṃ. Tenāha bhagavā
                      methunamanuyuttassa (metteyyāti bhagavā)
                      mussate vāpi sāsanaṃ
                      micchā ca paṭipajjati
                      etaṃ tasmiṃ anāriyanti.
     [235] Eko pubbe caritvāna
                      methunaṃ yo nisevati
                      yānaṃ bhantaṃva taṃ loke
                      hīnamāhu puthujjanaṃ.
     [236]  Eko  pubbe  caritvānāti  dvīhi  kāraṇehi eko pubbe
caritvāna pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā.
     {236.1}  Kathaṃ  pabbajjāsaṅkhātena eko pubbe caritvāna. Sabbaṃ
gharāvāsapalibodhaṃ    chinditvā   puttadārapalibodhaṃ   chinditvā   ñātipalibodhaṃ
chinditvā    mittāmaccapalibodhaṃ    chinditvā    sannidhipalibodhaṃ    chinditvā
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
Anagāriyaṃ   pabbajitvā   ākiñcanabhāvaṃ   upagantvā  eko  carati  viharati
iriyati   vattati   pāleti   yapeti   yāpeti   evaṃ  pabbajjāsaṅkhātena
eko pubbe caritvāna.
     {236.2}  Kathaṃ  gaṇāvavassaggaṭṭhena  eko pubbe caritvāna. So
evaṃ   pabbajito  samāno  eko  araññavanapatthāni  pantāni  senāsanāni
paṭisevati   appasaddāni  appanigghosāni  vijanavātāni  manussarāhaseyyakāni
paṭisallānasārūpāni  .  so  eko  gacchati  eko  tiṭṭhati  eko nisīdati
eko  seyyaṃ  kappeti  eko  gāmaṃ  piṇḍāya  pavisati  eko  paṭikkamati
eko  raho  nisīdati  eko  caṅkamaṃ  adhiṭṭhāti  eko carati viharati iriyati
vattati  pāleti  yapeti  yāpeti  evaṃ  gaṇāvavassaggaṭṭhena  eko pubbe
caritvāna.
     [237]  Methunaṃ  yo  nisevatīti methunadhammo nāma yo so asaddhammo
.pe.  taṃkāraṇā  vuccati  methunadhammo . Methunaṃ yo nisevatīti so aparena
samayena    buddhaṃ    dhammaṃ   saṅghaṃ   sikkhaṃ   paccakkhāya   hīnāyāvattitvā
methunadhammaṃ sevati nisevati saṃsevati paṭisevatīti methunaṃ yo nisevati.
     [238]   Yānaṃ  bhantaṃva  taṃ  loketi  yānanti  hatthiyānaṃ  assayānaṃ
goyānaṃ   ajayānaṃ   meṇḍakayānaṃ   oṭṭhayānaṃ   kharayānaṃ   bhantaṃ   adantaṃ
akāritaṃ    avinītaṃ    uppathaṃ    gaṇhāti    visamaṃ   khāṇumpi   pāsāṇampi
abhirūhati   yānampi   ārohakampi  bhañjati  papātepi  papatati  .  yathā  taṃ
Bhantaṃ   yānaṃ   adantaṃ   akāritaṃ   avinītaṃ   uppathaṃ   gaṇhāti   evameva
so    vibbhantako    bhantayānapaṭibhāgo    uppathaṃ   gaṇhāti   micchādiṭṭhiṃ
gaṇhāti   .pe.   micchāsamādhiṃ   gaṇhāti   .   yathā   taṃ  bhantaṃ  yānaṃ
adantaṃ   akāritaṃ   avinītaṃ  visamaṃ  khāṇumpi  pāsāṇampi  abhirūhati  evameva
so   vibbhantako   bhantayānapaṭibhāgo   visamaṃ   kāyakammaṃ   abhirūhati  visamaṃ
vacīkammaṃ    abhirūhati    visamaṃ   manokammaṃ   abhirūhati   visamaṃ   pāṇātipātaṃ
abhirūhati    visamaṃ    adinnādānaṃ    abhirūhati    visamaṃ   kāmesumicchācāraṃ
abhirūhati    visamaṃ   musāvādaṃ   abhirūhati   visamaṃ   pisuṇaṃ   vācaṃ   abhirūhati
visamaṃ    pharusaṃ   vācaṃ   abhirūhati   visamaṃ   samphappalāpaṃ   abhirūhati   visamaṃ
abhijjhaṃ    abhirūhati    visamaṃ    byāpādaṃ    abhirūhati   visamaṃ   micchādiṭṭhiṃ
abhirūhati   visame   saṅkhāre   abhirūhati  visame  pañca  kāmaguṇe  abhirūhati
visame nīvaraṇe abhirūhati.
     {238.1}  Yathā  taṃ  bhantaṃ yānaṃ adantaṃ akāritaṃ avinītaṃ ārohakampi
bhañjati   evameva   so   vibbhantako  bhantayānapaṭibhāgo  niraye  attānaṃ
bhañjati   tiracchānayoniyā   attānaṃ   bhañjati  pittivisaye  attānaṃ  bhañjati
manussaloke  attānaṃ  bhañjati  devaloke  attānaṃ  bhañjati. Yathā taṃ bhantaṃ
yānaṃ  adantaṃ  akāritaṃ  avinītaṃ  papātepi  papatati  evameva so vibbhantako
bhantayānapaṭibhāgo   jātipapātamhipi   1-   papatati  jarāpapātamhipi  papatati
byādhipapātamhipi    papatati    maraṇapapātamhipi   papatati   sokaparidevadukkha-
domanassupāyāsapapātamhipi   papatati   .   loketi   apāyaloke  .pe.
@Footnote: 1 Ma. jāti ... jarā ... byādhi ... maraṇa ... sokaparidevadukkhadomanassupāyāsapapātampi.
Manussaloketi yānaṃ bhantaṃva taṃ loke.
     [239]  Hīnamāhu  puthujjananti  puthujjanāti  kenatthena  puthujjanā .
Puthu   kilese   janentīti   puthujjanā   .   puthu   avihatasakkāyadiṭṭhikāti
puthujjanā   .   puthu   satthārānaṃ   mukhullokikāti   puthujjanā   .   puthu
sabbagatīhi    āvuṭāti    puthujjanā   .   puthu   nānābhisaṅkhārehi   1-
abhisaṅkharontīti  puthujjanā  .  puthu  nānāoghehi  vuyhantīti  puthujjanā .
Puthu   nānāsantāpehi   santappantīti  puthujjanā  .  puthu  nānāpariḷāhehi
paridayhantīti    puthujjanā    .    puthu    pañcasu    kāmaguṇesu   rattā
giddhā   gadhitā   mucchitā   ajjhopannā   laggā   laggitā   palibuddhāti
puthujjanā   .   puthu   pañcahi   nīvaraṇehi  āvuṭā  nivuṭā  ophuṭā  2-
pihitā   paṭicchannā   paṭikujjitāti   puthujjanā   .   hīnamāhu  puthujjananti
puthujjanaṃ   hīnaṃ   nihīnaṃ   omakaṃ  lāmakaṃ  jatukkaṃ  3-  parittanti  evamāhu
evamāhaṃsu  evaṃ  kathenti  evaṃ  bhaṇanti  evaṃ  dīpayanti  evaṃ voharantīti
hīnamāhu puthujjanaṃ. Tenāha bhagavā
              eko pubbe caritvāna       methunaṃ yo nisevati
              yānaṃ bhantaṃva taṃ loke         hīnamāhu puthujjananti.
     [240] Yaso kittī ca yā pubbe     hāyate vāpi tassa sā
              etampi disvā sikkhetha      methunaṃ vippahātave.
     [241]  Yaso  kittī  ca  yā  pubbe  hāyate  vāpi  tassa  sāti
katamo   yaso   .   idhekacco   pubbe   samaṇabhāve   sakkato   hoti
@Footnote: 1 Ma. nānābhisaṅkhāre .  2 Ma. ovuṭā .  3 Ma. chatukkaṃ.
Garukato    mānito    pūjito   apacito   lābhī   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ    ayaṃ   yaso   .   katamā   kitti  .
Idhekacco    pubbe    samaṇabhāve    kittivaṇṇakato    hoti    paṇḍito
viyatto   medhāvī   bahussuto   cittakathī   kalyāṇapaṭibhāṇo   suttantikoti
vā   vinayadharoti  vā  dhammakathikoti  vā  āraññikoti  vā  piṇḍapātikoti
vā  paṃsukūlikoti  vā tecīvarikoti vā sapadānacārikoti vā khalupacchābhattikoti
vā  nesajjikoti  vā  yathāsanthatikoti  vā  paṭhamassa  jhānassa  lābhīti vā
dutiyassa   jhānassa  lābhīti  vā  tatiyassa  jhānassa  lābhīti  vā  catutthassa
jhānassa    lābhīti    vā   ākāsānañcāyatanasamāpattiyā   lābhīti   vā
viññāṇañcāyatanasamāpattiyā      lābhīti      vā      ākiñcaññāyatana-
samāpattiyā      lābhīti     vā     nevasaññānāsaññāyatanasamāpattiyā
lābhīti  vā  ayaṃ  kitti  1-. Yaso kittī ca yā pubbe hāyate vāpi tassa
sāti   tassa   aparena   samayena   buddhaṃ  dhammaṃ  saṅghaṃ  sikkhaṃ  paccakkhāya
hīnāyāvattassa  so  ca  yaso  sā  ca  kitti  hāyati  parihāyati  paridhaṃsati
paripatati  antaradhāyati  vippalujjatīti  yaso  kittī  ca  yā  pubbe  hāyate
vāpi tassa sā.
     [242]   Etampi  disvā  sikkhetha  methunaṃ  vippahātaveti  etanti
pubbe   samaṇabhāve   yaso  ca  kitti  ca  aparabhāge  buddhaṃ  dhammaṃ  saṅghaṃ
sikkhaṃ    paccakkhāya   hīnāyāvattassa   ayaso   ca   akitti   ca   etaṃ
@Footnote: 1 Ma. kittīti.
Sampattivipattiṃ    disvā   passitvā   tulayitvā   tīrayitvā   vibhāvayitvā
vibhūtaṃ    katvāti   etampi   disvā   .   sikkhethāti   tisso   sikkhā
adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā.
     {242.1}   Katamā   adhisīlasikkhā   .  idha  bhikkhu  sīlavā  hoti
pāṭimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu    bhayadassāvī    samādāya    sikkhati    sikkhāpadesu    khuddako
sīlakkhandho   mahanto   sīlakkhandho   sīlaṃ   patiṭṭhā   ādi  caraṇaṃ  saṃyamo
saṃvaro mukhaṃ pamukhaṃ kusalānaṃ dhammānaṃ samāpattiyā ayaṃ adhisīlasikkhā.
     {242.2}  Katamā  adhicittasikkhā  .  idha  bhikkhu vivicceva kāmehi
vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ jhānaṃ
upasampajja    viharati    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
tatiyaṃ jhānaṃ catutthaṃ jhānaṃ upasampajja viharati ayaṃ adhicittasikkhā.
     {242.3}  Katamā  adhipaññāsikkhā  .  idha  bhikkhu  paññavā  hoti
udayatthagāminiyā     paññāya     samannāgato    ariyāya    nibbedhikāya
sammādukkhakkhayagāminiyā   so   idaṃ   dukkhanti   yathābhūtaṃ   pajānāti  ayaṃ
dukkhasamudayoti    yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhoti   yathābhūtaṃ
pajānāti    ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ   pajānāti
ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ   āsavasamudayoti   yathābhūtaṃ
pajānāti  ayaṃ  āsavanirodhoti  yathābhūtaṃ  pajānāti  ayaṃ  āsavanirodhagāminī
Paṭipadāti yathābhūtaṃ pajānāti ayaṃ adhipaññāsikkhā.
     {242.4}  Methunanti  methunadhammo  nāma yo so asaddhammo .pe.
Taṃkāraṇā   vuccati   methunadhammo   .   etampi  disvā  sikkhetha  methunaṃ
vippahātaveti    methunadhammassa    pahānāya    vūpasamāya    paṭinissaggāya
paṭippassaddhiyā     adhisīlampi     sikkheyya     adhicittampi     sikkheyya
adhipaññampi  sikkheyya  .  imā  tisso  sikkhā 1- āvajjento sikkheyya
jānanto   sikkheyya   passanto   sikkheyya   paccavekkhanto   sikkheyya
cittaṃ    adhiṭṭhahanto    sikkheyya    saddhāya    adhimuccanto   sikkheyya
viriyaṃ   paggaṇhanto   sikkheyya   satiṃ   upaṭṭhapento   sikkheyya   cittaṃ
samādahanto    sikkheyya   paññāya   pajānanto   sikkheyya   abhiññeyyaṃ
abhijānanto   sikkheyya   pariññeyyaṃ   parijānanto   sikkheyya  pahātabbaṃ
pajahanto   sikkheyya   bhāvetabbaṃ   bhāvento   sikkheyya   sacchikātabbaṃ
sacchikaronto     sikkheyya     ācareyya     samācareyya    samādāya
vatteyyāti    etampi    disvā   sikkhetha   methunaṃ   vippahātave  .
Tenāha bhagavā
         yaso kittī ca yā pubbe         hāyate vāpi tassa sā
         etampi disvā sikkhetha          methunaṃ vippahātaveti.
     [243] Saṅkappehi pareto so      kapaṇo viya jhāyati
               sutvā paresaṃ nigghosaṃ      maṅku hoti tathāvidho.
@Footnote: 1 Ma. sikkhāyo.
     [244]  Saṅkappehi  pareto  so kapaṇo viya jhāyatīti kāmasaṅkappena
byāpādasaṅkappena      vihiṃsāsaṅkappena      diṭṭhisaṅkappena     phuṭṭho
pareto  samohito  samannāgato  [1]-  kapaṇo  viya  mando  viya momūho
viya   jhāyati   pajjhāyati   nijjhāyati   avajjhāyati  2-  .  yathā  ulūko
rukkhasākhāyaṃ    mūsikaṃ   gamayamāno   3-   jhāyati   pajjhāyati   nijjhāyati
avajjhāyati   4-  yathā  kotthu  nadītīre  macche  gamayamāno  5-  jhāyati
pajjhāyati   nijjhāyati  avajjhāyati  6-  yathā  vilāro  sandhisamalasapaṅkatīre
mūsikaṃ    gamayamāno   jhāyati   pajjhāyati   nijjhāyati   avajjhāyati   yathā
gadrabho     vahacchinno     sandhisamalasapaṅkatīre     jhāyati     pajjhāyati
nijjhāyati    avajjhāyati    evameva   so   vibbhantako   kāmasaṅkappena
byāpādasaṅkappena      vihiṃsāsaṅkappena      diṭṭhisaṅkappena     phuṭṭho
pareto   samohito  samannāgato  kapaṇo  viya  mando  viya  momūho  viya
jhāyati    pajjhāyati    nijjhāyati    avajjhāyatīti    saṅkappehi   pareto
so kapaṇo viya jhāyati.
     [245]  Sutvā  paresaṃ  nigghosaṃ  maṅku  hoti  tathāvidhoti paresanti
upajjhāyakā  7-  vā  ācariyakā  vā samānupajjhāyakā vā samānācariyakā
vā  mittā  vā  sandiṭṭhā  vā  sambhattā  vā  sahāyā  vā  codenti
tassa  te  kho  āvuso  alābhā  tassa  te  dulladdhaṃ  yaṃ  tvaṃ  evarūpaṃ
uḷāraṃ   satthāraṃ   labhitvā   evaṃ   svākkhāte  dhammavinaye  pabbajitvā
evarūpaṃ     ariyagaṇaṃ     labhitvā    hīnassa    methunadhammassa    kāraṇā
@Footnote: 1 Ma. Yu. pihito. 2-4-6 Ma. apajjhāyati. 3-5 Ma. Yu. magayamāno.
@7 Ma. upajjhāyā vā ācariyā vā.
Buddhaṃ    dhammaṃ    saṅghaṃ    sikkhaṃ   paccakkhāya   hīnāyāvattosi   saddhāpi
nāma   te   nāhosi   kusalesu   dhammesu   hiripi   nāma  te  nāhosi
kusalesu   dhammesu   ottappampi   nāma  te  nāhosi  kusalesu  dhammesu
viriyampi   nāma   te   nāhosi   kusalesu   dhammesu   satipi  nāma  te
nāhosi   kusalesu   dhammesu   paññāpi   nāma   te   nāhosi  kusalesu
dhammesūti   tesaṃ   vacanaṃ   byappathaṃ   desanaṃ   anusiṭṭhiṃ   sutvā  suṇitvā
uggahetvā    upadhārayitvā    upalakkhayitvā    maṅku    hoti   pīḷito
ghaṭṭito   byatthito   1-   domanassito  hoti  .  tathāvidhoti  tathāvidho
tādiso   tassaṇṭhito   tappakāro   tappaṭibhāgo   yo  so  vibbhantakoti
sutvā paresaṃ nigghosaṃ maṅku hoti tathāvidho. Tenāha bhagavā
              saṅkappehi pareto so        kapaṇo viya jhāyati
              sutvā paresaṃ nigghosaṃ        maṅku hoti tathāvidhoti.
     [246] Atha satthāni kurute            paravādehi codito
              esa khvassa mahāgedho       mosavajjaṃ pagāhati.
     [247]   Atha   satthāni   kurute   paravādehi   coditoti  athāti
padasandhi    padasaṃsaggo    padapāripūri    akkharasamavāyo   byañjanasiliṭṭhatā
padānupubbatāmetaṃ   2-   athāti   .  satthānīti  tīṇi  satthāni  kāyasatthaṃ
vacīsatthaṃ    manosatthaṃ    .    tividhaṃ   kāyaduccaritaṃ   kāyasatthaṃ   catubbidhaṃ
vacīduccaritaṃ   vacīsatthaṃ   tividhaṃ   manoduccaritaṃ   manosatthaṃ   .   paravādehi
coditoti   upajjhāyakehi   vā  ācariyakehi  vā  samānupajjhāyakehi  vā
@Footnote: 1 Ma. byādhito .  2 Ma. ...petaṃ.
Samānācariyakehi   vā   mittehi   vā  sandiṭṭhehi  vā  sambhattehi  vā
sahāyehi   vā   codito   sampajānamusā   bhāsati  abhirato  ahaṃ  bhante
ahosiṃ   pabbajjāya   mātā   me   posetabbā   tenamhi   vibbhantoti
bhaṇati   pitā   me   posetabbo   tenamhi   vibbhantoti   bhaṇati  bhātā
me   posetabbo   bhaginī   me   posetabbā  putto  me  posetabbo
dhītā   me   posetabbā   mittā   me   posetabbā   amaccā   me
posetabbā   ñātakā   me   posetabbā  sālohitā  me  posetabbā
tenamhi   vibbhantoti   bhaṇati   vacīsatthaṃ  karoti  [1]-  janeti  sañjaneti
nibbatteti    abhinibbattetīti    atha    satthāni    kurute    paravādehi
codito.
     [248]  Esa  khvassa  mahāgedhoti  eso  kho  assa  mahāgedho
mahāvanaṃ   mahāgahanaṃ   mahākantāro   mahāvisamo   mahākuṭilo  mahāpaṅko
mahāpalipo    mahāpalibodho    mahābandhanaṃ    yadidaṃ   sampajānamusāvādoti
esa khvassa mahāgedho.
     [249]   Mosavajjaṃ   pagāhatīti   mosavajjaṃ  vuccati  musāvādo .
Idhekacco    sabhaggato    vā   parisaggato   vā   ñātimajjhagato   vā
pūgamajjhagato   vā  rājakulamajjhagato  vā  abhinīto  sakkhipuṭṭho  ehi  2-
bho   purisa   yaṃ   jānāsi   taṃ   vadehīti   .  so  ajānaṃ  vā  āha
jānāmīti    jānaṃ   vā   āha   na   jānāmīti   apassaṃ   vā   āha
passāmīti   passaṃ   vā   āha   na   passāmīti   iti   attahetu   vā
@Footnote: 1 Ma. Yu. saṅkaroti .  2 Po. Ma. ehambho.
Parahetu   vā   āmisakiñcikkhahetu   vā   sampajānamusā  bhāsati  .  idaṃ
vuccati   mosavajjaṃ   .  apica  tīhākārehi  musāvādo  hoti  pubbevassa
hoti   musā   bhaṇissanti   bhaṇantassa   hoti   musā   bhaṇāmīti   bhaṇitassa
hoti   musā   mayā  bhaṇitanti  imehi  tīhākārehi  musāvādo  hoti .
Apica    catūhākārehi   [1]-   pañcahākārehi   .   chahākārehi  .
Sattahākārehi    .    aṭṭhahākārehi   musāvādo   hoti   pubbevassa
hoti   musā   bhaṇissanti   bhaṇantassa   hoti   musā   bhaṇāmīti   bhaṇitassa
hoti   musā   mayā   bhaṇitanti   vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ  vinidhāya
ruciṃ   vinidhāya   saññaṃ  vinidhāya  bhāvaṃ  imehi  aṭṭhahākārehi  musāvādo
hoti  .  mosavajjaṃ  pagāhatīti  mosavajjaṃ  pagāhati  ogāhati  ajjhogāhati
pavisatīti mosavajjaṃ pagāhati. Tenāha bhagavā
               atha satthāni kurute          paravādehi codito
               esa khvassa mahāgedho      mosavajjaṃ pagāhatīti.
     [250] Paṇḍitoti samaññāto    ekacariyaṃ adhiṭṭhito
               athāpi methune yutto       mandova parikissati.
     [251]   Paṇḍitoti   samaññātoti   idhekacco  pubbe  samaṇabhāve
kittivaṇṇakato   hoti   paṇḍito   viyatto   medhāvī   bahussuto  cittakathī
kalyāṇapaṭibhāṇo    suttantikoti    vā   vinayadharoti   vā   dhammakathikoti
vā       .pe.       nevasaññānāsaññāyatanasamāpattiyā       lābhīti
@Footnote: 1 Po. Ma. musāvādo hoti pubbevassa hoti musā bhaṇissanti bhaṇantassa hoti musā
@bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ imehi catūhākārehi
@musāvādo hoti. apica ....
Vā    evaṃ    ñāto    hoti    saññāto    samaññātoti   paṇḍitoti
samaññāto.
     [252]  Ekacariyaṃ  adhiṭṭhitoti  dvīhi  kāraṇehi  ekacariyaṃ adhiṭṭhito
pabbajjāsaṅkhātena     vā     gaṇāvavassaggaṭṭhena    vā    .    kathaṃ
pabbajjāsaṅkhātena   ekacariyaṃ   adhiṭṭhito   .   sabbaṃ   gharāvāsapalibodhaṃ
chinditvā   .pe.   evaṃ   pabbajjāsaṅkhātena   ekacariyaṃ  adhiṭṭhito .
Kathaṃ   gaṇāvavassaggaṭṭhena   ekacariyaṃ  adhiṭṭhito  .  so  evaṃ  pabbajito
samāno     eko     araññavanapatthāni     pantāni    .pe.    evaṃ
gaṇāvavassaggaṭṭhena ekacariyaṃ adhiṭṭhitoti ekacariyaṃ adhiṭṭhito.
     [253]   Athāpi   methune  yuttoti  methunadhammo  nāma  yo  so
asaddhammo    .pe.    taṃkāraṇā    vuccati   methunadhammo   .   athāpi
methune   yuttoti   so   aparena   samayena   buddhaṃ  dhammaṃ  saṅghaṃ  sikkhaṃ
paccakkhāya     hīnāyāvattitvā     methunadhamme     yutto     payutto
āyutto samāyuttoti athāpi methune yutto.
     [254]   Mandova   parikissatīti  kapaṇo  viya  momūho  viya  kissati
parikissati     parikilissati     pāṇampi     hanati    adinnampi    ādiyati
sandhimpi     chindati     nillopampi    harati    ekāgārikampi    karoti
paripanthepi    tiṭṭhati    paradārampi    gacchati   musāpi   bhaṇati   evampi
kissati   parikissati   parikilissati   .  tamenaṃ  rājāno  gahetvā  vividhā
kammakāraṇā    kārenti    kasāhipi   tāḷenti   vettehipi   tāḷenti
Aḍḍhadaṇḍakehipi    tāḷenti    hatthampi    chindanti    pādampi   chindanti
hatthapādampi     chindanti     kaṇṇampi    chindanti    nāsampi    chindanti
kaṇṇanāsampi     chindanti     vilaṅgathālikampi    karonti    saṅkhamuṇḍikampi
karonti   rāhumukhampi   karonti   jotimālikampi  karonti  hatthapajjotikampi
karonti      erakavattikampi     karonti     cirakavāsikampi     karonti
eṇeyyakampi     karonti     baḷisamaṃsikampi     karonti     kahāpaṇakampi
karonti        khārāpatacchikampi        karonti       palighaparivattikampi
karonti    palālapīṭhakampi    karonti    tattenapi   telena   osiñcanti
sunakhehipi    khādāpenti    jīvantampi    sūle    uttāsenti   asināpi
sīsaṃ chindanti evampi kissati parikissati parikilissati.
     {254.1}    Athavā    kāmataṇhāya   abhibhūto   pariyādinnacitto
bhoge     pariyesanto    nāvāya    mahāsamuddaṃ    pakkhandati    sītassa
purakkhato      uṇhassa     purakkhato     ḍaṃsamakasavātātapasiriṃsapasamphassehi
rissamāno   1-   khuppipāsāya   pīḷiyamāno   2-   gumabaṃ   3-  gacchati
takkolaṃ   gacchati   takkasilaṃ   gacchati   kālamukhaṃ  gacchati  maraṇapāraṃ  gacchati
vesuṅgaṃ  gacchati  verāpathaṃ  gacchati  javaṃ  gacchati  kamaliṃ 4- gacchati vaṅkaṃ 5-
gacchati   eḷavaddanaṃ   6-   gacchati   suvaṇṇakūṭaṃ  gacchati  suvaṇṇabhūmiṃ  gacchati
tambapaṇṇiṃ  gacchati  suppāraṃ  gacchati  bharukaṃ  7-  gacchati  suraddhaṃ  8- gacchati
aṅgaṇekaṃ  9-  gacchati  gaṅgaṇaṃ  10-  gacchati  paramagaṅgaṇaṃ 11- gacchati yonaṃ
@Footnote: 1 Ma. piḷiyamāno. 2 Ma. miyyamāno. 3 Ma. tigumbaṃ. 4 Ma. Yu. tamaliṃ.
@5 Ma. vaṅgaṃ. 6 Ma. veḷabandhanaṃ. 7 Ma. bhārukacchaṃ. 8 Ma. suraṭṭhaṃ. 9 Ma.
@bhaṅgalokaṃ. 10 Ma. bhaṅgaṇaṃ. 11 Ma. saramataṃ gaṇaṃ.
Gacchati   pinaṃ   1-   gacchati   allasandaṃ  2-  gacchati  marukantāraṃ  gacchati
jaṇṇupathaṃ    gacchati    ajapathaṃ    gacchati    meṇḍapathaṃ    gacchati   saṅkupathaṃ
gacchati   chattapathaṃ   gacchati   vaṃsapathaṃ   gacchati   sakuṇapathaṃ   gacchati  mūsikapathaṃ
gacchati   daripathaṃ   gacchati  vettādhāraṃ  gacchati  evampi  kissati  parikissati
parikilissati   .  pariyesanto  3-  na  labhati  alābhamūlakampi  dukkhadomanassaṃ
paṭisaṃvedeti  evampi  kissati  parikissati  parikilissati  .  pariyesanto  4-
labhati   laddhā  5-  ca  ārakkhamūlakampi  dukkhadomanassaṃ  paṭisaṃvedeti  kinti
me  bhoge  neva  rājāno  hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na
udakaṃ   vaheyya  na  appiyā  dāyādā  hareyyunti  tassa  evaṃ  rakkhato
gopayato    [6]-    bhogā    vippalujjanti   [7]-   vippayogamūlakampi
dukkhadomanassaṃ  paṭisaṃvedeti  evampi  kissati  parikissati  parikilissatīti [8]-
mandova parikissati. Tenāha bhagavā
              paṇḍitoti samaññāto    ekacariyaṃ adhiṭṭhito
              athāpi methune yutto        mandova parikissatīti.
     [255] Etamādīnavaṃ ñatvā          muni pubbāpare idha
              ekacariyaṃ daḷhaṃ kayirā        na nisevetha methunaṃ.
     [256]   Etamādīnavaṃ   ñatvā   muni  pubbāpare  idhāti  etanti
pubbe   samaṇabhāve   yaso   ca   kitti   ca   aparabhāge   buddhaṃ  dhammaṃ
@Footnote: 1 Ma. Yu. paramayonaṃ. 2 Ma. vinakaṃ mūlapadaṃ. 3 Ma. gavesanto na vindati.
@4 Ma. gavesanto. 5 Ma. laddhāpi. 6 Ma. Yu. te. 7 Ma. Yu. so.
@8 Po. Ma. sacāpi methune yutto.
Saṅghaṃ    sikkhaṃ   paccakkhāya   hīnāyāvattassa   ayaso   ca   akitti   ca
etaṃ     sampattivipattiṃ    ñatvā    jānitvā    tulayitvā    tīrayitvā
vibhāvayitvā   vibhūtaṃ   katvā  .  munīti  monaṃ  vuccati  ñāṇaṃ  yā  paññā
pajānanā   .pe.   saṅgajālamaticca   so   muni   .   idhāti   imissā
diṭṭhiyā    imissā    khantiyā    imissā   ruciyā   imasmiṃ   ādāye
imasmiṃ   dhamme   imasmiṃ   vinaye   imasmiṃ  dhammavinaye  imasmiṃ  pāvacane
imasmiṃ    brahmacariye    imasmiṃ    satthusāsane    imasmiṃ    attabhāve
imasmiṃ manussaloketi etamādīnavaṃ ñatvā muni pubbāpare idha.
     [257]  Ekacariyaṃ  daḷhaṃ  kayirāti  dvīhi  kāraṇehi  ekacariyaṃ daḷhaṃ
kareyya pabbajjāsaṅkhātena vā gaṇāvavassaggaṭṭhena vā.
     {257.1}  Kathaṃ  pabbajjāsaṅkhātena  ekacariyaṃ  daḷhaṃ  kareyya .
Sabbaṃ     gharāvāsapalibodhaṃ     chinditvā    puttadārapalibodhaṃ    chinditvā
ñātipalibodhaṃ    chinditvā    mittāmaccapalibodhaṃ   chinditvā   sannidhipalibodhaṃ
chinditvā   kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā
agārasmā   anagāriyaṃ   pabbajitvā   ākiñcanabhāvaṃ   upagantvā   eko
careyya  vihareyya  iriyeyya  vatteyya  pāleyya  yapeyya yāpeyya evaṃ
pabbajjāsaṅkhātena ekacariyaṃ daḷhaṃ kareyya.
     {257.2} Kathaṃ gaṇāvavassaggaṭṭhena ekacariyaṃ daḷhaṃ kareyya. So evaṃ
pabbajito  samāno  eko araññavanapatthāni pantāni senāsanāni paṭiseveyya
appasaddāni     appanigghosāni     vijanavātāni     manussarāhaseyyakāni
Paṭisallānasārūpāni   .  so  eko  gaccheyya  eko  tiṭṭheyya  eko
nisīdeyya  eko  seyyaṃ  kappeyya  eko  gāmaṃ piṇḍāya paviseyya eko
paṭikkameyya   eko  raho  nisīdeyya  eko  caṅkamaṃ  adhiṭṭheyya  eko
careyya  vihareyya  iriyeyya  vatteyya  pāleyya  yapeyya yāpeyya evaṃ
gaṇāvavassaggaṭṭhena   ekacariyaṃ   daḷhaṃ  kareyya  1-  .  ekacariyaṃ  daḷhaṃ
kareyya   thiraṃ   kareyya  daḷhasamādāno  assa  avaṭṭhitasamādāno  [2]-
kusalesu dhammesūti ekacariyaṃ daḷhaṃ kayirā.
     [258]  Na  nisevetha methunanti methunadhammo nāma yo so asaddhammo
.pe.   taṃkāraṇā  vuccati  methunadhammo  .  methunadhammaṃ  na  seveyya  na
niseveyya  na  saṃseveyya  na  paṭiseveyyāti  3-  na nisevetha methunaṃ.
Tenāha bhagavā
              etamādīnavaṃ ñatvā          muni pubbāpare idha
              ekacariyaṃ daḷhaṃ kayirā        na nisevetha methunanti.
     [259] Vivekaññeva sikkhetha         etadariyānamuttamaṃ
              tena seṭṭho na maññetha    sa ve nibbānasantike.
     [260]  Vivekaññeva  sikkhethāti vivekoti tayo vivekā kāyaviveko
cittaviveko  upadhiviveko  .  katamo kāyaviveko .pe. Ayaṃ upadhiviveko.
Kāyaviveko    ca    vūpakaṭṭhakāyānaṃ    nekkhammābhiratānaṃ    cittaviveko
ca        parisuddhacittānaṃ       paramavodānappattānaṃ       upadhiviveko
@Footnote: 1 Po. Ma. Yu. kareyyāti. 2 Ma. assa. 3 Ma. itisaddo natthi na careyya na
@samācareyya na samādāya vatteyyāti.
Ca   nirūpadhīnaṃ   puggalānaṃ   visaṅkhāragatānaṃ   .   sikkhāti  tisso  sikkhā
adhisīlasikkhā      adhicittasikkhā      adhipaññāsikkhā     .pe.     ayaṃ
adhipaññāsikkhā      .     vivekaññeva     sikkhethāti     vivekaññeva
sikkheyya     ācareyya     samācareyya     samādāya     vatteyyāti
vivekaññeva sikkhetha.
     [261]  Etadariyānamuttamanti  ariyā  vuccanti buddhā ca buddhasāvakā
ca  paccekabuddhā  ca  ariyānaṃ  etaṃ  aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ
pavaraṃ yadidaṃ vivekacariyāti etadariyānamuttamaṃ.
     [262]   Tena   seṭṭho   na   maññethāti   tāya  vivekacariyāya
uṇṇatiṃ   na   kareyya   uṇṇamaṃ   na  kareyya  mānaṃ  na  kareyya  [1]-
thambhaṃ  na  kareyya  na  tena  mānaṃ  janeyya  bandhaṃ  na  kareyya  na tena
thaddho assa patthaddho paggahitasiroti tena seṭṭho na maññetha.
     [263]   Sa   ve   nibbānasantiketi   so   nibbānassa  santike
sāmantā   āsanne   avidūre   upakaṭṭheti  sa  ve  nibbānasantike .
Tenāha bhagavā
              vivekaññeva sikkhetha         etadariyānamuttamaṃ
              tena seṭṭho na maññetha    sa ve nibbānasantiketi.
     [264] Rittassa munino carato        kāmesu anapekkhino
              oghatiṇṇassa pihayanti    kāmesu gadhitā pajā.
     [265]   Rittassa  munino  caratoti  rittassāti  rittassa  vivittassa
@Footnote: 1 Ma. thāmaṃ na kareyya.
Pavivittassa     kāyaduccaritena     rittassa     vivittassa     pavivittassa
vacīduccaritena    manoduccaritena   rāgena   dosena   mohena   kodhena
upanāhena    makkhena    paḷāsena    issāya    macchariyena    māyāya
sāṭheyyena    thambhena    sārambhena    mānena    atimānena   madena
pamādena   sabbakilesehi   sabbaduccaritehi   sabbadarathehi   sabbapariḷāhehi
sabbasantāpehi      sabbākusalābhisaṅkhārehi      rittassa      vivittassa
pavivittassa    .    muninoti    monaṃ    vuccati    ñāṇaṃ   yā   paññā
pajānanā   .pe.   saṅgajālamaticca   so   muni   .   caratoti   carato
viharato     iriyato     vattato    pālayato    yapayato    yāpayatoti
rittassa munino carato.
     [266]  Kāmesu  anapekkhinoti  kāmāti  uddānato  dve  kāmā
vatthukāmā  ca  kilesakāmā  ca  .pe.  ime  vuccanti  vatthukāmā .pe.
Ime   vuccanti   kilesakāmā   .  vatthukāme  parijānitvā  kilesakāme
pahāya   pajahitvā   vinoditvā   byantīkaritvā  anabhāvaṅgamitvā  kāmesu
anapekkhavā    1-    cattakāmo   vantakāmo   muttakāmo   pahīnakāmo
paṭinissaṭṭhakāmo  vītarāgo  cattarāgo  vantarāgo  muttarāgo  pahīnarāgo
paṭinissaṭṭharāgo     nicchāto     nibbuto     sītibhūto     sukhapaṭisaṃvedī
brahmabhūtena attanā viharatīti kāmesu anapekkhino.
     [267]   Oghatiṇṇassa   pihayanti   kāmesu  gadhitā  pajāti  pajāti
@Footnote: 1 Ma. anapekkhamāno.
Sattādhivacanaṃ.
     {267.1}  Pajā  kāmesu rattā giddhā gadhitā mucchitā ajjhopannā
laggā   laggitā  palibuddhā  tā  1-  kāmoghaṃ  tiṇṇassa  bhavoghaṃ  tiṇṇassa
diṭṭhoghaṃ    tiṇṇassa    avijjoghaṃ    tiṇṇassa    sabbasaṃsārapathaṃ    tiṇṇassa
uttiṇṇassa     nittiṇṇassa    atikkantassa    samatikkantassa    vītivattassa
pāragatassa    pārappattassa    antagatassa    antappattassa    koṭigatassa
koṭippattassa      pariyantagatassa      pariyantappattassa     vosānagatassa
vosānappattassa       tāṇagatassa       tāṇappattassa       leṇagatassa
leṇappattassa        saraṇagatassa        saraṇappattassa       abhayagatassa
abhayappattassa       accutagatassa       accutappattassa       amatagatassa
amatappattassa       nibbānagatassa       nibbānappattassa       icchanti
sādiyanti patthayanti pihayanti abhijappanti.
     {267.2}   Yathā   iṇāyikā  ānaṇyaṃ  patthenti  pihayanti  yathā
ābādhikā    ārogyaṃ    patthenti    pihayanti    yathā    bandhanabandhā
bandhanamokkhaṃ    patthenti   pihayanti   yathā   dāsā   bhujissaṃ   patthenti
pihayanti   yathā   kantāraddhānaṃ   2-   pakkhannā   khemantabhūmiṃ  patthenti
pihayanti   evameva   pajā   kāmesu   rattā   giddhā  gadhitā  mucchitā
ajjhopannā   laggā   laggitā   palibuddhā   tā   3-   kāmoghatiṇṇassa
bhavoghatiṇṇassa     .pe.    nibbānagatassa    nibbānappattassa    icchanti
sādiyanti    patthayanti    pihayanti   abhijappantīti   oghatiṇṇassa   pihayanti
kāmesu gadhitā pajā. Tenāha bhagavā
@Footnote: 1-3 Po. Ma. te .  2 Po. Ma. kantāraddhānapakkhandā.
         Rittassa munino carato          kāmesu anapekkhino
         oghatiṇṇassa pihayanti      kāmesu gadhitā pajāti.
           Sattamo tissametteyyasuttaniddeso niṭṭhito.
                           ----------------
                      Aṭṭhamo pasūrasuttaniddeso
     [268] Idheva suddhiṃ iti vādayanti 1-
                      nāññesu dhammesu visuddhimāhu
                      yaṃ nissitā tattha subhāvadānā 2-
                      paccekasaccesu puthū niviṭṭhā.
     [269]  Idheva  suddhiṃ  iti  vādayantīti  3-  idheva  suddhiṃ  visuddhiṃ
parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti   bhaṇanti  dīpayanti
voharanti    sassato    loko    idameva   saccaṃ   moghamaññanti   suddhiṃ
visuddhiṃ   parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti  bhaṇanti
dīpayanti    voharanti   asassato   loko   antavā   loko   anantavā
loko   taṃ   jīvaṃ   taṃ   sarīraṃ  aññaṃ  jīvaṃ  aññaṃ  sarīraṃ  hoti  tathāgato
parammaraṇā   na   hoti   tathāgato   parammaraṇā  hoti  ca  na  ca  hoti
tathāgato   parammaraṇā   neva  hoti  na  na  hoti  tathāgato  parammaraṇā
idameva   saccaṃ   moghamaññanti   suddhiṃ   visuddhiṃ   parisuddhiṃ   muttiṃ  vimuttiṃ
parimuttiṃ    vadanti    kathenti    bhaṇanti   dīpayanti   voharantīti   idheva
suddhiṃ iti vādayanti 4-.
     [270]    Nāññesu   dhammesu   visuddhimāhūti   attano   satthāraṃ
dhammakkhānaṃ   gaṇaṃ   diṭṭhiṃ   paṭipadaṃ   maggaṃ   ṭhapetvā   sabbe  paravāde
khipanti   ukkhipanti   parikkhipanti   so   satthā   na  sabbaññū  dhammo  na
@Footnote:1-3-4 Yu. vādiyanti .  2 Ma. subhaṃ.
Svākkhāto   gaṇo   na   supaṭipanno   diṭṭhi   na  bhaddikā  paṭipadā  na
supaññattā   maggo   na   niyyāniko   natthettha   suddhi   vā   visuddhi
vā  parisuddhi  vā  mutti  vā  vimutti  vā  parimutti  vā na tattha sujjhanti
vā   visujjhanti   vā   parisujjhanti   vā   muccanti  vā  vimuccanti  vā
parimuccanti   vā   hīnā   nihīnā   omakā  lāmakā  jatukkā  parittāti
evamāhaṃsu  evaṃ  kathenti  evaṃ  bhaṇanti  evaṃ  dīpayanti  evaṃ voharantīti
nāññesu dhammesu visuddhimāhu.
     [271]   Yaṃ   nissitā   tattha   subhāvadānāti   yaṃ  nissitāti  yaṃ
satthāraṃ   dhammakkhānaṃ  gaṇaṃ  diṭṭhiṃ  paṭipadaṃ  maggaṃ  nissitā  sannissitā  1-
allīnā   upagatā   ajjhositā   adhimuttā  .  tatthāti  sakāya  diṭṭhiyā
sakāya   khantiyā   sakāya   ruciyā   sakāya   laddhiyā  .  subhāvadānāti
subhavādā  sobhanavādā  paṇḍitavādā  dhīravādā  2-  ñāṇavādā hetuvādā
lakkhaṇavādā   kāraṇavādā   ṭhānavādā   sakāya   laddhiyāti  yaṃ  nissitā
tattha subhāvadānā.
     [272]   Paccekasaccesu   puthū   niviṭṭhāti   puthū   samaṇabrāhmaṇā
puthupaccekasaccesu   niviṭṭhā   patiṭṭhitā   allīnā   upagatā   ajjhositā
adhimuttā    sassato   loko   idameva   saccaṃ   moghamaññanti   niviṭṭhā
patiṭṭhitā    allīnā    upagatā    ajjhositā    adhimuttā    asassato
loko  .pe.  neva  hoti  na  na  hoti  tathāgato  parammaraṇā  idameva
saccaṃ   moghamaññanti   niviṭṭhā   patiṭṭhitā   allīnā  upagatā  ajjhositā
@Footnote: 1 Ma. ānissitā .  2 Ma. thiravādā.
Adhimuttāti paccekasaccesu puthū niviṭṭhā. Tenāha bhagavā
                      idheva suddhiṃ iti vādayanti
                      nāññesu dhammesu visuddhimāhu
                      yaṃ nissitā tattha subhāvadānā
                      paccekasaccesu puthū niviṭṭhāti.
     [273] Te vādakāmā parisaṃ vigayha
                      bālaṃ dahanti mithu aññamaññaṃ
                      vadanti te aññasitā kathojjaṃ
                      pasaṃsakāmā kusalāvadānā.
     [274]   Te  vādakāmā  parisaṃ  vigayhāti  te  vādakāmāti  te
vādakāmā   vādatthikā   vādādhippāyā   vādapurekkhārā  vādapariyesanaṃ
carantā   .   parisaṃ   vigayhāti   khattiyaparisaṃ   brāhmaṇaparisaṃ  gahapatiparisaṃ
samaṇaparisaṃ   vigayha   ogayha  ajjhogahetvā  pavisitvāti  te  vādakāmā
parisaṃ vigayha.
     [275]  Bālaṃ  dahanti  mithu  aññamaññanti  mithūti  dve  janā  dve
kalahakārakā  dve  bhaṇḍanakārakā  dve  bhassakārakā  dve  vivādakārakā
dve   adhikaraṇakārakā   dve  vādino  dve  sallāpakā  te  aññamaññaṃ
bālato  hīnato  nihīnato  omakato  lāmakato  jatukkato  parittato dahanti
passanti   dakkhanti   olokenti  nijjhāyanti  upaparikkhantīti  bālaṃ  dahanti
mithu aññamaññaṃ.
     [276]   Vadanti   te   aññasitā   kathojjanti   aññaṃ   satthāraṃ
dhammakkhānaṃ   gaṇaṃ   diṭṭhiṃ   paṭipadaṃ   maggaṃ   nissitā  sannissitā  allīnā
upagatā   ajjhositā   adhimuttā   .   kathojjaṃ   vuccati  kalaho  bhaṇḍanaṃ
viggaho  vivādo  medhagaṃ  .  athavā  kathojjanti  anojavantī  sā kathā.
Kathojjaṃ   vadanti   kalahaṃ   vadanti  bhaṇḍanaṃ  vadanti  viggahaṃ  vadanti  vivādaṃ
vadanti  medhagaṃ  vadanti  bhaṇanti  dīpayanti  voharantīti  vadanti  te aññasitā
kathojjaṃ.
     [277]    Pasaṃsakāmā   kusalāvadānāti   pasaṃsakāmāti   pasaṃsakāmā
pasaṃsatthikā   pasaṃsādhippāyā   pasaṃsapurekkhārā  pasaṃsapariyesanaṃ  carantā .
Kusalāvadānāti     kusalavādā    paṇḍitavādā    dhīravādā    ñāṇavādā
hetuvādā   lakkhaṇavādā   kāraṇavādā   ṭhānavādā   sakāya   laddhiyāti
pasaṃsakāmā kusalāvadānā. Tenāha bhagavā
                      te vādakāmā parisaṃ vigayha
                      bālaṃ dahanti mithu aññamaññaṃ
                      vadanti te aññasitā kathojjaṃ
                      pasaṃsakāmā kusalāvadānāti.
     [278] Yutto kathāyaṃ parisāya majjhe
                      pasaṃsamicchaṃ vinighāti hoti
                      apāhatasmiṃ pana maṅku hoti
                      nindāya so kuppati randhamesī.
     [279]   Yutto   kathāyaṃ   parisāya   majjheti  khattiyaparisāya  vā
brāhmaṇaparisāya   vā   gahapatiparisāya   vā   samaṇaparisāya   vā  majjhe
attano   kathāyaṃ   yutto   payutto   āyutto   samāyutto  sampayutto
kathetunti yutto kathāyaṃ parisāya majjhe.
     [280]   Pasaṃsamicchaṃ   vinighāti   hotīti  pasaṃsamicchanti  pasaṃsaṃ  thomanaṃ
kittiṃ    vaṇṇahāriyaṃ    icchanto    sādiyanto    patthayanto   pihayanto
abhijappanto   .   vinighāti   hotīti  pubbeva  sallāpā  kathaṃkathī  vinighāti
hoti  jayo  nu  kho  me  bhavissati parājayo nu kho me bhavissati kathaṃ niggahaṃ
karissāmi  kathaṃ  paṭikkammaṃ  karissāmi  kathaṃ  visesaṃ  karissāmi  kathaṃ paṭivisesaṃ
karissāmi   kathaṃ  āvedhiyaṃ  1-  karissāmi  kathaṃ  nibbedhiyaṃ  2-  karissāmi
kathaṃ   chedaṃ  karissāmi  kathaṃ  maṇḍalaṃ  karissāmīti  evaṃ  pubbeva  sallāpā
kathaṃkathī vinighāti hotīti pasaṃsamicchaṃ vinighāti hoti.
     [281]  Apāhatasmiṃ  pana  maṅku  hotīti  ye te pañhavīmaṃsakā parisā
pārisajjā   pāsanikā  3-  te  apaharanti  atthāpagataṃ  bhaṇitanti  atthato
apaharanti      byañjanāpagataṃ      bhaṇitanti     byañjanato     apaharanti
atthabyañjanāpagataṃ    bhaṇitanti   atthabyañjanato   apaharanti   attho   te
dunnīto    byañjanante    duropitaṃ   atthabyañjanante   dunnītaṃ   duropitaṃ
niggaho   te   akato   paṭikkammante   dukkaṭaṃ   viseso   te  akato
paṭiviseso   te   dukkaṭo   āvedhiyā   te   akatā  nibbedhiyā  te
@Footnote: 1 Ma. āveṭhiyaṃ. 2 Ma. nibbeṭhiyaṃ. 3 Ma. pāsārikā.
Dukkaṭā  chedo  te  akato  maṇḍalante  dukkaṭaṃ  [1]-  dukkathitaṃ dubbhaṇitaṃ
dullapitaṃ   duruttaṃ   dubbhāsitanti   apaharanti   .   apāhatasmiṃ  pana  maṅku
hotīti  apāhatasmiṃ  maṅku  hoti  pīḷito  ghaṭṭito byatthito 2- domanassito
hotīti apāhatasmiṃ pana maṅku hoti.
     [282]   Nindāya   so   kuppati  randhamesīti  nindāyāti  nindāya
garahāya   akittiyā   avaṇṇahārikāya   .   kuppatīti   kuppati  byāpajjati
patitthīyati    kopañca    dosañca    apaccayañca    pātukarotīti   nindāya
so    kuppati    .   randhamesīti   randhamesī   virandhamesī   aparandhamesī
khalitamesī   gaḷitamesī   vivaramesīti   nindāya   so  kuppati  randhamesī .
Tenāha bhagavā
                      yutto kathāyaṃ parisāya majjhe
                      pasaṃsamicchaṃ vinighāti hoti
                      apāhatasmiṃ pana maṅku hoti
                      nindāya so kuppati randhamesīti.
     [283] Yamassa vādaṃ parihīnamāhu
                      apāhataṃ pañhavimaṃsakā ye 3-
                      paridevatī socati hīnavādo
                      upaccagā manti anutthunāti.
     [284]   Yamassa   vādaṃ  parihīnamāhūti  yaṃ  tassa  vādaṃ  hīnaṃ  nihīnaṃ
parihīnaṃ   parihāpitaṃ  na  paripūritaṃ  evamāhaṃsu  evaṃ  kathenti  evaṃ  bhaṇanti
@Footnote: 1 Po. Ma. visamakathaṃ .  2 Ma. byādhito .  3 Po. Ma. se.
Evaṃ dīpayanti evaṃ voharantīti yamassa vādaṃ parihīnamāhu.
     [285]  Apāhataṃ  pañhavimaṃsakā  yeti  ye  te  pañhavīmaṃsakā parisā
pārisajjā   pāsanikā   te   apaharanti   atthāpagataṃ   bhaṇitanti  atthato
apaharanti      byañjanāpagataṃ      bhaṇitanti     byañjanato     apaharanti
atthabyañjanāpagataṃ     bhaṇitanti     atthabyañjanato    apaharanti    attho
te   dunnīto   byañjanante   duropitaṃ  atthabyañjanante  dunnītaṃ  duropitaṃ
niggaho   te   akato   paṭikkammante   dukkaṭaṃ   viseso   te  akato
paṭiviseso   te   dukkaṭo   āvedhiyā   te   akatā  nibbedhiyā  te
dukkaṭā   chedo   te   akato   maṇḍalante   dukkaṭaṃ   [1]-  dukkathitaṃ
dubbhaṇitaṃ     dullapitaṃ    duruttaṃ    dubbhāsitanti    apaharantīti    apāhataṃ
pañhavimaṃsakā ye.
     [286]   Paridevatī   socati   hīnavādoti  paridevatīti  aññaṃ  mayā
āvajjitaṃ    aññaṃ    cintitaṃ    aññaṃ    upadhāritaṃ    aññaṃ    upalakkhitaṃ
so   mahāpakkho   mahāpariso   mahāparivāro   parisā  cāyaṃ  vaggā  na
samaggā  samaggāya  [2]-  hotu  kathāsallāpo  puna  bhañjissāmīti yo 3-
evarūpo     vācāpalāpo     vippalāpo    lālappo    lālappāyanā
lālappāyitattanti   paridevati   .   socatīti  tassa  jayoti  socati  mayhaṃ
parājayoti  socati  tassa  lābhoti  socati  mayhaṃ  alābhoti  socati  tassa
yasoti   socati   mayhaṃ   ayasoti   socati  tassa  pasaṃsāti  socati  mayhaṃ
nindāti    socati    tassa   sukhanti   socati   mayhaṃ   dukkhanti   socati
@Footnote: 1 Ma. visamakathaṃ .  2 Ma. parisāya .  3 Ma. yā evarūpā.
So   sakkato   garukato  mānito  pūjito  apacito  lābhī  cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānaṃ        ahamasmi        asakkato
agarukato   amānito   apūjito   anapacito   na   lābhī   cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānanti         socati        kilamati
paridevati   urattāḷiṃ   kandati  sammohaṃ  āpajjatīti  paridevati  socati .
Hīnavādoti    hīnavādo   nihīnavādo   parihīnavādo   parihāpitavādo   na
paripūrivādoti 1- paridevatī socati hīnavādo.
     [287]  Upaccagā  manti  anutthunātīti  so maṃ vādena vādaṃ accagā
upaccagā    atikkanto   samatikkanto   vītivattoti   evampi   upaccagā
manti  .  athavā  maṃ  vādena vādaṃ abhibhavitvā ajjhottharitvā pariyādayitvā
madditvā   2-  carati  viharati  iriyati  vattati  pāleti  yapeti  yāpetīti
evampi  upaccagā  manti  .  anutthunā  vuccati  vācāpalāpo  vippalāpo
lālappo     lālappāyanā     lālappāyitattanti     upaccagā    manti
anutthunāti. Tenāha bhagavā
                      yamassa vādaṃ parihīnamāhu
                      apāhataṃ pañhavimaṃsakā ye
                      paridevatī socati hīnavādo
                      upaccagā manti anutthunātīti.
     [288] Ete vivādā samaṇesu jātā
                      etesu ugghātinighāti hoti
@Footnote: 1 Ma. paripūravādoti .  2 Ma. maddayitvā.
                      Etampi disvā virame kathojjaṃ
                      na haññadatthatthi pasaṃsalābhā.
     [289]  Ete  vivādā  samaṇesu  jātāti  samaṇāti  yekeci ito
bahiddhā    paribbājupagatā    paribbājakasamāpannā    ete   diṭṭhikalahā
diṭṭhibhaṇḍanā     diṭṭhiviggahā     diṭṭhivivādā    diṭṭhimedhagā    samaṇesu
jātā    sañjātā    nibbattā    abhinibbattā    pātubhūtāti    ete
vivādā samaṇesu jātā.
     [290]    Etesu   ugghātinighāti   hotīti   jayaparājayo   hoti
lābhālābho   hoti   yasāyaso  hoti  nindāpasaṃsā  hoti  sukhadukkhaṃ  hoti
somanassadomanassaṃ    hoti    iṭṭhāniṭṭhaṃ    hoti    anunayapaṭighaṃ    hoti
ugghātinighāti   hoti   anurodhavirodho   hoti   jayena   cittaṃ  ugghātitaṃ
hoti   parājayena   cittaṃ   nigghātitaṃ   hoti   lābhena  cittaṃ  ugghātitaṃ
hoti   alābhena   cittaṃ  nigghātitaṃ  hoti  yasena  cittaṃ  ugghātitaṃ  hoti
ayasena   cittaṃ   nigghātitaṃ   hoti   pasaṃsāya   cittaṃ   ugghātitaṃ   hoti
nindāya    cittaṃ   nigghātitaṃ   hoti   sukhena   cittaṃ   ugghātitaṃ   hoti
dukkhena    cittaṃ    nigghātitaṃ    hoti   somanassena   cittaṃ   ugghātitaṃ
hoti   domanassena   cittaṃ   nigghātitaṃ   hoti   uṇṇatiyā   1-   cittaṃ
ugghātitaṃ   hoti   oṇatiyā   2-   cittaṃ   nigghātitaṃ   hotīti  etesu
ugghātinighāti hoti.
     [291]   Etampi   disvā   virame  kathojjanti  etampi  disvāti
@Footnote: 1-2 Ma. unnatiyā - onatiyā.
Etaṃ   ādīnavaṃ   disvā   passitvā   tulayitvā   tīrayitvā  vibhāvayitvā
vibhūtaṃ   katvā   diṭṭhikalahesu   diṭṭhibhaṇḍanesu  diṭṭhiviggahesu  diṭṭhivivādesu
diṭṭhimedhagesūti   etampi  disvā  .  virame  kathojjanti  kathojjaṃ  vuccati
kalaho   bhaṇḍanaṃ   viggaho   vivādo   medhagaṃ   .   athavā   kathojjanti
anojavantī   sā   kathā   .   kathojjaṃ  na  kareyya  kalahaṃ  na  kareyya
bhaṇḍanaṃ   na   kareyya   viggahaṃ  na  kareyya  vivādaṃ  na  kareyya  medhagaṃ
na     kareyya    kalahabhaṇḍanaviggahavivādamedhagaṃ    pajaheyya    vinodeyya
byantīkareyya     anabhāvaṅgameyya     .    kalahabhaṇḍanaviggahavivādamedhagā
ārato   assa   virato  paṭivirato  nikkhanto  nissaṭṭho  vippamutto  1-
visaññutto    vimariyādikatena   cetasā   vihareyyāti   etampi   disvā
virame kathojjaṃ.
     [292]   Na  haññadatthatthi  pasaṃsalābhāti  pasaṃsalābhā  añño  attho
natthi   attattho   vā   parattho   vā   ubhayattho   vā   diṭṭhadhammiko
vā   attho   samparāyiko  vā  attho  uttāno  vā  attho  gambhīro
vā   attho   gūḷho   vā   attho   paṭicchanno  vā  attho  neyyo
vā   attho   nīto   vā   attho   anavajjo  vā  attho  nikkileso
vā  attho  vodāno  vā  attho  paramattho  vā  attho natthi [2]- na
saṃvijjati nupalabbhatīti na haññadatthatthi pasaṃsalābhā. Tenāha bhagavā
                      ete vivādā samaṇesu jātā
                      etesu ugghātinighāti hoti
@Footnote: 1 sabbattha potthakesu vippayuttoti dissati. 2 Po. Ma. na santi.
                      Etampi disvā virame kathojjaṃ
                      na haññadatthatthi pasaṃsalābhāti.
     [293] Pasaṃsito vā pana tattha hoti
                      akkhāya vādaṃ parisāya majjhe
                      so hassati uṇṇamaticca 1- tena
                      pappuyya tamatthaṃ yathāmano ahu.
     [294]   Pasaṃsito   vā   pana   tattha   hotīti   tatthāti  sakāya
diṭṭhiyā   sakāya   khantiyā   sakāya   ruciyā   sakāya  laddhiyā  pasaṃsito
thomito kittito vaṇṇito hotīti pasaṃsito vā pana tattha hoti.
     [295]   Akkhāya   vādaṃ   parisāya   majjheti  khattiyaparisāya  vā
brāhmaṇaparisāya   vā   gahapatiparisāya   vā   samaṇaparisāya   vā  majjhe
attano   vādaṃ   akkhāya   ācikkhitvā   anuvādaṃ  akkhāya  ācikkhitvā
thambhayitvā      brūhayitvā     dīpayitvā     jotayitvā     voharitvā
pariggaṇhitvāti akkhāya vādaṃ parisāya majjhe.
     [296]   So   hassati  uṇṇamaticca  tenāti  so  tena  jayatthena
tuṭṭho    hoti    haṭṭho    pahaṭṭho   attamano   paripuṇṇasaṅkappo  .
Athavā    dantavidaṃsakaṃ    hasamānoti    so    hassati    .   uṇṇamaticca
tenāti    so    tena   jayatthena   uṇṇato   hoti   uṇṇamo   dhajo
sampaggāho    ketukamyatā    cittassāti    so    hassati   uṇṇamaticca
tena.
@Footnote: 1 Ma. unnamatī ca.
     [297]   Pappuyya   tamatthaṃ   yathāmano  ahūti  taṃ  jayatthaṃ  pappuyya
pāpuṇitvā   adhigantvā   vinditvā   paṭilabhitvā   .   yathāmano   ahūti
yathāmano   ahu   yathācitto   ahu   yathāsaṅkappo   ahu   yathāviññāṇo
ahūti pappuyya tamatthaṃ yathāmano ahu. Tenāha bhagavā
                      pasaṃsito vā pana tattha hoti
                      akkhāya vādaṃ parisāya majjhe
                      so hassati uṇṇamaticca tena
                      pappuyya tamatthaṃ yathāmano ahūti.
     [298] Yā uṇṇatī sāssa vighātabhūmi
                      mānātimānaṃ vadate paneso
                      etampi disvā na vivādayetha
                      na hi tena suddhiṃ kusalā vadanti.
     [299]   Yā   uṇṇatī   sāssa  vighātabhūmīti  yā  uṇṇati  uṇṇamo
dhajo    sampaggāho    ketukamyatā   cittassa   sā   tassa   vighātabhūmi
ugghātabhūmi    pīḷanabhūmi    ghaṭṭanabhūmi    upaddavabhūmi    upasaggabhūmīti    yā
uṇṇatī sāssa vighātabhūmi.
     [300]   Mānātimānaṃ   vadate   panesoti  so  puggalo  mānañca
vadati atimānañca vadatīti mānātimānaṃ vadate paneso.



             The Pali Tipitaka in Roman Character Volume 29 page 1-207. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=1&items=987              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=1&items=987&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=1&items=987              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=1&items=987              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=1              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :