ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

page1.

Suttantapiṭake khuddakanikāyassa mahāniddeso -------------- namo tassa bhagavato arahato sammāsambuddhassa. Aṭṭhakavaggiko paṭhamo kāmasuttaniddeso [1] Kāmaṃ kāmayamānassa tassa ce taṃ samijjhati addhā pītimano hoti laddhā macco yadicchati. [2] Kāmaṃ kāmayamānassāti kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca. {2.1} Katame vatthukāmā . manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā attharaṇā pāpuraṇā 1- dāsīdāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso 2- ca koṭṭhāgārañca yaṅkiñci rajanīyavatthu vatthukāmā . apica atītā kāmā anāgatā kāmā paccuppannā kāmā ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā hīnā kāmā majjhimā kāmā paṇītā kāmā āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā nimmitā kāmā paranimmitā kāmā pariggahitā kāmā apariggahitā kāmā @Footnote: 1 Ma. pāvuraṇā . 2 Ma. koṭṭho.

--------------------------------------------------------------------------------------------- page2.

Mamāyitā kāmā amamāyitā kāmā sabbepi kāmāvacarā dhammā sabbepi rūpāvacarā dhammā sabbepi arūpāvacarā dhammā taṇhāvatthukā taṇhārammaṇā kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā ime vuccanti vatthukāmā. {2.2} Katame kilesakāmā. Chando kāmo rāgo kāmo chandarāgo kāmo saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ addasaṃ kāma te mūlaṃ saṅkappā kāma jāyasi na taṃ saṅkappayissāmi evaṃ kāma na hehisi 1-. Ime vuccanti kilesakāmā . kāmaṃ kāmayamānassāti kāmaṃ 2- kāmayamānassa icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassāti kāmaṃ kāmayamānassa. [3] Tassa ce taṃ samijjhatīti tassa ceti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā . tanti vatthukāmā vuccanti manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā . samijjhatīti ijjhati samijjhati labhati paṭilabhati adhigacchati vindatīti tassa ce taṃ samijjhati. @Footnote: 1 Ma. Yu. na hohisīti . 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page3.

[4] Addhā pītimano hotīti addhāti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhavacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ apaṇṇakavacanaṃ avatthāpanavacanametaṃ addhāti . pītīti yā pañcakāmaguṇapaṭisaññuttā pīti pāmujjaṃ āmodanā pamodanā hāso pahāso vitti tuṭṭhi odagyaṃ 1- attamanatā [2]- abhipūraṇatā 3- cittassa . manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu ayaṃ vuccati mano . Ayaṃ mano imāya pītiyā sahagato hoti sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo . pītimano hotīti 4- tuṭṭhamano haṭṭhamano pahaṭṭhamano attamano udaggamano samuditamano 5- hotīti addhā pītimano hoti. [5] Laddhā macco yadicchatīti laddhāti laddhā 6- labhitvā paṭilabhitvā adhigantvā vinditvā . maccoti satto naro mānavo poso puggalo jīvo jātu 7- jantu indagu 8- manujo. Yadicchatīti yaṃ icchati yaṃ sādiyati yaṃ pattheti yaṃ piheti yaṃ abhijappati rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vāti laddhā macco yadicchati . Tenāha bhagavā kāmaṃ kāmayamānassa tassa ce taṃ samijjhati addhā pītimano hoti laddhā macco yadicchatīti. @Footnote: 1 Ma. Yu. odagayaṃ. 2 Yu. cittassa. 3 Ma. abhipharaṇatā. 4 Ma. Yu. @itisaddo na dissati. 5 Ma. Yu. muditamano pamoditamano. 6 Ma. ayaṃ pāṭho @natthi. 7 Ma. jāgū. Yu. jagū. 8 hindagūtipi pāṭho.

--------------------------------------------------------------------------------------------- page4.

[6] Tassa ce kāmayamānassa 1- chandajātassa jantuno te kāmā parihāyanti sallaviddhova ruppati. [7] Tassa ce kāmayamānassāti tassa ceti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā . kāmayamānassāti kāmayamānassa icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassa . athavā kāmataṇhāya yāyati niyyati vuyhati saṃhariyati . yathā hatthiyānena vā assayānena vā goyānena vā ajayānena vā meṇḍakayānena vā oṭṭhayānena vā kharayānena vā yāyati niyyati vuyhati saṃhariyati evameva kāmataṇhāya yāyati niyyati vuyhati saṃhariyatīti tassa ce kāmayamānassa. [8] Chandajātassa jantunoti chandoti yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ tassa so kāmacchando jāto hoti sañjāto nibbatto abhinibbatto pātubhūto . jantunoti sattassa narassa mānavassa posassa puggalassa jīvassa jātussa jantussa indagussa manujassāti chandajātassa jantuno. [9] Te kāmā parihāyanatīti te vā kāmā parihāyanti @Footnote: 1 Yu. kāmayānassa.

--------------------------------------------------------------------------------------------- page5.

So vā kāmehi parihāyati. Kathaṃ te kāmā parihāyanti. Tassa tiṭṭhantasseva te bhoge rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā vā dāyādā haranti nihitaṃ vā nādhigacchati 1- duppayuttā vā kammantā bhijjanti 2- kule vā kulajjhāpako 3- uppajjati yo te bhoge vikirati vidhameti viddhaṃseti aniccatāyeva aṭṭhamī evaṃ te kāmā hāyanti parihāyanti pariddhaṃsenti pariccajanti 4- antaradhāyanti vippalujjanti. {9.1} Kathaṃ so kāmehi parihāyati. Tiṭṭhanteva te bhogā so cavati marati antaradhāyati vippalujjati evaṃ so kāmehi hāyati parihāyati pariddhaṃseti pariccajati antaradhāyati vippalujjati. Corā haranti rājāno aggi ḍahati nassati atho antena jahati sarīraṃ sapariggahaṃ etadaññāya medhāvī bhuñjetha ca dadetha ca datvā ca bhutvā ca yathānubhāvaṃ anindito saggamupeti ṭhānanti. Te kāmā parihāyanti. [10] Sallaviddhova ruppatīti yathā ayomayena vā sallena viddho aṭṭhimayena vā sallena dantamayena vā sallena visāṇamayena @Footnote: 1 Yu. nihitaṭṭhānā vā vigacchati. 2 Yu. bhañjanti. 3 kulaṅgārotipi pāṭho. @4 Ma. Yu. paripatanti.

--------------------------------------------------------------------------------------------- page6.

Vā sallena kaṭṭhamayena vā sallena viddho ruppati kuppati ghaṭṭiyati pīḷiyati byādhito domanassito hoti evameva vatthukāmānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā so kāmasallena 1- viddho ruppati kuppati ghaṭṭiyati pīḷiyati byādhito domanassito hotīti sallaviddhova ruppati. Tenāha bhagavā tassa ce kāmayamānassa chandajātassa jantuno te kāmā parihāyanti sallaviddhova ruppatīti. [11] Yo kāme parivajjeti sappasseva padā siro somaṃ visattikaṃ loke sato samativattati. [12] Yo kāme parivajjetīti yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṇṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā . kāme parivajjetīti kāmāti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. Ime vuccanti kilesakāmā . kāme parivajjetīti dvīhi kāraṇehi kāme parivajjeti vikkhambhanato vā samucchedato vā. {12.1} Kathaṃ vikkhambhanato kāme parivajjeti . Aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenāti passanto vikkhambhanato kāme parivajjeti @Footnote: 1 Ma. Yu. kāmasallena ca sokasallena ca.

--------------------------------------------------------------------------------------------- page7.

Maṃsapesūpamā kāmā bahusādhāraṇaṭṭhenāti passanto vikkhambhanato kāme parivajjeti tiṇukkūpamā kāmā anudahanaṭṭhenāti passanto vikkhambhanato kāme parivajjeti aṅgārakāsūpamā kāmā mahāpariḷāhaṭṭhenāti passanto vikkhambhanato kāme parivajjeti supinakūpamā kāmā ittarapaccupaṭṭhānaṭṭhenāti passanto vikkhambhanato kāme parivajjeti yācitakūpamā kāmā tāvakālikaṭṭhenāti passanto vikkhambhanato kāme parivajjeti rukkhaphalūpamā kāmā sambhañjanaparibhañjanaṭṭhenāti passanto vikkhambhanato kāme parivajjeti asisūnūpamā kāmā adhikantanaṭṭhenāti 1- passanto vikkhambhanato kāme parivajjeti sattisūlūpamā kāmā vinivijjhanaṭṭhenāti passanto vikkhambhanato kāme parivajjeti sappasirūpamā kāmā sappaṭibhayaṭṭhenāti passanto vikkhambhanato kāme parivajjeti aggikkhandhūpamā kāmā mahaggitāpanaṭṭhenāti 2- passanto vikkhambhanato kāme parivajjeti. {12.2} Buddhānussatiṃ bhāventopi vikkhambhanato kāme parivajjeti dhammānussatiṃ bhāventopi saṅghānussatiṃ bhāventopi sīlānussatiṃ bhāventopi cāgānussatiṃ bhāventopi devatānussatiṃ bhāventopi ānāpānassatiṃ bhāventopi maraṇānussatiṃ bhāventopi kāyagatāsatiṃ bhāventopi upasamānussatiṃ bhāventopi vikkhambhanato kāme parivajjeti . paṭhamaṃ jhānaṃ bhāventopi vikkhambhanato @Footnote: 1 Po. Ma. Yu. adhikuṭṭanaṭṭhenāti . 2 Ma. Yu. mahābhitāpanaṭṭhenāti.

--------------------------------------------------------------------------------------------- page8.

Kāme parivajjeti dutiyaṃ jhānaṃ bhāventopi tatiyaṃ jhānaṃ bhāventopi catutthaṃ jhānaṃ bhāventopi ākāsānañcāyatanasamāpattiṃ bhāventopi viññāṇañcāyatanasamāpattiṃ bhāventopi ākiñcaññāyatanasamāpattiṃ bhāventopi nevasaññānāsaññāyatanasamāpattiṃ bhāventopi vikkhambhanato kāme parivajjeti. Evaṃ vikkhambhanato kāme parivajjeti. {12.3} Kathaṃ samucchedato kāme parivajjeti . Sotāpattimaggaṃ bhāventopi apāyagamanīye kāme samucchedato parivajjeti sakadāgāmimaggaṃ bhāventopi oḷārike kāme samucchedato parivajjeti anāgāmimaggaṃ bhāventopi aṇusahagate kāme samucchedato parivajjeti arahattamaggaṃ bhāventopi sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ samucchedato kāme parivajjeti. Evaṃ samucchedato kāme parivajjetīti yo kāme parivajjeti. [13] Sappasseva padā siroti sappo vuccati ahi . Kenatthena sappo . saṃsappanto gacchatīti sappo . bhujanto gacchatīti bhujago . Urena gacchatīti urago . pannasiro gacchatīti pannago . sirena supatīti sirisapo . vile sayatīti vilāsayo 1- . guhāyaṃ setīti guhāsayo . dāḍhā tassa āvudhoti dāḍhāvudho . visaṃ tassa ghoranti ghoraviso . jivhā tassa duvidhāti dujivhā . dvīhi @Footnote: 1 vilasayotipi pāṭho.

--------------------------------------------------------------------------------------------- page9.

Jivhāhi rasaṃ sāyatīti dirasaññū 1- . yathā puriso jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikūlo pādena sappasiraṃ vajjeyya vivajjeyya parivajjeyya abhinivajjeyya evameva sukhakāmo dukkhapaṭikūlo kāme vajjeyya vivajjeyya parivajjeyya abhinivajjeyyāti sappasseva padā siro. [14] Somaṃ visattikaṃ loke sato samativattatīti soti yo kāme parivajjeti . visattikā vuccati taṇhā yo rāgo sārāgo anunayo anurodho nandi nandirāgo cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho saṅgo 2- paṅko ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā suttaṃ visaṭā āyūhanī 3- dutiyā paṇidhi bhavanetti vanaṃ vanatho santhavo sneho apekkhā paṭibandhā āsā āsiṃsanā āsiṃsitattaṃ rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā lābhāsā dhanāsā puttāsā jīvitāsā jappā pajappā abhijappā jappā 4- jappanā jappitattaṃ loluppā loluppāyanā loluppāyitattaṃ pucchañcikatā 5- sādhukamyatā adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā kāmataṇhā bhavataṇhā vibhavataṇhā rūpataṇhā arūpataṇhā nirodhataṇhā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā @Footnote: 1 Po. Ma. Yu. dvirasaññū. 2 sattotipi pāṭho. 3 Ma. āyūhinī. 4 Ma. Yu. @ayaṃ pāṭho natthi. 5 Ma. Yu. mucchañcikatā.

--------------------------------------------------------------------------------------------- page10.

Ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ dukkhamūlaṃ dukkhanidānaṃ 1- dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo taṇhānadī taṇhājālaṃ taṇhāgaddalaṃ 2- taṇhāsamuddo abhijjhā lobho akusalamūlaṃ. {14.1} Visattikāti kenatthena visattikā. Visatāti visattikā. Visālāti visattikā . visaṭāti visattikā . visakkatīti visattikā . Visaṃharatīti visattikā . visaṃvādikāti visattikā . visamūlāti visattikā. Visaphalāti visattikā . visaparibhogāti visattikā . visālā vā pana sā rūpe taṇhā sadde gandhe rase phoṭṭhabbe kule gaṇe āvāse lābhe yase pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccaya- bhesajjaparikkhāre kāmadhātuyā rūpadhātuyā arūpadhātuyā kāmabhave rūpabhave arūpabhave saññābhave asaññābhave nevasaññānāsaññābhave ekavokārabhave catuvokārabhave pañcavokārabhave atīte anāgate paccuppanne diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti visattikā. {14.2} Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. {14.3} Satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ @Footnote: 1 dukkhanidhānantipi pāṭho . 2 Ma. Yu. taṇhāgaddūlaṃ.

--------------------------------------------------------------------------------------------- page11.

Bhāvento sato vedanāsu citte dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato. {14.4} Aparehipi catūhi kāraṇehi sato asatiparivajjanāya sato satikaraṇīyānaṃ 1- dhammānaṃ katattā sato satipaṭipakkhānaṃ 2- dhammānaṃ hatattā sato satinimittānaṃ dhammānaṃ appamuṭṭhattā 3- sato. {14.5} Aparehipi catūhi kāraṇehi sato satiyā samannāgatattā sato satiyā vasitattā sato satiyā pāguññatāya sato satiyā apaccorohaṇatāya sato. {14.6} Aparehipi catūhi kāraṇehi sato satattā sato santattā sato samitattā sato santadhammasamannāgatattā sato . buddhānussatiyā sato dhammānussatiyā sato saṅghānussatiyā sato sīlānussatiyā sato cāgānussatiyā sato devatānussatiyā sato ānāpānassatiyā sato maraṇānussatiyā sato kāyagatāsatiyā sato upasamānussatiyā sato . yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā assammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo ayaṃ vuccati sati . imāya satiyā upeto hoti samupeto upagato samupagato upapanno samupapanno samannāgato so vuccati sato. {14.7} Somaṃ visattikaṃ loke sato samativattatīti yā 4- loke visattikā imaṃ loke visattikaṃ sato tarati uttarati patarati samatikkamati vītivattatīti somaṃ visattikaṃ loke sato samativattati. Tenāha bhagavā @Footnote: 1 Po. Yu. satikaraṇīyānañca. 2 Ma. satiparipandhānaṃ. 3 Ma. asammuṭṭhattā. @4 Ma. loke vā sā visattikā loke vā taṃ visattikaṃ ....

--------------------------------------------------------------------------------------------- page12.

Yo kāme parivajjeti sappasseva padā siro somaṃ visattikaṃ loke sato samativattatīti. [15] Khettaṃ vatthuṃ hiraññaṃ vā gavāssaṃ dāsaporisaṃ thiyo bandhū puthū kāme yo naro anugijjhati. [16] Khettaṃ vatthuṃ hiraññaṃ vāti khettanti sālikkhettaṃ vīhikkhettaṃ muggakkhettaṃ māsakkhettaṃ yavakkhettaṃ godhūmakkhettaṃ tilakkhettaṃ . Vatthunti gharavatthu koṭṭhavatthu purevatthu pacchāvatthu ārāmavatthu vihāravatthu . hiraññanti hiraññaṃ vuccati kahāpaṇoti khettaṃ vatthuṃ hiraññaṃ vā. [17] Gavāssaṃ dāsaporisanti gavanti gāvo 1- vuccanti. Assāti pasukādayo vuccanti . dāsāti cattāro dāsā antojātako dāso dhanakkītako dāso sāmaṃ vā dāsaviyaṃ 2- upeti akāmako 3- vā dāsaviyaṃ 4- upeti. Āmāya dāsāpi bhavanti heke dhanena kītāpi bhavanti dāsā sāmañca eke upayanti dāsaṃ 5- bhayāpanuṇṇāpi bhavanti dāsā 6-. Porisanti tayo purisā bhajakā kammakarā upajīvinoti gavāssaṃ dāsaporisaṃ. [18] Thiyo bandhū puthū kāmeti thiyoti itthīpariggaho vuccati . @Footnote: 1 Ma. gavā. 2 Ma. dāsabyaṃ. 3 Po. karamako. 4 Ma. Yu. dāsavisayaṃ. @5 Ma. dāsayaṃ. 6 Ma. dāsāti.

--------------------------------------------------------------------------------------------- page13.

Bandhūti cattāro bandhū ñātibandhavāpi bandhu gottabandhavāpi bandhu mantabandhavāpi bandhu sippabandhavāpi bandhu . puthū kāmeti bahū kāme . ete puthū kāmā manāpikā rūpā .pe. manāpikā phoṭṭhabbāti thiyo bandhū puthū kāme. [19] Yo naro anugijjhatīti yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṇṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā . naroti satto naro mānavo poso puggalo jīvo jātu jantu indagū manujo . anugijjhatīti kilesakāmena vatthukāmesu gijjhati anugijjhati paligijjhati palibajjhatīti yo naro anugijjhati. Tenāha bhagavā khettaṃ vatthuṃ hiraññaṃ vā gavāssaṃ dāsaporisaṃ thiyo bandhū puthū kāme yo naro anugijjhatīti. [20] Abalā naṃ balīyanti maddante naṃ parissayā tato naṃ dukkhamanveti nāvaṃ bhinnamivodakaṃ. [21] Abalā naṃ balīyantīti abalāti abalā kilesā dubbalā appabalā appathāmakā hīnā nihīnā parihīnā omakā lāmakā jatukkā parittā . te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti evampi abalā naṃ balīyanti . athavā abalaṃ puggalaṃ dubbalaṃ appabalaṃ appathāmakaṃ

--------------------------------------------------------------------------------------------- page14.

Hīnaṃ nihīnaṃ parihīnaṃ omakaṃ lāmakaṃ jatukkaṃ parittaṃ yassa natthi saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hirībalaṃ ottappabalaṃ te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti evampi abalā naṃ balīyanti. [22] Maddante naṃ parissayāti parissayāti 1- dve parissayā pākaṭaparissayā ca paṭicchannaparissayā ca. {22.1} Katame pākaṭaparissayā . Sīhā byagghā dīpi acchataracchā kokā gomahisā hatthī ahi vicchikā satapadī corā vā assu māṇavā katakammā vā akatakammā vā cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho 2- jaro kucchirogo mucchā pakkhandikā sulā visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitaṃ pittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapasamphassā iti vā ime vuccanti pākaṭaparissayā. {22.2} Katame paṭicchannaparissayā. Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ @Footnote: 1 Po. Ma. Yu. ime pāṭhā natthi. 2 Ma. sabbatka ḍāhoti dissati.

--------------------------------------------------------------------------------------------- page15.

Kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā ime vuccanti paṭicchannaparissayā. {22.3} Parissayāti kenatthena parissayā. Parisahantīti parissayā. Parihānāya saṃvattantīti parissayā. Tatrāsayāti parissayā. {22.4} Kathaṃ parisahantīti parissayā. Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti . evaṃ parisahantīti parissayā. {22.5} Kathaṃ parihānāya saṃvattantīti parissayā . Te parissayā kusalānaṃ dhammānaṃ parihānāya antarāyāya saṃvattanti . katamesaṃ kusalānaṃ dhammānaṃ . sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya sīlesu paripūrikāritāya indriyesu guttadvāratāya bhojane mattaññutāya jāgariyānuyogassa satisampajaññassa catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa catunnaṃ sammappadhānānaṃ bhāvanānuyogassa catunnaṃ iddhippādānaṃ bhāvanānuyogassa pañcannaṃ indriyānaṃ bhāvanānuyogassa pañcannaṃ balānaṃ bhāvanānuyogassa sattannaṃ bojjhaṅgānaṃ

--------------------------------------------------------------------------------------------- page16.

Bhāvanānuyogassa ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa imesaṃ kusalānaṃ dhammānaṃ parihānāya antarāyāya saṃvattanti . evaṃ parihānāya saṃvattantīti parissayā. {22.6} Kathaṃ tatrāsayāti parissayā. Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā . yathā bile bilāsayā pāṇā sayanti dake dakāsayā pāṇā sayanti vane vanāsayā pāṇā sayanti rukkhe rukkhāsayā pāṇā sayanti evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayāti evampi tatrāsayāti parissayā. {22.7} Vuttaṃ hetaṃ bhagavatā sāntevāsiko bhikkhave bhikkhu sācariyako dukkhaṃ na phāsu viharati kathañca bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā uppajjanti [1]- pāpakā akusalā dhammā sarasaṅkappā saññojanīyā tyassa anto vasanti anvāssavanti pāpakā akusalā dhammāti tasmā sāntevāsikoti vuccati te naṃ samudācaranti 2- pāpakā akusalā dhammāti tasmā sācariyakoti vuccati puna caparaṃ bhikkhave bhikkhuno sotena saddaṃ sutvā ghānena gandhaṃ ghāyitvā jivhāya rasaṃ sāyitvā kāyena phoṭṭhabbaṃ phusitvā manasā dhammaṃ viññāya uppajjanti [3]- pāpakā akusalā dhammā sarasaṅkappā saññojanīyā tyassa anto vasanti anvāssavanti @Footnote: 1-3 Ma. ye . 2 Ma. samudācaranti naṃ.

--------------------------------------------------------------------------------------------- page17.

Pāpakā akusalā dhammāti tasmā sāntevāsikoti vuccati te naṃ samudācaranti pāpakā akusalā dhammāti tasmā sācariyakoti vuccati evaṃ kho bhikkhave bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatīti. Evampi tatrāsayāti parissayā. {22.8} Vuttaṃ hetaṃ bhagavatā tayome bhikkhave antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā katame tayo lobho bhikkhave antarāmalo 1- antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko doso bhikkhave antarāmalo 2- antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko moho bhikkhave antarāmalo 3- antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko ime kho bhikkhave tayo antarāmalā antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikāti. Anatthajanano lobho lobho cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati luddho atthaṃ na jānāti luddho dhammaṃ na passati andhatamaṃ tadā hoti yaṃ lobho sahate naraṃ anatthajanano doso doso cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati kuddho atthaṃ na jānāti kuddho dhammaṃ na passati @Footnote:1-2-3 Ma. Yu. antarāmalaṃ. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page18.

Andhatamaṃ tadā hoti yaṃ kodho 1- sahate naraṃ anatthajanano moho moho cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati andhatamaṃ tadā hoti yaṃ moho sahate naranti. Evampi tatrāsayāti parissayā. {22.9} Vuttaṃ hetaṃ bhagavatā tayo kho mahārāja purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya katame tayo lobho kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya doso kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya moho kho mahārāja purisassa dhammo ajjhattaṃ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya ime kho mahārāja tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyāti. Lobho doso ca moho ca purisaṃ pāpacetasaṃ hiṃsanti attasambhūtā tacasāraṃva samphalanti. Evampi tatrāsayāti parissayā. @Footnote: 1 Ma. doso.

--------------------------------------------------------------------------------------------- page19.

{22.10} Vuttaṃ hetaṃ bhagavatā rāgo ca doso ca itonidānā aratī rati lomahaṃso ito jāto ito samuṭṭhāya manovitakkā kumārakā dhaṅkamivossajjantīti. Evampi tatrāsayāti parissayā. {22.11} Maddante naṃ parissayāti te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti maddante naṃ parissayā. [23] Tato naṃ dukkhamanvetīti [1]- tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti jarādukkhaṃ anveti anugacchati anvāyikaṃ hoti byādhidukkhaṃ anveti anugacchati anvāyikaṃ hoti maraṇadukkhaṃ anveti anugacchati anvāyikaṃ hoti sokaparidevadukkhadomanassupāyāsadukkhaṃ anveti anugacchati anvāyikaṃ hoti nerayikadukkhaṃ tiracchānayonikadukkhaṃ pittivisayikadukkhaṃ anveti anugacchati anvāyikaṃ hoti mānusakadukkhaṃ gabbhokkantimūlakadukkhaṃ gabbhe ṭhitimūlakadukkhaṃ gabbhavuṭṭhāna- mūlakadukkhaṃ jātassūpanibandhikadukkhaṃ 2- jātassaparādheyyakadukkhaṃ attūpakkamadukkhaṃ parūpakkamadukkhaṃ anveti anugacchati anvāyikaṃ hoti dukkhadukkhaṃ anveti anugacchati anvāyikaṃ hoti saṅkhāradukkhaṃ @Footnote: 1 Ma. Yu. tatoti . 2 Ma. jātassūpanibandhakaṃ dukkhaṃ.

--------------------------------------------------------------------------------------------- page20.

Vipariṇāmadukkhaṃ cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso ḍaho jaro kucchirogo mucchā pakkhandikā sulā 1- visūcikā kuṭṭhaṃ gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā lohitaṃ pittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā opakkamikā ābādhā kammavipākajā ābādhā sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasiriṃsapasamphassadukkhaṃ mātumaraṇadukkhaṃ pitumaraṇadukkhaṃ bhātumaraṇadukkhaṃ bhaginīmaraṇadukkhaṃ puttamaraṇadukkhaṃ dhītumaraṇadukkhaṃ ñātibyasanadukkhaṃ bhogabyasanadukkhaṃ rogabyasanadukkhaṃ sīlabyasanadukkhaṃ diṭṭhibyasanadukkhaṃ anveti anugacchati anvāyikaṃ hotīti tato naṃ dukkhamanveti. [24] Nāvaṃ bhinnamivodakanti yathā bhinnaṃ nāvaṃ udakaṃ 2- anvāyikaṃ 3- tato tato udakaṃ anveti anugacchati anvāyikaṃ hoti puratopi udakaṃ anveti anugacchati anvāyikaṃ hoti pacchatopi heṭṭhatopi passatopi udakaṃ anveti anugacchati anvāyikaṃ hoti evameva tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti .pe. diṭṭhibyasanadukkhaṃ anveti anugacchati anvāyikaṃ hotīti @Footnote: 1 Ma. Yu. sūlā.. 2 Ma. dakamesī tato tato .... 3 Yu. anvāyikanti pāṭhapadaṃ @natthi.

--------------------------------------------------------------------------------------------- page21.

Nāvaṃ bhinnamivodakaṃ. Tenāha bhagavā abalā naṃ balīyanti maddante naṃ parissayā tato naṃ dukkhamanveti nāvaṃ bhinnamivodakanti. [25] Tasmā jantu sadā sato kāmāni parivajjaye te pahāya tare oghaṃ nāvaṃ sitvāva pāragū. [26] Tasmā jantu sadā satoti tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā 1- etaṃ ādīnavaṃ sampassamāno kāmesūti tasmā . jantūti satto naro mānavo poso puggalo jīvo jātu jantu indagū manujo . sadāti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ pokhānupokhaṃ 2- udakummikajātaṃ avīci santati sahitaṃ phusitaṃ 3- purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ kāḷe juṇhe vasse hemante gimhe purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe . satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato vedanāsu citte dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato . Aparehipi 4- catūhi kāraṇehi sato .pe. so vuccati satoti tasmā jantu sadā sato. [27] Kāmāni parivajjayeti kāmānīti uddānato dve kāmā vatthukāmā ca kilesakāmā ca .pe. ime vuccanti vatthukāmā .pe. @Footnote: 1 taṃnidānantipi pāṭho. 2 Ma. Yu. poṅkhānupoṅkhaṃ. 3 Ma. phassitaṃ. Po. Yu. @phussitaṃ. ito paraṃ evaṃ ñātabbaṃ. 4 ma pisaddo natthi.

--------------------------------------------------------------------------------------------- page22.

Ime vuccanti kilesakāmā . kāmāni parivajjayeti dvīhi kāraṇehi kāme parivajjeyya vikkhambhanato vā samucchedato vā. Kathaṃ vikkhambhanato kāme parivajjeyya . aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenāti passanto vikkhambhanato kāme parivajjeyya maṃsapesūpamā kāmā bahusādhāraṇaṭṭhenāti passanto vikkhambhanato kāme parivajjeyya tiṇukkūpamā kāmā anudahanaṭṭhenāti passanto vikkhambhanato kāme parivajjeyya .pe. nevasaññānāsaññāyatanasamāpattiṃ bhāventopi 1- vikkhambhanato kāme parivajjeyya . evaṃ vikkhambhanato kāme parivajjeyya .pe. Evaṃ samucchedato kāme parivajjeyyāti kāmāni parivajjaye. [28] Te pahāya tare oghanti teti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgamitvā kāmacchandanīvaraṇaṃ pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgamitvā byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkucca- nīvaraṇaṃ vicikicchānīvaraṇaṃ pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgamitvā kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyya uttareyya patareyya samatikkameyya vītivatteyyāti te pahāya tare oghaṃ. [29] Nāvaṃ sitvāva pāragūti yathā garukaṃ nāvaṃ bhārikaṃ udakaṃ siñcitvā 2- osiñcitvā chaḍḍetvā lahukāya nāvāya khippaṃ lahuṃ @Footnote: 1 Ma. pisaddo natthi . 2 Ma. Yu. sitvā.

--------------------------------------------------------------------------------------------- page23.

Appakasireneva pāraṃ gaccheyya evameva vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgamitvā kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhacca- kukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ pahāya pajahitvā vinoditvā byantīkaritvā anabhāvaṅgamitvā khippaṃ lahuṃ appakasireneva pāraṃ gaccheyya . pāraṃ vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ pāraṃ gaccheyya pāraṃ adhigaccheyya pāraṃ phuseyya pāraṃ sacchikareyya . Pāragūti yopi pāraṃ gantukāmo sopi pāragū yopi pāraṃ gacchati sopi pāragū yopi pāraṃ gato sopi pāragū. {29.1} Vuttaṃ hetaṃ bhagavatā tiṇṇo pāragato thale tiṭṭhati brāhmaṇoti . brāhmaṇoti kho bhikkhave arahato etaṃ adhivacanaṃ so abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū abhiññāpāragū sabbadhammānaṃ pariññāpāragū sabbadukkhānaṃ pahānapāragū sabbakilesānaṃ bhāvanāpāragū catunnaṃ ariyamaggānaṃ sacchikiriyāpāragū nirodhassa samāpattipāragū sabbasamāpattīnaṃ so vasippatto pāramippatto ariyasmiṃ sīlasmiṃ vasippatto pāramippatto ariyasmiṃ samādhismiṃ vasippatto pāramippatto ariyāya paññāya vasippatto pāramippatto ariyāya vimuttiyā so pāragato pārappatto antagato antappatto

--------------------------------------------------------------------------------------------- page24.

Koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto so vuṭṭhavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho dukkhaṃ tassa pariññātaṃ samudayo pahīno maggo bhāvito nirodho sacchikato abhiññeyyaṃ abhiññātaṃ pariññeyyaṃ pariññātaṃ pahātabbaṃ pahīnaṃ bhāvetabbaṃ bhāvitaṃ sacchikātabbaṃ sacchikataṃ {29.2} so ukkhittapaligho saṅkiṇṇaparikkho abbūḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramappattippatto {29.3} so neva ācināti 1- na apacināti apacinitvā ṭhito neva pajahati na upādiyati pajahitvā ṭhito neva visineti 2- na ussineti visinetvā ṭhito neva vidhupeti na sandhupeti vidhupetvā ṭhito asekkhena sīlakkhandhena samannāgatattā ṭhito asekkhena samādhikkhandhena asekkhena paññākkhandhena asekkhena vimuttikkhandhena asekkhena vimuttiñāṇadassanakkhandhena @Footnote: 1 Po. neva āciṇṇāti na apacinati apavīditvā. Ma. nevācinati. 2 Ma. neva @saṃsibbati.

--------------------------------------------------------------------------------------------- page25.

Samannāgatattā ṭhito saccaṃ paṭipādayitvā ṭhito evaṃ 1- samatikkamitvā ṭhito kilesaggiṃ pariyādayitvā ṭhito aparigamanatāya ṭhito kuṭaṃ 2- samādāya ṭhito muttipaṭisevanatāya ṭhito mettāya pārisuddhiyā ṭhito karuṇāya muditāya upekkhāya pārisuddhiyā ṭhito accantapārisuddhiyā ṭhito akammaññatāya 3- pārisuddhiyā ṭhito vimuttattā ṭhito santusitattā ṭhito khandhapariyante ṭhito dhātupariyante ṭhito āyatanapariyante ṭhito gatipariyante ṭhito upapattipariyante ṭhito paṭisandhipariyante ṭhito bhavapariyante ṭhito saṃsārapariyante ṭhito vaṭṭapariyante ṭhito antimabhave ṭhito antimasamussaye ṭhito antimadehadharo arahā. Tassāyaṃ pacchimako bhavo carimoyaṃ samussayo jātimaraṇasaṃsāro natthi tassa punabbhavoti. Nāvaṃ sitvāva pāragū. Tenāha bhagavā tasmā jantu sadā sato kāmāni parivajjaye te pahāya tare oghaṃ nāvaṃ sitvāva pāragūti. Paṭhamo kāmasuttaniddeso niṭṭhito. -------------- @Footnote: 1 Ma. Yu. ejaṃ. 2 Ma. Yu. kaṭaṃ. 3 Ma. akamyatāya.


             The Pali Tipitaka in Roman Character Volume 29 page 1-25. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=1&items=29&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=29&item=1&items=29&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=1&items=29&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=1&items=29&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=1              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :