ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
                    4 Nemirājajātakaṃ 1-
     [525] |525.1| Accheraṃ vata lokasmiṃ       uppajjanti vicakkhaṇā
                          yadā ahu nimirājā            paṇḍito kusalatthiko
            |525.2| rājā sabbavidehānaṃ          adā dānaṃ arindamo.
                          Tassa taṃ dadato dānaṃ          saṅkappo upapajjatha
                          dānaṃ vā brahmacariyaṃ vā     katamaṃ su mahapphalaṃ.
     [526] |526.1| Tassa saṅkappamaññāya maghavā devakuñjaro
                          sahassanetto pāturahu       vaṇṇena vihatantamaṃ.
            |526.2| Salomahaṭṭho manujindo      vāsavaṃ avacā nimi
                          devatā nusi gandhabbo       ādū sakko purindado.
            |526.3| Na ca metādiso vaṇṇo      diṭṭho vā yadivā suto
                          ācikkha me tvaṃ bhaddante   kathaṃ jānemu taṃ mayaṃ.
            |526.4| Salomahaṭṭhaṃ ñatvāna         vāsavo avacā nimiṃ
                          sakkohamasmi devindo       āgatosmi tavantike
                          alomahaṭṭho manujinda       puccha pañhaṃ yamicchasi.
            |526.5| So ca tena katokāso         vāsavaṃ avacā nimi
                          pucchāmi taṃ mahārāja          sabbabhūtānamissara
                          dānaṃ vā brahmacariyaṃ vā     katamaṃ su mahapphalaṃ.
            |526.6| So puṭṭho naradevena          vāsavo avacā nimiṃ
                          vipākaṃ brahmacariyassa        jānaṃ akkhāsijānato.
@Footnote: 1 Ma. nimijātakaṃ.
            |526.7| Hīnena brahmacariyena         khattiye upapajjati
                          majjhimena ca devattaṃ         uttamena visujjhati.
            |526.8| Na hete sulabhā kāyā        yācayogena kenaci
                          ye kāye upapajjanti         anāgārā tapassino.
     [527] |527.1| Dudīpo sāgaro selo      mucalindo bhagīraso 1-
                          usinnaro atthako ca          assako ca puthuddhano.
            |527.2| Ete caññe ca rājāno     khattiyāya brāhmaṇā bahū
                          puthuyaññaṃ yajitvāna          petattaṃ nātivattiṃsu 2-.
     [528] Ye adutiyā na ramanti ekikā
                  vivekajaṃ ye na labhanti pītiṃ
                  kiñcāpi te indasamānabhogā
                  te ve parādhīnasukhā varākā.
     [529] |529.1| Addhāyime 3- ativattiṃsu  anāgārā tapassino
                          sattisayo yāmahanu            somayāgo manojavo.
            |529.2| Samuddo māgho bharato 4-   isi kālapurakkhito
                          aṅgīraso kassapo ca           kīsavaccho akanti ca.
     [530] |530.1| Uttarena nadī sīdā        gambhīrā duratikkamā
                          naḷaggivaṇṇā jotanti      sadā kañcanapabbatā.
            |530.2| Paruḷhagacchā taggarā        paruḷhagacchā vanā nagā
                          tatrāsuṃ dasasahassā          porāṇā isayo pure.
@Footnote: 1 bhagīrathoti maññe .   2 Ma. nātivattisuṃ .  3 Ma. atha yime .  4 Ma. bharato ca.
            |530.3| Ahaṃ seṭṭhosmi dānena      saññamena damena ca
                          anuttaraṃ vataṃ katvā            pakīracārī samāhite.
            |530.4| Jātimantaṃ ajaccañca         ahamujugataṃ naraṃ
                          ativelaṃ namassissaṃ            kammabandhū hi māṇavā.
            |530.5| Sabbe vaṇṇā adhammaṭṭhā  patanti nirayaṃ adho
                          sabbe vaṇṇā visujjhanti  caritvā dhammamuttamaṃ.
     [531] Idaṃ vatvāna māghavā                   devarājā sujampati
              vedehamanusāsitvā                       saggakāyaṃ apakkami.
     [532] |532.1| Imaṃ bhonto nisāmetha    yāvantettha samāgatā
                          dhammikānaṃ manussānaṃ         vaṇṇaṃ uccāvacaṃ bahuṃ.
            |532.2| Yathā ayaṃ nimirājā            paṇḍito kusalatthiko
                          rājā sabbavidehānaṃ         adā dānaṃ arindamo.
            |532.3| Tassa taṃ dadato dānaṃ          saṅkappo upapajjatha
                          dānaṃ vā brahmacariyaṃ vā     katamaṃ su mahapphalaṃ.
     [533] Abbhūto vata lokasmiṃ                   uppajji somahaṃsano
                dibbo ratho pāturahu                    vedehassa yasassino.
     [534] |534.1| Devaputto mahiddhiko     mātali devasārathi
                     nimantayittha rājānaṃ               vedehaṃ mithilaggahaṃ.
       |534.2| Ehimaṃ rathamāruyha                  rāja seṭṭha disampati
                     devā dassanakāmā te            tāvatiṃsā saindakā
                     Saramānā hi te devā              sudhammāyaṃ samacchare.
     [535] |535.1| Tato rājā taramāno     vedeho mithilaggaho
                     āsanā vuṭṭhahitvāna             pamukho rathamāruhi.
       |535.2| Abhiruḷhaṃ rathaṃ dibbaṃ                 mātali etadabravi
                     kena taṃ nemi maggena               rāja seṭṭha disampati
                     yena vā pāpakammantā          puññakammā ca ye narā.
     [536] Ubhayeneva maṃ nehi                       mātali devasārathi
                 yena vā pāpakammantā              puññakammā ca ye narā.
     [537] Kena taṃ paṭhamaṃ nemi                       rāja seṭṭha disampati
                yena vā pāpakammantā               puññakammā ca ye narā.
     [538] Nirayaṃ 1- tāva passāmi                 āvāsaṃ 2- pāpakamminaṃ
                ṭhānāni luddakammānaṃ                 dussīlānañca yā gati.
     [539] Dassesi mātali rañño                duggaṃ vetaraṇiṃ nadiṃ
                 kuṭṭhitaṃ khārasaṃyuttaṃ                     tattaṃ aggisikhūpamaṃ.
             [540] Nemi have mātalimajjhabhāsi 3-
                         disvā janaṃ patamānaṃ vidugge
                         bhayaṃ hi maṃ vindati sūta disvā
                         pucchāmi taṃ mātali devasārathi
                         ime nu maccā kimakaṃsu pāpaṃ
                         yeme janā vetaraṇiṃ patanti.
@Footnote: 1 Ma. niraye .  2 Ma. āvāse .  3 Ma. ...ajjhabhāsatha.
     [541] |541.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                            vipākaṃ pāpakammānaṃ        jānaṃ akkhāsijānato.
               |541.2| Ye dubbale balavanto jīvaloke
                         hiṃsenti rosenti 1- supāpadhammā
                         te luddakammā pasavetva pāpaṃ
                         teme janā vetaraṇiṃ patanti.
             [542] Sāmā ca soṇā savalā ca gijjhā
                         kākolusaṅghā ca adenti 2- bheravā
                         bhayaṃ hi maṃ vindati sūta disvā
                         pucchāmi taṃ mātali devasārathi
                         ime nu maccā kimakaṃsu pāpaṃ
                         yeme jane kākolusaṅghā adenti.
     [543] |543.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                            vipākaṃ pāpakammānaṃ        jānaṃ akkhāsijānato.
              |543.2| Yekecime maccharino kadariyā
                            paribhāsakā samaṇabrāhmaṇānaṃ
                            hiṃsenti rosenti supāpadhammā
                            te luddakammā pasavetva pāpaṃ
                            teme jane kākolusaṅghā adenti.
             [544] Sañjotibhūtā paṭhaviṃ kamanti
@Footnote: 1 Ma. hiṃsanti rosanti. ito paraṃ īdisameva .  2 Ma. kākolasaṅghā adanti.
@ito paraṃ īdisameva.
                   Tattehi khandhehi ca pothayanti
                   bhayaṃ hi maṃ vindati sūta disvā
                   pucchāmi taṃ mātali devasārathi
                   ime nu maccā kimakaṃsu pāpaṃ
                   yeme janā khandhahatā sayanti.
     [545] |545.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                             vipākaṃ pāpakammānaṃ       jānaṃ akkhāsijānato.
              |545.2| Ye jīvalokasmiṃ supāpadhammino
                            narañca nāriñca apāpadhammaṃ
                            hiṃsenti rosenti supāpadhammā
                            te luddakammā pasavetva pāpaṃ
                            teme janā khandhahatā sayanti.
             [546] Aṅgārakāsuṃ apare thunanti 1-
                        narā rudantā paridaḍḍhagattā
                        bhayaṃ hi maṃ vindati sūta disvā
                        pucchāmi taṃ mātali devasārathi
                        ime nu maccā kimakaṃsu pāpaṃ
                        yeme janā aṅgārakāsuṃ thunanti 1-.
     [547] |547.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                             vipākaṃ pāpakammānaṃ      jānaṃ akkhāsijānato.
@Footnote: 1 Ma. phuṇanti. Yu. phunanti.
                |547.2| Yekeci pūgāya dhanassa 1- hetu
                            sakkhiṃ karitvā iṇaṃ jāpayanti
                            te jāpayitvā janataṃ janinda
                            te luddakammā pasavetva pāpaṃ
                            teme janā aṅgārakāsuṃ thunanti.
             [548] Sañjotibhūtā jalitā padittā
                        padissati mahatī lohakumbhī
                        bhayaṃ hi maṃ vindati sūta disvā
                        pucchāmi taṃ mātali devasārathi
                        ime nu maccā kimakaṃsu pāpaṃ
                        yeme janā (avaṃsirā) lohakumbhiṃ patanti.
     [549] |549.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                             vipākaṃ pāpakammānaṃ       jānaṃ akkhāsijānato.
               |549.2| Ye sīlavantaṃ samaṇaṃ brāhmaṇaṃ vā
                              hiṃsenti rosenti supāpadhammā
                              te luddakammā pasavetva pāpaṃ
                              teme janā (avaṃsirā) lohakumbhiṃ patanti.
             [550] Luñcanti gīvaṃ atha veṭhayitvā
                        uṇhodakasmiṃ pakilodayitvā 2-
                        bhayaṃ hi maṃ vindati sūta disvā
@Footnote: 1 Sī. Yu. pūgāyatanassa .   2 Ma. pakilotayitvā. Sī. Yu. pakiledayitvā.
                        Pucchāmi taṃ mātali devasārathi
                        ime nu maccā kimakaṃsu pāpaṃ
                        yeme janā luttasirā sayanti.
     [551] |551.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                            vipākaṃ pāpakammānaṃ        jānaṃ akkhāsijānato.
              |551.2| Ye jīvalokasmiṃ supāpadhammino
                            pakkhī gahetvāna viheṭhayanti
                            te heṭhayitvā sakuṇaṃ janinda
                            te luddakammā pasavetva pāpaṃ
                            teme janā luttasirā sayanti.
     [552] |552.1| Bahutatoyā anikhātakūlā 1-
                             nadī ayaṃ sandati suppatitthā
                             ghammābhitattā manujā pivanti
                             pivatañca 2- tesaṃ thusa 3- hoti pāni
              |552.2|  bhayaṃ hi maṃ vindati sūta disvā
                             pucchāmi taṃ mātali devasārathi
                             ime nu maccā kimakaṃsu pāpaṃ
                            pivatañca tesaṃ thusa hoti pāni.
     [553] |553.1| Tassa puṭṭho viyākāsi    mātali devasārathi
@Footnote: 1 Ma. anigādhakūlā .  2 Ma. pītañca. ito paraṃ īdisameva .  3 Ma. bhusa. ito paraṃ
@īdisameva.
                            Vipākaṃ pāpakammānaṃ       jānaṃ akkhāsijānato.
             |553.2| Ye suddhadhaññaṃ palāsena missaṃ
                           asuddhakammā kayino dadanti
                           ghammābhitattāna pipāsitānaṃ
                            pivatañca tesaṃ thusa hoti pāni.
             [554] Usūhi sattīhi ca tomarehi
                        ubhayāni passāni tudanti kandataṃ
                        bhayaṃ hi maṃ vindati sūta disvā
                        pucchāmi taṃ mātali devasārathi
                        ime nu maccā kimakaṃsu pāpaṃ
                        yeme janā sattihatā sayanti.
     [555] |555.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                            vipākaṃ pāpakammānaṃ        jānaṃ akkhāsijānato.
           |555.2| Ye jīvalokasmiṃ asādhukammino
                   adinnamādāya karonti jīvitaṃ
                   dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ
                   ajeḷakañcāpi pasuṃ mahiṃsaṃ 1-
                   te luddakammā pasavetva pāpaṃ
                   teme janā sattihatā sayanti.
     [556] Gīvāya bandhā kissime puneke
@Footnote: 1 Sī. Yu. mahīsaṃ.
                        Aññe vikantā 1- vilakatā sayanti 2-
                        bhayaṃ hi maṃ vindati sūta disvā
                        pucchāmi taṃ mātali devasārathi
                        ime nu maccā kimakaṃsu pāpaṃ
                        yeme janā vilakatā sayanti.
     [557] |557.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                            vipākaṃ pāpakammānaṃ        jānaṃ akkhāsijānato.
              |557.2| Orabbhikā sūkarikā ca macchikā
                            pasuṃ mahiṃsañca ajeḷakañca
                            hantvāna sūṇesu pasārayiṃsu
                            te luddakammā pasavetva pāpaṃ
                            teme janā vilakatā sayanti.
             [558] Rahado ayaṃ muttakarīsapūro
                        duggandharūpo asuci pūti vāti
                        khuddāparetā manujā adenti
                        bhayaṃ hi maṃ vindati sūta disvā
                        pucchāmi taṃ mātali devasārathi
                        ime nu maccā kimakaṃsu pāpaṃ
                        yeme janā muttakarīsabhakkhā.
     [559] |559.1| Tassa puṭṭho viyākāsi    mātali devasārathi
@Footnote: 1 Sī. Yu. vikattā .   2 Sī. Yu. puneke.
                         Vipākaṃ pāpakammānaṃ     jānaṃ akkhāsijānato.
            |559.2| Yekecime kāraṇikā virosikā 1-
                          paresaṃ vihiṃsāya sadā niviṭṭhā
                          te luddakammā pasavetva pāpaṃ
                          mittadduno miḷhamadenti bālā.
             [560] Rahado ayaṃ lohitapubbapūro
                        duggandharūpo asuci pūti vāti
                        ghammābhitattā manujā pivanti
                        bhayaṃ hi maṃ vindati sūta disvā
                        pucchāmi taṃ mātali devasārathi
                        ime nu maccā kimakaṃsu pāpaṃ
                        yeme janā lohitapubbabhakkhā.
     [561] |561.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                            vipākaṃ pāpakammānaṃ        jānaṃ akkhāsijānato.
            |561.2| Ye mātaraṃ vā pitaraṃ vā jīvaloke
                          pārājikā arahante hananti
                          te luddakammā pasavetva pāpaṃ
                          teme janā lohitapubbabhakkhā.
     [562] |562.1| Jivhañca passa balisena viddhaṃ
                            vihataṃ yathā saṅkusakena cammaṃ
@Footnote: 1 Ma. virosakā.
                            Phandanti macchāva thalamhi khittā
                            muñcanti kheḷaṃ rudamānā kimete
               |562.2| bhayaṃ hi maṃ vindati sūta disvā
                             pucchāmi taṃ mātali devasārathi
                             ime nu maccā kimakaṃsu pāpaṃ
                             yeme janā vaṅkaghastā sayanti.
     [563] |563.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                            vipākaṃ pāpakammānaṃ        jānaṃ akkhāsijānato.
             |563.2| Yekeci saṇṭhānagatā 1- manussā
                           agghena agghaṃ kayaṃ hāpayanti
                           kūṭena kūṭaṃ dhanalobhahetu
                           channaṃ yathā vāricaraṃ vadhāya.
             |563.3| Na hi kūṭakārissa bhavanti tāṇā
                           sakehi kammehi purakkhitassa 2-
                          te luddakammā pasavetva pāpaṃ
                          teme janā vaṅkaghastā sayanti.
     [564] |564.1| Nāriyo imā samparibhinnagattā
                           paggayha kandanti bhuje dujaccā
                           samakkhitā lohitapubbalittā
                           gāvo yathā āghātane vikantā
@Footnote: 1 Ma. sandhānagatā. Sī. Yu. santhānagatā .   2 Ma. purakkhatassa. ito paraṃ
@īdisameva.
                          Tā bhūmibhāgasmiṃ sadā nikhātā
                          khandhātivattanti sajotibhūtā.
            |564.2| Bhayaṃ hi maṃ vindati sūta disvā
                          pucchāmi taṃ mātali devasārathi
                          imā nu nāriyo kimakaṃsu pāpaṃ
                          yā bhūmibhāgasmiṃ sadā nikhātā
                          khandhātivattanti sajotibhūtā.
     [565] |565.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                         vipākaṃ pāpakammānaṃ           jānaṃ akkhāsijānato.
           |565.2| Kolitthiyāyo 1- idha jīvaloke
                         asuddhakammā asataṃ 2- acāruṃ
                        tā dittarūpā pati vippahāya
                        aññaṃ acāruṃ ratikhiḍḍahetu
                        tā jīvalokasmiṃ ramāpayitvā
                        khandhātivattanti sajotibhūtā.
             [566] Pāde gahetvā kissime puneke
                        avaṃsirā narake pātayanti
                        bhayaṃ hi maṃ vindati sūta disvā
                        pucchāmi taṃ mātali devasārathi
@Footnote: 1 Sī. Yu. kolīniyāyo .  2 ayuttantipi.
                       Ime nu maccā kimakaṃsu pāpaṃ
                       yeme janā (avaṃsirā) narake pātayanti.
     [567] |567.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                            vipākaṃ pāpakammānaṃ        jānaṃ akkhāsijānato.
              |567.2| Ye jīvalokasmiṃ asādhukammino
                             parassa dārāni atikkamanti
                            te tādisā uttamabhaṇḍathenā
                            teme janā (avaṃsirā) narake pātayanti.
              |567.3| Te vassapūgāni bahūni tattha
                            nirayesu dukkhaṃ vedanaṃ vedayanti
                            na hi pāpakārissa bhavanti tāṇā
                            sakehi kammehi purakkhitassa
                            te luddakammā pasavetva pāpaṃ
                            teme janā (avaṃsirā) narake pātayanti.
             [568] Uccāvacāme vividhā upakkamā
                        nirayesu dissanti sughorarūpā
                        bhayaṃ hi maṃ vindati sūta disvā
                        pucchāmi taṃ mātali devasārathi
                        ime nu maccā kimakaṃsu pāpaṃ
                        yeme janā adhimattā dukkhā tippā 1-
@Footnote: 1 Ma. tibbā. ito paraṃ īdisameva.
                   Kharā kaṭukā vedanā vedayanti.
     [569] |569.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                            vipākaṃ pāpakammānaṃ        jānaṃ akkhāsijānato.
              |569.2| Ye jīvalokasmiṃ supāpadiṭṭhino
                             vissāsakammāni karonti mohā
                            parañca diṭṭhīsu samādapenti
                            te pāpadiṭṭhī 1- pasavetva pāpaṃ
                            teme janā adhimattā dukkhā tippā
                            kharā kaṭukā vedanā vedayanti.
     [570] Viditāni te mahārāja                   āvāsaṃ pāpakamminaṃ
              ṭhānāni luddakammānaṃ                   dussīlānañca yā gati
              uyyāhidāni rājisi                       devarājassa santike.
     [571] |571.1| Pañcathūpaṃ dissatidaṃ vimānaṃ
                          mālāpilandhā sayanassa majjhe
                          tatthacchatī nāri mahānubhāvā
                          uccāvacaṃ iddhi vikubbamānā
             |571.2| vittī hi maṃ vindati sūta disvā
                           pucchāmi taṃ mātali devasārathi
                           ayaṃ nu nārī kimakāsi sādhuṃ
                           yā modatī saggappattā vimāne.
@Footnote: 1 Yu. pāpadiṭṭhīsu.
     [572] Tassa puṭṭho viyākāsi                  mātali devasārathi
               vipākaṃ puññakammānaṃ                   jānaṃ akkhāsijānato.
                           Yadi te sutā biraṇī 1- jīvaloke
                           āmāyadāsī ahu brāhmaṇassa
                           sā pattakālaṃ 2- atithiṃ viditvā
                           mātāva puttaṃ sakimābhinandī
               saññamā saṃvibhāgā ca                   sā vimānasmi modati.
     [573] |573.1| Daddallamānā ābhanti 3-   vimānā satta nimmitā
                            tattha yakkho mahiddhiko     sabbābharaṇabhūsito
                            samantā anupariyāyati     nārīgaṇapurakkhito.
                 |573.2| Vittī hi maṃ vindati sūta disvā
                               pucchāmi taṃ mātali devasārathi
                               ayaṃ nu macco kimakāsi sādhuṃ
                               yo modati saggappatto vimāne.
     [574] |574.1| Tassa puṭṭho viyākāsi   mātali devasārathi
                            vipākaṃ puññakammānaṃ     jānaṃ akkhāsijānato.
              |574.2| Soṇadinno gahapati         esa dānapatī ahu
                            esa pabbajituddissa       vihāre satta kārayi.
              |574.3| Sakkaccante upaṭṭhāsi    bhikkhavo tattha vāsike
                            acchādanañca bhattañca   senāsanaṃ padīpayaṃ
@Footnote: 1 varuṇītipi .   2 Ma. pattakāle .    3 Ma. ābhenti.
                             Adāsi ujubhūtesu            vippasannena cetasā.
                |574.4| Cātuddasiṃ pañcadasiṃ      yā ca pakkhassa aṭṭhamī
                               pāṭihāriyapakkhañca     aṭṭhaṅgasusamāhitaṃ
                               uposathaṃ upavasi           sadā sīlesu saṃvuto
                               saññamo saṃvibhāgo ca    so vimānasmi modati.
     [575] |575.1| Pabhāsatimidaṃ byamhaṃ      phalikāsu sunimmitaṃ
                              nārīvaragaṇākiṇṇaṃ        kūṭāgāravirocitaṃ
                              upetaṃ annapānehi       naccagītehi cūbhayaṃ.
               |575.2| Vittī hi maṃ vindati sūta disvā
                              pucchāmi taṃ mātali devasārathi
                              imā nu nārī 1- kimakaṃsu sādhuṃ
                              yā 2- modare saggappattā vimāne.
     [576] |576.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                            vipākaṃ puññakammānaṃ      jānaṃ akkhāsijānato.
              |576.2| Yākāci nārī idha jīvaloke
                            sīlavantiyo upāsikā
                           dāne ratā niccapasannacittā
                           sacce ṭhitā uposathe appamattā
                            saññamā saṃvibhāgā ca      tā vimānasmi modare.
     [577] |577.1| Pabhāsatimidaṃ byamhaṃ     veḷuriyāsu nimmitaṃ
@Footnote: 1 Ma. ime nu maccā .    2 Ma. ye.
                            Upetaṃ bhūmibhāgehi           vibhattaṃ bhāgaso mitaṃ.
             |577.2| Ālambarā mudiṅgā ca       naccagītā suvāditā
                            dibbā saddā niccharanti savanīyā manoramā.
             |577.3| Nāhaṃ evaṃ gataṃ jātu          evaṃ suruciraṃ pure
                           saddaṃ samabhijānāmi          diṭṭhaṃ vā yadiyā sutaṃ.
             |577.4| Vittī hi maṃ vindati sūta disvā
                            pucchāmi taṃ mātali devasārathi
                            ime nu maccā kimakaṃsu sādhuṃ
                            ye modare saggappattā vimāne.
     [578] |578.1| Tassa puṭṭho viyākāsi   mātali devasārathi
                            vipākaṃ puññakammānaṃ     jānaṃ akkhāsijānato.
              |578.2| Yekeci maccā idha jīvaloke   sīlavantā 1- upāsakā
                            ārāme udapāne ca       papā saṅkamanāni ca
                            arahante sītibhūte            sakkaccaṃ paṭipādayuṃ
             |578.3| cīvaraṃ piṇḍapātañca         paccayaṃ sayanāsanaṃ
                            adaṃsu ujubhūtesu               vippasannena cetasā.
              |578.4| Cātuddasiṃ pañcadasiṃ        yā ca pakkhassa aṭṭhamī
                             pāṭihāriyapakkhañca       aṭṭhaṅgasusamāhitaṃ
              |578.5| uposathaṃ upavasuṃ              sadā sīlesu saṃvutā
                             saññamā saṃvibhāgā ca    te vimānasmi modare.
@Footnote: 1 Sī. Yu. sīlavanto.
     [579] |579.1| Pabhāsatimidaṃ byamhaṃ      phalikāsu sunimmitaṃ
                              nārīvaragaṇākiṇṇaṃ       kūṭāgāravirocitaṃ
              |579.2|  upetaṃ annapānehi        naccagītehi cūbhayaṃ
                            najjo anupariyāyati 1-    nānāpupphadumāyutā.
                   |579.3| Vittī hi maṃ vindati sūta disvā
                                 pucchāmi taṃ mātali devasārathi
                                 ayaṃ nu macco kimakāsi sādhuṃ
                                yo modati saggappatto vimāne.
     [580] |580.1| Tassa puṭṭho viyākāsi   mātali devasārathi
                            vipākaṃ puññakammānaṃ     jānaṃ akkhāsijānato.
              |580.2| Mithilāyaṃ gahapati             esa dānapatī ahu
                            ārāme udapāne ca       papā saṅkamanāni ca
                            arahante sītibhūte           sakkaccaṃ paṭipādayi
               |580.3| cīvaraṃ piṇḍapātañca      paccayaṃ sayanāsanaṃ
                              adāsi ujubhūtesu           vippasannena cetasā.
               |580.4| Cātuddasiṃ pañcadasiṃ       yā ca pakkhassa aṭṭhamī
                             pāṭihāriyapakkhañca       aṭṭhaṅgasusamāhitaṃ
                |580.5| uposathaṃ upavasi            sadā sīlesu saṃvuto
                              saññamo saṃvibhāgo ca    so vimānasmi modati.
     [581] |581.1| Pabhāsatimidaṃ byamhaṃ      phalikāsu sunimmitaṃ 2-
@Footnote: 1 Ma. cānupariyāti .    2 Yu. veḷuriyāsu nimmitaṃ.
                              Nārīvaragaṇākiṇṇaṃ       kūṭāgāravirocitaṃ
         |581.2| upetaṃ annapānehi              naccagītehi cūbhayaṃ
                       najjo anupariyāyati 1-         nānāpupphadumāyutā
        |581.3| rājāyatanā kapiṭṭhā ca          ambā sālā ca jambuyo
                      tiṇḍukā ca piyālā ca           dumā niccaphalā bahū.
        |581.4| Vittī hi maṃ vindati sūta disvā
                      pucchāmi taṃ mātali devasārathi
                      ayaṃ nu macco kimakāsi sādhuṃ
                      yo modati saggappatto vimāne.
     [582] |582.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                            vipākaṃ puññakammānaṃ      jānaṃ akkhāsijānato.
            |582.2| Mithilāyaṃ gahapati                esa dānapatī ahu
                          ārāme udapāne ca          papā saṅkamanāni ca
                          arahante sītibhūte              sakkaccaṃ paṭipādayi
            |582.3| cīvaraṃ piṇḍapātañca          paccayaṃ sayanāsanaṃ
                          adāsi ujubhūtesu               vippasannena cetasā.
            |582.4| Cātuddasiṃ pañcadasiṃ          yā ca pakkhassa aṭṭhamī
                           pāṭihāriyapakkhañca         aṭṭhaṅgasusamāhitaṃ
            |582.5| uposathaṃ upavasi                 sadā sīlesu saṃvuto
                          saññamo saṃvibhāgo ca        so vimānasmi modati.
@Footnote: 1 Ma. cānupariyāti.
     [583] |583.1| Pabhāsatimidaṃ byamhaṃ        veḷuriyāsu nimmitaṃ
                           upetaṃ bhūmibhāgehi            vibhattaṃ bhāgaso mitaṃ
             |583.2| ālambarā mudiṅgā ca       naccagītā suvāditā
                           dibbā saddā niccharanti  savanīyā manoramā
              |583.3| nāhaṃ evaṃ gataṃ jātu          evaṃ suruciraṃ pure
                             saddaṃ samabhijānāmi        diṭṭhaṃ vā yadivā sutaṃ.
              |583.4|  Vittī hi maṃ vindati sūta disvā
                            pucchāmi taṃ mātali devasārathi
                            ayaṃ nu macco kimakāsi sādhuṃ
                            yo modati saggappatto vimāne.
     [584] |584.1| Tassa puṭṭho viyākāsi   mātali devasārathi
                            vipākaṃ puññakammānaṃ     jānaṃ akkhāsijānato.
              |584.2| Bārāṇasiyaṃ gahapati        esa dānapatī ahu
                            ārāme udapāne ca       papā saṅkamanāni ca
                            arahante sītibhūte           sakkaccaṃ paṭipādayi
              |584.3| cīvaraṃ piṇḍapātañca        paccayaṃ sayanāsanaṃ
                             adāsi ujubhūtesu            vippasannena cetasā.
              |584.4| Cātuddasiṃ pañcadasiṃ        yā ca pakkhassa aṭṭhamī
                              pāṭihāriyapakkhañca      aṭṭhaṅgasusamāhitaṃ
              |584.5| uposathaṃ upavasi               sadā sīlesu saṃvuto
                               Saññamo saṃvibhāgo ca   so vimānasmi modati.
     [585] |585.1| Yathā udayamādicco      hoti lohitako mahā
                            tathūpamaṃ idaṃ byamhaṃ         jātarūpassa nimmitaṃ.
              |585.2|  Vittī hi maṃ vindati sūta disvā
                             pucchāmi taṃ mātali devasārathi
                             ayaṃ nu macco kimakāsi sādhuṃ
                            yo modati saggappatto vimāne.
     [586] |586.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                            vipākaṃ puññakammānaṃ     jānaṃ akkhāsijānato.
              |586.2| Sāvatthiyaṃ gahapati            esa dānapatī ahu
                           ārāme udapāne ca         papā saṅkamanāni ca
                           arahante sītibhūte             sakkaccaṃ paṭipādayi
              |586.3| cīvaraṃ piṇḍapātañca        paccayaṃ sayanāsanaṃ
                            adāsi ujubhūtesu             vippasannena cetasā.
              |586.4| Cātuddasiṃ pañcadasiṃ        yā ca pakkhassa aṭṭhamī
                            pāṭihāriyapakkhañca        aṭṭhaṅgasusamāhitaṃ
              |586.5| uposathaṃ upavasi              sadā sīlesu saṃvuto
                            saññamo saṃvibhāgo ca      so vimānasmi modati.
     [587] |587.1| Vehāyasāme bahukā      jātarūpassa nimmitā
                            daddallamānā ābhanti  vijjuvabbhaghanantare
                           Tattha 1- yakkhā mahiddhikā  sabbābharaṇabhūsitā
                           samantā anupariyāyanti     nārīgaṇaparivutā 1-.
              |587.2| Vittī hi maṃ vindati sūta disvā
                           pucchāmi taṃ mātali devasārathi
                           ime nu maccā kimakaṃsu sādhuṃ
                          ye modare saggappattā vimāne.
     [588] |588.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                             vipākaṃ puññakammānaṃ    jānaṃ akkhāsijānato.
              |588.2| Saddhāya suniviṭṭhāya        saddhamme suppavedite
                            akaṃsu satthu vacanaṃ             sammāsambuddhasāvakā 2-
                            tesaṃ etāni ṭhānāni       yāni tvaṃ rāja passasi.
     [589] Viditāni te mahārāja                  āvāsaṃ pāpakamminaṃ
                atho kalyāṇakammānaṃ                 ṭhānāni viditāni te
                uyyāhidāni rājisi                    devarājassa santike.
     [590] Sahassayuttaṃ hayavāhiṃ                   dibbayānamadhiṭṭhito
              yāyamāno mahārājā                   addā sīdantare nage
              disvānāmantayi sūtaṃ                     ime ke nāma pabbatā.
                         [3]-
     [591] |591.1| Sudassano karavīko         isindharo 4- yugandharo
                           nemindharo vinatako           assakaṇṇo giribrahā
             |591.2| ete sīdantare nagā         anupubbasamuggatā
@Footnote:1-1 Ma. ayaṃ gāthā natthi .  2 Sī. Yu. sammāsambuddhasāsanaṃ.
@3 Ma.    tassa puṭṭho viyākāsi        mātali devasārathi
@        vipākaṃ puññakammānaṃ          jānaṃ akkhāsijānato.
@4 Ma. īsadharo.
                           Mahārājānamāvāsā        yāni tvaṃ rāja passasi.
     [592] |592.1| Anekarūpaṃ ruciraṃ               nānācittaṃ pakāsati
                          ākiṇṇaṃ indasadisehi  byaggheheva surakkhitaṃ.
           |592.2|  Vittī hi maṃ vindati sūta disvā
                          pucchāmi taṃ mātali devasārathi
                          imaṃ nu dvāraṃ kimabhaññamāhu 1-
                          manoramaṃ dissati dūratova.
     [593] |593.1| Tassa puṭṭho viyākāsi    mātali devasārathi
                             vipākaṃ puññakammānaṃ     jānaṃ akkhāsijānato.
              |593.2| Cittakūṭoti yaṃ āhu         devarājappavesanaṃ
                            sudassanassa girino          dvāraṃ hetaṃ pakāsati
              |593.3| anekarūpaṃ ruciraṃ                 nānācittaṃ pakāsati
                            ākiṇṇaṃ indasadisehi    byaggheheva surakkhitaṃ
                             pavisetena rājisi            arujaṃ bhūmi pakkama.
     [594] |594.1| Sahassayuttaṃ hayavāhiṃ     dibbayānamadhiṭṭhito
                          yāyamāno mahārājā       addā devasabhaṃ idaṃ.
            |594.2| Yathā sarade ākāso 2-     nīlobhāso padissati
                          tathūpamaṃ idaṃ byamhaṃ           veḷuriyāsu nimmitaṃ.
            |594.3|  Vittī hi maṃ vindati sūta disvā
                           pucchāmi taṃ mātali devasārathi
@Footnote: 1 Sī. Yu. kimabhiññamāhu .  2 Ma. ākāse.
                           Imaṃ nu byamhaṃ kimabhaññamāhu 1-.
     [595] |595.1| Tassa puṭṭho viyākāsi   mātali devasārathi
                             vipākaṃ puññakammānaṃ    jānaṃ akkhāsijānato
              |595.2| sudhammāiti yaṃ āhu        esesā 2- dissate sabhā
                             veḷuriyārucirā citrā      dhārayanti sunimmitā
              |595.3| aṭṭhaṃsā sukatā thambhā    sabbe veḷuriyāmayā
                            yattha devā tāvatiṃsā       sabbe indapurohitā
               |595.4|  atthaṃ devamanussānaṃ      cintayantā samacchare
                              pavisetena rājisi           devānaṃ anumodanaṃ.
     [596] |596.1| Taṃ devā paṭinandiṃsu       disvā rājānamāgataṃ
                            svāgatante mahārāja      atho te adurāgataṃ
                            nisīdadāni rājisi            devarājassa santike.
             |596.2| Sakko taṃ 3- paṭinandittha  vedehaṃ mithilaggahaṃ
                           nimantayittha 4- kāmehi    āsanena ca vāsavo.
             |596.3| Sādhu khosi anuppatto       āvāsaṃ vasavattinaṃ
                           vasa devesu rājisi             sabbakāmasamiddhisu
                           tāvatiṃsesu devesu            bhuñja kāme amānuse.
     [597] |597.1| Yathā yācitakaṃ yānaṃ       yathā yācitakaṃ dhanaṃ
                          evaṃ sampadamevetaṃ             yaṃ parato dānapaccayā.
           |597.2| Na cāhametamicchāmi            yaṃ parato dānapaccayā
@Footnote: 1 Sī.Yu. kimabhiññamāhu .  2 Ma. passesā .  3 Ma. sakkopi .  4 Sī.Yu. nimantayī ca.
                         Sayaṃ katāni puññāni          taṃ me āveniyaṃ 1- dhanaṃ.
        |597.3| Sohaṃ gantvā manussesu          kāhāmi kusalaṃ bahuṃ
                      dānena samacariyāya                saññamena damena ca
                      yaṃ katvā sukhito hoti              na ca pacchānutappati.
     [598] Bahūpakāro no bhavaṃ                      mātali devasārathi
              yo me kalyāṇakammānaṃ                 pāpānaṃ paṭidassayi 2-.
     [599] Idaṃ vatvā nimirājā                    vedeho mithilaggaho
              puthuyaññaṃ yajitvāna                      saññamaṃ ajjhupāgamīti.
                                    Nemirājajātakaṃ catutthaṃ.
                                                ---------



             The Pali Tipitaka in Roman Character Volume 28 page 198-223. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=525&items=75              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=28&item=525&items=75&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=525&items=75              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=28&item=525&items=75              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=28&i=525              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=43&A=3284              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=43&A=3284              Contents of The Tipitaka Volume 28 http://84000.org/tipitaka/read/?index_28

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :