ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [47] |47.563| 9 Pītavatthe pītadhaje   pītālaṅkārabhūsite
                           pītacandanalittaṅge     pītuppalamadhārinī
          |47.564| pītapāsādasayane        pītāsane pītabhojane 1-
                     pītachatte pītarathe              pītasse pītavījane
@Footnote: 1 Ma. pītabhājane.
      |47.565| Kiṃ kammaṃ akarī bhadde        pubbe mānusake bhave
                 devate pucchitācikkha              kissa kammassidaṃ phalaṃ (iti).
      |47.566| Kosātakī 1- nāma latatthi   bhante tittikā anabhijjhitā
                  tassā cattāri pupphāni        thūpaṃ abhihariṃ ahaṃ
      |47.567| satthu sarīraṃ uddissa          vippasannena cetasā
                  nāssa maggaṃ avekkhissaṃ         tadaṅgamanasā satī
      |47.568| tato maṃ avadhi gāvī            thūpaṃ appattamānasaṃ
                  tañcāhaṃ abhisañceyyaṃ          bhiyyo 2- nūna ito siyā
      |47.569| tena kammena devinda       maghavā devakuñjara
                  pahāya mānusaṃ dehaṃ               tava sahabyatamāgatāti.
      |47.570| Idaṃ sutvā tidasādhipati      maghavā devakuñjaro
                 tāvatiṃse pasādento             mātaliṃ etadabravi
      |47.571| passa mātali accheraṃ         cittaṃ kammaphalaṃ idaṃ
                  appakampi kataṃ deyyaṃ            puññaṃ hoti mahapphalaṃ
      |47.572| natthi citte pasannamhi     appakā nāma dakkhiṇā
                    tathāgate vā sambuddhe        atha vā tassa sāvake
      |47.573| ehi mātali amhepi        bhiyyo bhiyyo 2- mahemhase 3-
                    tathāgatassa dhātuyo            sukho puññānamuccayo
      |47.574| tiṭṭhante nibbute vāpi    same citte samaṃ phalaṃ
@Footnote: 1 Yu. kosātikī .  2 Yu. bhīyo .  3 Ma. Yu. mahemase.
                    Cetopaṇidhihetū hi               sattā gacchanti suggatiṃ
      |47.575| bahunnaṃ vata atthāya         uppajjanti tathāgatā
                     yattha kāraṃ karitvāna           saggaṃ gacchanti dāyakāti.
                     Pītavimānaṃ navamaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 81-83. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=47&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=47&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=47&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=47&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=47              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4837              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4837              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :