ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [44] |44.511| 6 Abhikkantena vaṇṇena       yā tvaṃ tiṭṭhasi devate
          ... Pe ...           osadhī viya tārakā
      |44.512| tassā te naccamānāya    aṅgamaṅgehi sabbaso
                  dibbā saddā niccharanti      savanīyā manoramā
      |44.513| tassā te naccamānāya    aṅgamaṅgehi sabbaso
                  dibbā gandhā pavāyanti      sucigandhā manoramā
      |44.514| vivattamānā kāyena       yā veṇīsu pilandhanā
                  tesaṃ suyyati nigghoso          turiye pañcaṅgike yathā
      |44.515| vaṭaṃsakā vātadhūtā           vātena sampakampitā
                  tesaṃ suyyati nigghoso          turiye pañcaṅgike yathā
@Footnote: 1 Ma. ekassa .  2 Po. Yu. ca dīpānaṃ. Ma. dīpānaṃ.
      |44.516| Yāpi te sirasi mālā        sucigandhā manoramā
                 vāti gandho disā sabbā        rukkho mañjūsako yathā
      |44.517| ghāyase taṃ sucigandhaṃ         rūpaṃ passasi amānusaṃ
                  devate pucchitācikkha    kissa kammassidaṃ phalanti.
      |44.518| Sāvatthiyaṃ mayha sakhī bhadante
                 saṅghassa kāresi mahāvihāraṃ
                 tattha pasannā ahamānumodiṃ
                 disvā agārañca piyañca metaṃ
      |44.519| tāyeva me suddhanumodanāya
                 laddhaṃ vimānabbhūtadassaneyyaṃ
                 samantato soḷasayojanāni
                 vehāsayaṃ gacchati iddhiyā mama
      |44.520| kūṭāgārā nivesā me      vibhattā bhāgaso mitā
                    daddallamānā ābhanti     samantā satayojanaṃ
      |44.521| pokkharañño ca me ettha   puthulomanisevitā
                     acchodakā vippasannā     sovaṇṇavālukasanthatā
      |44.522| nānāpadumasañchannā     puṇḍarīkasamotatā
                    surabhī sampavāyanti            manuññamāluteritā
      |44.523| jambuyo panasā tālā     nāḷikerā vanāni ca
                     anto nivesane jātā       nānārukkhā aropitā 1-
@Footnote: 1 Po. Ma. Yu. aropimā.
      |44.524| Nānāturiyasaṅghuṭṭhaṃ         accharāgaṇaghositaṃ
                    yopi maṃ supine passe          sopi vitto siyā naro
      |44.525| etādisaṃ abbhūtadassaneyyaṃ    vimānaṃ sabbaso pabhaṃ
                     mama kammehi nibbattaṃ             alaṃ puññāni kātave
      |44.526| tāyeva te suddhanumodanāya
                 laddhaṃ vimānabbhūtadassaneyyaṃ
                 yā ceva sā dānamadāsi nārī
                 tassā gatiṃ brūhi kuhiṃ uppannā sāti.
      |44.527| Yā sā ahu mayha sakhī bhadante
                 saṅghassa kāresi mahāvihāraṃ
                 viññātadhammā sā adāsi dānaṃ
                 uppannā nimmānaratīsu devesu
      |44.528| pajāpatī tassa sunimmitassa
                 acintiyā kammavipāka tassā
                 yametaṃ pucchasi kuhiṃ uppannā sāti
                 bhante viyākāsiṃ 1- anaññathā ahaṃ
      |44.529| tena haññepi samādapetha
                 saṅghassa dānāni dadātha vittā
                 dhammañca suṇātha pasannamānasā
                 sudullabho laddho manussalābho
@Footnote: 1 Po. bayākāsiṃ.
      |44.530| Yaṃ maggaṃ maggādhipatī adesayi
                 brahmassaro kañcanasannibhattaco
                 saṅghassa dānāni dadātha vittā
                 mahapphalā yattha bhavanti dakkhiṇā
      |44.531| ye puggalā aṭṭhasataṃ pasaṭṭhā
                 cattāri etāni yugāni honti
                 te dakkhiṇeyyā sugatassa sāvakā
                 etesu dinnāni mahapphalāni
      |44.532| cattāro ca paṭipannā     cattāro ca phale ṭhitā
                     esa saṅgho ujubhūto          paññāsīlasamāhito
      |44.533| yajamānānaṃ manussānaṃ     puññapekkhāna pāṇinaṃ
                    karontaṃ opadhikaṃ puññaṃ      saṅghe dinnaṃ mahapphalaṃ
      |44.534| eso hi saṅgho vipulo mahagghato
                 esappameyyo udadhīva sāgaro
                 etehi seṭṭhā naraviriyasāvakā 1-
                 pabhaṅkarā dhammamudīrayanti
      |44.535| tesaṃ sudinnaṃ suhuttaṃ suyiṭṭhaṃ
                 ye saṅghamuddissa dadanti dānaṃ
                 sā dakkhiṇā saṅghagatā patiṭṭhitā
                 mahapphalā lokavidūhi vaṇṇitā
@Footnote: 1 Ma. Yu. naravīrasāvakā.
      |44.536| Etādisaṃ puññamanussarantā
                 ye vedajātā vicaranti loke
                 vineyya maccheramalaṃ samūlaṃ
                 aninditā saggamupenti ṭhānanti.
                    Vihāravimānaṃ chaṭṭhaṃ.
                     Bhāṇavāraṃ dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 26 page 74-78. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=44&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=26&item=44&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=44&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=44&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=44              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=4483              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=4483              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :