ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto

page5.

Khuddakapāṭhe ratanasuttaṃ [7] |7.1| Yānīdha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe. Sabbeva bhūtā sumanā bhavantu athopi sakkacca suṇantu bhāsitaṃ |7.2| tasmā hi bhūtā nisāmetha sabbe mettaṃ karotha mānusiyā pajāya. Divā ca ratto ca haranti ye baliṃ tasmā hi ne rakkhatha appamattā. |7.3| Yaṃ kiñci vittaṃ idha vā huraṃ vā saggesu vā yaṃ ratanaṃ paṇītaṃ na no samaṃ atthi tathāgatena idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.4| Khayaṃ virāgaṃ amataṃ paṇītaṃ yadajjhagā sakyamunī samāhito na tena dhammena samatthi kiñci idampi dhamme ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu.

--------------------------------------------------------------------------------------------- page6.

|7.5| Yambuddhaseṭṭho parivaṇṇayī suciṃ samādhimānantarikaññamāhu samādhinā tena samo na vijjati idampi dhamme ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.6| Ye puggalā aṭṭha sataṃ pasaṭṭhā cattāri etāni yugāni honti te dakkhiṇeyyā sugatassa sāvakā etesu dinnāni mahapphalāni idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.7| Ye suppayuttā manasā daḷhena nikkāmino gotamasāsanamhi te pattipattā amataṃ vigayha laddhā mudhā nibbutiṃ bhuñjamānā idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.8| Yathindakhīlo paṭhaviṃ sito siyā catubbhi vātebhi asampakampiyo tathūpamaṃ sappurisaṃ vadāmi

--------------------------------------------------------------------------------------------- page7.

Yo ariyasaccāni avecca passati idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.9| Yerīyasaccāni 1- vibhāvayanti gambhīrapaññena sudesitāni kiñcāpi te honti bhusappamattā na te bhavaṃ aṭṭhamamādiyanti idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.10| Sahāvassa dassanasampadāya tayassu dhammā jahitā bhavanti sakkāyadiṭṭhi vicikicchitañca sīlabbataṃ vāpi yadatthi kiñci |7.11| catūhapāyehi ca vippamutto cha cābhiṭhānāni abhabbo kātuṃ idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.12| Kiñcāpi so kammaṃ karoti pāpakaṃ kāyena vācāyuda cetasā vā abhabbo so tassa paṭicchadāya @Footnote: 1 idāni pāyato paṭhanti "ye ariyasaccāni vibhāvayantīti ."

--------------------------------------------------------------------------------------------- page8.

Abhabbatā diṭṭhapadassa vuttā idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.13| Vanappagumbe yathā phussitagge gimhānamāse paṭhamasmiṃ gimhe tathūpamaṃ dhammavaraṃ adesayi nibbānagāmiṃ paramaṃ hitāya idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.14| Varo varaññū varado varāharo anuttaro dhammavaraṃ adesayi idampi buddhe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.15| Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ virattacittāyatike bhavasmiṃ te khīṇabījā aviruḷhichandā nibbanti dhīrā yathāyampadīpo idampi saṅghe ratanaṃ paṇītaṃ. Etena saccena suvatthi hotu. |7.16| Yānīdha bhūtāni samāgatāni

--------------------------------------------------------------------------------------------- page9.

Bhummāni vā yāniva antalikkhe tathāgataṃ devamanussapūjitaṃ buddhaṃ namassāma suvatthi hotu. |7.17| Yānīdha bhūtāni samāgatāni bhummāni vā yāniva antalikkhe tathāgataṃ devamanussapūjitaṃ dhammaṃ namassāma suvatthi hotu. |7.18| Yānīdha bhūtāni samāgatāni bhummāni vā yāniva antalikkhe tathāgataṃ devamanussapūjitaṃ saṅghaṃ namassāma suvatthi hotu. Ratanasuttaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 25 page 5-9. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=7&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=7&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=7&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=7&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=7              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=3641              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=3641              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :