ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [62]  Tena  kho  pana  samayena  aññatarena upāsakena buddhappamukho
bhikkhusaṅgho    svātanāya    bhattena   nimantito   hoti   .   so   ca
upāsako    āyasmato    mahāmoggallānassa   upaṭṭhāko    hoti  .
Atha   kho   bhagavā   āyasmantaṃ  mahāmoggallānaṃ  āmantesi  ehi  tvaṃ
moggallāna    yena    so    upāsako    tenupasaṅkama   upasaṅkamitvā
taṃ   upāsakaṃ   evaṃ   vadehi   suppavāsā   āvuso   koliyadhītā  satta
vassāni   gabbhaṃ   dhāresi   sattāhaṃ   mūḷhagabbhā   sā   etarahi  sukhinī
arogā   arogaṃ   puttaṃ   vijātā   sā  sattāhaṃ  buddhappamukhaṃ  bhikkhusaṅghaṃ

--------------------------------------------------------------------------------------------- page97.

Bhattena nimanteti 1- karotu suppavāsā koliyadhītā satta bhattāni pacchā 2- so karissati tuyhaṃ 3- so upaṭṭhākoti. Evaṃ bhanteti kho āyasmā mahāmoggallāno bhagavato paṭissutvā yena so upāsako tenupasaṅkami upasaṅkamitvā taṃ upāsakaṃ etadavoca suppavāsā āvuso koliyadhītā satta vassāni gabbhaṃ dhāresi sattāhaṃ mūḷhagabbhā . sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti karotu suppavāsā koliyadhītā satta bhattāni pacchā tvaṃ karissasīti. {62.1} Sace me bhante ayyo mahāmoggallāno tiṇṇaṃ dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca saddhāya ca karotu suppavāsā koliyadhītā satta bhattāni pacchā 4- karissāmīti . Dvinnaṃ kho te 5- ahaṃ āvuso dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca saddhāya pana tvaṃ yeva pāṭibhogoti . sace 6- bhante ayyo mahāmoggallāno dvinnaṃ dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca karotu suppavāsā koliyadhītā satta bhattāni pacchā karissāmīti. {62.2} Atha kho āyasmā mahāmoggallāno taṃ upāsakaṃ saññāpetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca saññāto 7- bhante so upāsako [8]- karotu suppavāsā koliyadhītā satta bhattāni pacchā so karissatīti . atha kho suppavāsā koliyadhītā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā @Footnote: 1 Yu. nimantesīti . 2 Ma. pacchā tvaṃ karissasīti . 3 Ma. Yu. tuyheso. @4 Ma. Yu. pacchāhaṃ . 5 Po. tenāhaṃ. Yu. tesaṃ . 6 Ma. Yu. sace me. @7 Ma. Yu. saññatto . 8 Ma. Yu. mayā.

--------------------------------------------------------------------------------------------- page98.

Santappesi sampavāresi tañca dārakaṃ bhagavantaṃ vandāpesi bhikkhusaṅghaṃ 1- . atha kho āyasmā sārīputto taṃ dārakaṃ etadavoca kacci vo 2- dāraka khamanīyaṃ kacci yāpanīyaṃ kacci na kiñci dukkhanti . kuto me bhante sārīputta khamanīyaṃ kuto yāpanīyaṃ satta me vassāni lohitakucchiyā 3- vutthānīti. {62.3} Atha kho suppavāsā koliyadhītā putto me dhammasenāpatinā saddhiṃ mantetīti attamanā pamuditā pītisomanassajātā ahosi . atha kho bhagavā suppavāsaṃ koliyadhītaraṃ attamanaṃ pamuditaṃ pītisomanassajātaṃ viditvā suppavāsaṃ koliyadhītaraṃ etadavoca iccheyyāsi tvaṃ suppavāse aññampi evarūpaṃ puttanti . iccheyyāhaṃ 4- bhante bhagavā aññānipi evarūpāni satta puttānīti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi asātaṃ sātarūpena piyarūpena appiyaṃ dukkhaṃ sukhassa rūpena pamattamativattatīti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 96-98. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=62&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=62&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=62&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=62&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=62              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2826              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2826              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :