ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [52]   2   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati   jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana
samayena     sambahulānaṃ     bhikkhūnaṃ    pacchābhattaṃ    piṇḍapātapaṭikkantānaṃ
upaṭṭhānasālāyaṃ    sannisinnānaṃ   sannipatitānaṃ   ayamantarākathā   udapādi
ko  nukho  āvuso  imesaṃ  dvinnaṃ  rājūnaṃ  mahaddhanataro vā mahābhogataro
vā     mahākosataro    vā    mahāvijitataro    vā    mahāvāhanataro
@Footnote: 1 Ma. Yu. duddinī .  2 Ma. ... sarīsapasamphassoti .  3 Ma. Yu. kāyā
@bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ abhinimminitvā .  4 Ma.
@4 Ma. Yu. saṃyamo .  5 Ma. Yu. yo.

--------------------------------------------------------------------------------------------- page87.

Vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro rājā vā pasenadi kosaloti . Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā 1- vippakatā . atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya sannisinnā sannipatitā kā ca pana vo antarākathā vippakatāti. {52.1} Idha bhante amhākampi pacchābhattaṃ piṇḍapātapaṭikkantānaṃ upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi ko nu kho āvuso imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā vā māgadho seniyo bimbisāro rājā vā pasenadi kosaloti ayaṃ kho no bhante antarākathā vippakatā atha bhagavā anuppattoti. Na khvetaṃ bhikkhave tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhā 2- agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpaṃ 3- kathaṃ katheyyātha sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī 4- vā kathā ariyo vā tuṇhībhāvoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi yañca kāmasukhaṃ loke yañcidaṃ diviyaṃ sukhaṃ @Footnote: 1 Ma. Yu. hoti . 2 Po. yu saddhāya . 3 Ma. Yu. evarūpiṃ. @4 Po. Yu. dhammikathā vā.

--------------------------------------------------------------------------------------------- page88.

Taṇhakkhayasukhassa 1- te kalaṃ nagghanti soḷasinti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 86-88. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=52&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=52&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=52&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=52&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=52              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2378              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2378              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :