ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [50]   Atha   kho   acirapakkantassa   bhagavato   bāhiyaṃ  dārucīriyaṃ
gāvī   taruṇavacchā   adhipātetvā  5-  jīvitā  voropesi  .  atha  kho
bhagavā   sāvatthiyaṃ   piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto
sambahulehi    bhikkhūhi    saddhiṃ   nagaramhā   nikkhamitvā   addasa   bāhiyaṃ
dārucīriyaṃ    kālakataṃ   disvāna   bhikkhū   āmantesi   gaṇhātha   bhikkhave
bāhiyassa    dārucīriyassa    sarīrakaṃ    mañcakaṃ   āropetvā   nīharitvā
jhāpetha thūpañcassa karotha sabrahmacārī vo bhikkhave kālakatoti.
     {50.1} Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā 6- bāhiyassa
dārucīriyassa    sarīrakaṃ    mañcakaṃ   āropetvā   nīharitvā   jhāpetvā
thūpañcassa    karitvā    yena    bhagavā    tenupasaṅkamiṃsu   upasaṅkamitvā
[7]-   Ekamantaṃ   nisīdiṃsu  ekamantaṃ  nisinnā  kho  te  bhikkhū  bhagavantaṃ
etadavocuṃ    daḍḍhaṃ    bhante    bāhiyassa   dārucīriyassa   sarīraṃ   thūpo
@Footnote: 1 Ma. na tena Yu. na tattha .  2 Ma. na tena Yu. nevattha.
@3 tato tvaṃ bāhiya na tattha. yato tvaṃ bāhiya na tattha.
@4 Ma. Yu. na ubhayamantarena. 5 Ma. adhipatitvā .  6 Yu. paṭisuṇitvā.
@7 Ma. Yu. bhagavantaṃ abhivādetvā.
Cassa   kato  tassa  kā  gati  ko  abhisamparāyoti  .  paṇḍito  bhikkhave
bāhiyo   dārucīriyo   paccapādi   1-   dhammassānudhammaṃ   na  ca  [2]-
dhammādhikaraṇaṃ viheseti 3- parinibbuto bhikkhave bāhiyo dārucīriyoti.
     {50.2}  Atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
          yattha āpo ca paṭhavī          tejo vāyo na gādhati
          na tattha sukkā jotanti     ādicco nappakāsati
          na tattha candimā bhāti       tamo tattha na vijjati.
          Yadā ca attanāvedi         muni monena brāhmaṇo
          atha rūpā arūpā ca            sukhadukkhā pamuccatīti. Dasamaṃ.
          [4]- ... ... ... ...              ... ... ... ... ... ... ...
                                 Bodhivaggo paṭhamo.
                                    Tassuddānaṃ
          tayo 5- ca bodhi nigrodho   te therā kassapena ca
          pāvāya 6- saṅgāmaji        jaṭilā bāhiyena te rasāti.



             The Pali Tipitaka in Roman Character Volume 25 page 84-85. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=50&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=50&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=50&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=50&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=50              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1814              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1814              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :