ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                    Khuddakapāṭhe maṅgalasuttaṃ
     [5]   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  aññatarā  devatā
abhikkantāya     rattiyā     abhikkantavaṇṇā     kevalakappaṃ     jetavanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ  ṭhitā  kho  sā  devatā
bhagavantaṃ gāthāya ajjhabhāsi.
     [6] |6.1| Bahū devā manussā ca         maṅgalāni acintayuṃ
                    ākaṅkhamānā sotthānaṃ    brūhi maṅgalamuttamaṃ.
         |6.2| Asevanā ca bālānaṃ           paṇḍitānañca sevanā
                  pūjā ca pūjanīyānaṃ 2-         etammaṅgalamuttamaṃ.
         |6.3| Paṭirūpadesavāso ca             pubbe ca katapuññatā
@Footnote: 1 Ma. kumārapañhā .    2 Ma. pūjaneyyānaṃ.

--------------------------------------------------------------------------------------------- page4.

Attasammāpaṇidhi ca etammaṅgalamuttamaṃ. |6.4| Bāhusaccañca sippañca vinayo ca susikkhito subhāsitā ca yā vācā etammaṅgalamuttamaṃ. |6.5| Mātāpituupaṭṭhānaṃ puttadārassa saṅgaho anākulā ca kammantā etammaṅgalamuttamaṃ. |6.6| Dānañca dhammacariyā ca ñātakānañca saṅgaho anavajjāni kammāni etammaṅgalamuttamaṃ. |6.7| Āratī viratī pāpā majjapānā ca saññamo appamādo ca dhammesu etammaṅgalamuttamaṃ. |6.8| Gāravo ca nivāto ca santuṭṭhī ca kataññutā kālena dhammassavanaṃ etammaṅgalamuttamaṃ. |6.9| Khantī ca sovacassatā samaṇānañca dassanaṃ kālena dhammasākacchā etammaṅgalamuttamaṃ. |6.10| Tapo ca brahmacariyañca ariyasaccānadassanaṃ nibbānasacchikiriyā ca etammaṅgalamuttamaṃ. |6.11| Phuṭṭhassa lokadhammehi cittaṃ yassa na kampati asokaṃ virajaṃ khemaṃ etammaṅgalamuttamaṃ. |6.12| Etādisāni katvāna sabbatthamaparājitā sabbattha sotthiṃ gacchanti tantesaṃ maṅgalamuttamanti. Maṅgalasuttaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 3-4. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=5&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=5&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=5&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=5&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=5              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=2022              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=2022              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :