ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [45]  8  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena āyasmā
saṅgāmaji   sāvatthiṃ   anuppatto   hoti  bhagavantaṃ  dassanāya  .  assosi
kho   āyasmato   saṅgāmajissa   purāṇadutiyikā   ayyo   kira  saṅgāmaji
sāvatthiṃ anuppattoti. Sā dārakaṃ ādāya jetavanaṃ agamāsi.
     {45.1}  Tena  kho  pana  samayena  āyasmā saṅgāmaji aññatarasmiṃ
rukkhamūle   divāvihāre   4-   nisinno   hoti   atha   kho  āyasmato
saṅgāmajissa    purāṇadutiyikā    yenāyasmā    saṅgāmaji    tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    saṅgāmajiṃ    etadavoca    khuddaputtaṃ   hi
samaṇa   posa   manti   .   evaṃ   vutte   āyasmā   saṅgāmaji  tuṇhī
ahosi    .   dutiyampi   kho   āyasmato   saṅgāmajissa   purāṇadutiyikā
@Footnote: 1 Ma. Yu. pakkūloti .  2 Ma. Yu. etaṃ .  3 Yu. bakkulañca ...
@4 Ma. Yu. divāvihāraṃ
Āyasmantaṃ   saṅgāmajiṃ   etadavoca  khuddaputtaṃ  hi  samaṇa  posa  manti .
Dutiyampi   kho   āyasmā   saṅgāmaji   tuṇhī   ahosi  .  tatiyampi  kho
āyasmato     saṅgāmajissa     purāṇadutiyikā    āyasmantaṃ    saṅgāmajiṃ
etadavoca   khuddaputtaṃ   hi   samaṇa   posa   manti   .   tatiyampi   kho
āyasmā    saṅgāmaji    tuṇhī    ahosi   .   atha   kho   āyasmato
saṅgāmajissa   purāṇadutiyikā  taṃ  dārakaṃ  ādāya  āyasmato  saṅgāmajissa
purato nikkhipitvā pakkāmi eso te samaṇa putto posa nanti.
     {45.2}  Atha  kho  āyasmā  saṅgāmaji taṃ dārakaṃ neva olokesi
nāpi   ālapi   .   atha   kho   āyasmato  saṅgāmajissa  purāṇadutiyikā
avidūre   1-  gantvā  apaloketī  addasāyasmantaṃ  saṅgāmajiṃ  taṃ  dārakaṃ
neva   olokentaṃ   nāpi  ālapantaṃ  disvānassā  etadahosi  na  cāyaṃ
samaṇo   puttenapi  apalokentī  .  tato  paṭinivattitvā  dārakaṃ  ādāya
pakkāmi    .   addasā   kho   bhagavā   dibbena   cakkhunā   visuddhena
atikkantamānusakena      āyasmato      saṅgāmajissa     purāṇadutiyikāya
evarūpampi   vippakāraṃ   .   atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ
velāyaṃ imaṃ udānaṃ udānesi
          āyantiṃ nābhinandati       pakkāmantiṃ na socati
          saṅgā saṅgāmajiṃ muttaṃ      tamahaṃ brūmi brāhmaṇanti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 79-80. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=45&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=45&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=45&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=45&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=45              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1640              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1640              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :