ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [389] |389.1126| Aññātametaṃ vacanaṃ  asitassa yathātathaṃ
                         taṃ taṃ gotama pucchāmi 3-    sabbadhammāna pāraguṃ
   |389.1127| anāgāriyupetassa 4-      bhikkhācariyaṃ jigiṃsato
                         muniṃ pabrūhi me puṭṭho       moneyyaṃ uttamaṃ padaṃ.
   |389.1128| Moneyyante upaññissanti    (bhagavā) dukkaraṃ durabhisambhavaṃ
                         handa te naṃ pavakkhāmi       santhambhassu daḷho bhava.
   |389.1129| Samānabhāvaṃ 5- kubbetha    gāme akuṭṭhavanditaṃ
                         manopadosaṃ rakkheyya        santo anuṇṇagocaro 6-.
   |389.1130| Uccāvacā niccharanti        dāye aggisikhūpamā
                         nāriyo muniṃ palobhenti     tā su taṃ mā palobheyyuṃ 7-
   |389.1131| virato methunā dhammā        hitvā kāme varāvare 8-
@Footnote: 1 Ma. Yu. munipavaraṃ .  2 Ma. Yu. vatthugāthā .  3 Yu. pucchāma. 4 Ma. Yu.
@anagāriyu .... 5 Po. Ma. samānabhāgaṃ. 6 Yu. vaṇṇanāyañca anuṇṇato care.
@7 Po. Ma. Yu. palobhayuṃ. 8 Ma. paropare. Yu. parovare.
                         Aviruddho asāratto         pāṇesu tasathāvare.
   |389.1132| Yathā ahaṃ tathā ete         yathā ete tathā ahaṃ
                         attānaṃ upamaṃ katvā        na haneyya na ghātaye.
   |389.1133| Hitvā icchañca lobhañca   yattha satto puthujjano
                         cakkhumā paṭipajjeyya       tareyya narakaṃ imaṃ.
   |389.1134| Onodaro 1- mitāhāro   appicchassa alolupo
                         sadā 2- icchāya nicchāto   aniccho hoti nibbuto.
   |389.1135| Sa piṇḍacāraṃ caritvā        vanantamabhihāraye
                         upaṭṭhito rukkhamūlasmiṃ       āsanūpagato muni.
   |389.1136| Sa jhānapasuto dhīro           vanante ramito siyā
                         jhāyetha rukkhamūlasmiṃ         attānamabhitosayaṃ.
   |389.1137| Tato ratyā vivasane 3-      gāmantamabhihāraye
                         avhānaṃ nābhinandeyya    abhihārañca gāmato.
   |389.1138| Na munī gāmamāgamma         kulesu sahasā care
                         ghāsesanaṃ 4- chinnakatho     na vācampayuttaṃ bhaṇe.
   |389.1139| Alatthaṃ yadidaṃ sādhu            nālatthaṃ kusalāmiti 5-
                         ubhayeneva so tādi          rukkhaṃva upātivattati 6-.
   |389.1140| Sapattapāṇī caranto        amūgo mūgasammato
                         appaṃ dānaṃ na hiḷeyya      dātāraṃ nāvajāniyā.
   |389.1141| Uccāvacā hi paṭipadā      samaṇena pakāsitā
@Footnote: 1 Ma. Yu. ūnūdaro .  2 Yu. save. 3 Ma. vivasāne .  4 Po. ghāsenaṃ.
@5 Po. kusalamiti. Ma. kusalaṃ iti. 6 Ma. rukkhaṃ upanivattati. Yu. ūpanivattati.
                         Na pāraṃ diguṇaṃ yanti         na yidaṃ ekaguṇamuttaṃ 1-.
   |389.1142| Yassa ca visatā natthi         chinnasotassa bhikkhuno
                         kiccākiccappahīnassa       pariḷāho na vijjati.
   |389.1143| Moneyyante upaññissanti    (bhagavā) khuradhārūpamo bhave
                         jivhāya tāluṃ āhacca       udare saññato siyā.
   |389.1144| Alīnacitto ca siyā           na cāpi bahu cintaye
                         nirāmagandho asito          brahmacariyaparāyano
   |389.1145| ekāsanassa sikkhetha         samaṇopāsanassa ca
                         ekattaṃ monamakkhātaṃ        eko ve 2- abhiramissasi.
                                  (atha bhāsihi 3- dasa disā)
   |389.1146| sutvā dhīrānaṃ nigghosaṃ       jhāyīnaṃ kāmacāginaṃ
                         tato hiriñca saddhañca      bhiyyo kubbetha māmako.
   |389.1147| Taṃ nadīhi vijānātha            sobbhesu padaresu ca
                         sanantā 4- yanti kusubbhā   tuṇhī yanti mahodadhi.
   |389.1148| Yadūnakaṃ taṃ sanati               yaṃ pūraṃ santameva taṃ
                         aḍḍhakumbhūpamo bālo    rahado pūrova paṇḍito.
   |389.1149| Yaṃ samaṇo bahu bhāsati       upetaṃ atthasañhitaṃ
                         jānaṃ so dhammaṃ deseti       jānaṃ so bahu bhāsati.
   |389.1150| Yo ca jānaṃ saṃyatatto 5-  jānaṃ na bahu bhāsati
@Footnote: 1 Ma. Yu. --- ekaguṇaṃ mutaṃ .  2 Ma. Yu. ce. 3 Ma. bāhisi. 4 Po. suṇantā.
@Ma. Yu. saṇantā .  5 Yu. yatatto.
                         Sa muni monamarahati            sa muni monamajjhaggāti 1-.
                                       Nālakasuttaṃ ekādasamaṃ.
                                                  ----------
                              Suttanipāte tatiyassa mahāvaggassa
                               dvādasamaṃ dvayatānupassanāsuttaṃ



             The Pali Tipitaka in Roman Character Volume 25 page 470-473. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=389&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=389&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=389&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=389&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=389              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=7078              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=7078              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :