ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [387] |387.1084| Purisassa hi jātassa  kuṭhārī jāyate mukhe
                          yāya chindati attānaṃ            bālo dubbhāsitaṃ bhaṇaṃ.
   |387.1085| Yo nindiyaṃ pasaṃsati
                         taṃ vā nindati yo pasaṃsiyo
                         vicināti mukhena so kaliṃ
@Footnote: 1 Ma. Yu. parikkhayaṃ .  2 Po. padume kho pana bhikkhu niraye.
                         Kalinā tena sukhaṃ na vindati.
   |387.1086| Appamatto ayaṃ kali 1-
                         yo akkhesu dhanapparājayo
                         (sabbassāpi sahāpi attanā)
                         ayameva mahattaro kali
                         yo sugatesu manaṃ padosaye.
   |387.1087| Sataṃ sahassānaṃ nirabbudānaṃ
                         chattiṃsa 2- ca pañca ca abbudāni
                         yamariyagarahī nirayaṃ upeti
                         vācaṃ manañca paṇidhāya pāpakaṃ.
   |387.1088| Abhūtavādī nirayaṃ upeti
                         yo vāpi katvā na karomīti 3- cāha
                         ubhopi te pecca samā bhavanti
                         nihīnakammā manujā hi 4- parattha.
   |387.1089| Yo appaduṭṭhassa narassa dussati
                         suddhassa posassa anaṅgaṇassa
                         tameva bālaṃ pacceti pāpaṃ
                         sukhumo rajo paṭivātaṃva khitto.
   |387.1090| Yo lobhaguṇe 5- anuyutto
                         so vacasā paribhāsati aññe
@Footnote: 1 Po. kalī. 2 Ma. chattiṃsati pañca ca. 3 Ma. karomi cāha. 4 Ma. Yu. hisaddo
@natthi. 5 Po. kāmaguṇehi.
                         Asaddho kadariyo avadaññū
                         macchari pesuṇiyasmiṃ 1- anuyutto.
   |387.1091| Mukhadugga vibhūtamanariya
                         bhūnahata 2- pāpaka dukkatakāri
                         purisanta 3- kali avajāte
                         mā bahubhāṇidha nerayikosi.
   |387.1092| Rajamākirasi 4- ahitāya
                         sante garahasi kibbissakārī 5-
                         bahūni [6]- duccaritāni caritvā
                         gacchasi kho papataṃ cirarattaṃ.
   |387.1093| Na hi nassati kassaci kammaṃ
                         eti ha taṃ labhateva suvāmi
                         dukkhaṃ mando paraloke
                         attani passati kibbissakārī.
   |387.1094| Ayosaṅkusamāhataṭṭhānaṃ
                         tiṇhadhāraṃ ayasūlamupeti
                         atha tattaṃ ayoguḷasannibhaṃ
                         bhojanamatthi tathā paṭirūpaṃ.
   |387.1095| Na hi vaggu vadanti vadantā
                         nābhijavanti na tāṇamupenti
@Footnote: 1 Po. pesuṇiyañca. Ma. pesuṇiyaṃ. 2 Ma. Yu. bhūnahu. 3 Po. purisantimaalajātamāhu.
@4 Ma. rajamākirasī .  5 Ma. Yu. kibbisakārī .  6 Yu. bahuni ca.
                         Aṅgāre santhate senti 1-
                         agginisamaṃ pajjalitaṃ pavisanti 2-.
   |387.1096| Jālena ca onahiyānā
                         tattha hananti ayomayakūṭehi
                         andhaṃ va timisamāyanti
                         taṃ vitataṃ [3]- yathā mahikāyo.
   |387.1097| Atha lohamayaṃ pana kumbhiṃ
                         agginisamaṃ pajjalitaṃ pavisanti
                         paccanti hi tāsu cirarattaṃ
                         agginisamāsu samuppilavāsā 4-.
   |387.1098| Atha pubbalohitamisse
                         tattha kiṃ paccati 5- kibbissakārī
                         yaṃ yandisataṃ adhiseti
                         tattha kilissati samphussamāno.
   |387.1099| Puḷavāvasathe salilasmiṃ
                         tattha kiṃ paccati kibbissakārī
                         gantuṃ na hi tīramapatthi
                         sabbasamā hi samantakapallā 6-.
   |387.1100| Asipattavanaṃ 7- pana tiṇhaṃ
                         taṃ pavisanti samucchinnagattā
@Footnote: 1 Ma. sayanti. 2 Po. sabbatthavāresu aggi nisaṃ pajjalitaṃ. Ma. ginisampajjalitaṃ.
@3 Ma. Yu. hi .  4 Ma. .. pilavāte. Yu. .. pilalāso .  5 Po. tattha kilissati.
@6 Po. samantaphullā. 7 Po. asitavanaṃ puṇṇatiṇṇaṃ.
                         Jivhaṃ baḷisena gahetvā
                         āracayāracayā vihananti 1-.
   |387.1101| Atha vettaraṇiṃ pana duggaṃ
                         tiṇhadhāraṃ khuradhāramupenti 2-
                         tattha mandā papatanti
                         pāpakārā 3- pāpāni katvā 4-.
   |387.1102| Khādanti hi tattha rudante
                         sāmā sabalā kākolagaṇā ca
                         soṇā siṅgālā paṭigijjhā
                         kulalā vāyasā ca vitudanti.
   |387.1103| Kicchā vatāyaṃ idha vutti
                         yaṃ jano passati 5- kibbissakārī
                         tasmā idha jīvitasese
                         kiccakaro siyā naro na ca majje 6-.
   |387.1104| Te gaṇitā vidūhi tilavāhā
                         ye padume niraye upanītā
                         nahutāni hi koṭiyo pañca bhavanti
                         dvādasa koṭisatāni punaññā 7-.
   |387.1105| Yāva dukkhā nirayā idha vuttā
                         tatthapi tāva ciraṃ vasitabbaṃ
@Footnote: 1 Po. ārapayā viharanti. Ma. ārajayārajayā ... .  2 Ma. tiṇhadhārakhura ....
@3 Ma. Yu. pāpakarā. 4 Ma. Yu. karitvā .  5 Ma. phusati. 6 Po. na pamajjare.
@Ma. na appamajje. 7 Po. punaññe.
                           Tasmā sucipesalasādhuguṇesu
                           vācaṃ manaṃ pakataṃ 1- parirakkheti.
                                 Kokālikasuttaṃ dasamaṃ.
                                          ---------
        Suttanipāte tatiyassa mahāvaggassa ekādasamaṃ nālakasuttaṃ



             The Pali Tipitaka in Roman Character Volume 25 page 461-466. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=387&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=387&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=387&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=387&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=387              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=6830              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=6830              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :