ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [386]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
kīvadīghaṃ   nu   kho   bhante   padumaniraye   āyuppamāṇanti   .  dīghaṃ  kho
bhikkhu   padumaniraye   āyuppamāṇaṃ   taṃ   na   sukaraṃ   saṅkhātuṃ  ettakāni
vassāni   iti   vā   ettakāni   vassasatāni   iti   vā   ettakāni
vassasahassāni   iti   vā   ettakāni   vassasatasahassāni  iti  vāti .
Sakkā pana bhante upamaṃ kātunti. Sakkā bhikkhūti bhagavā avoca
     {386.213}  seyyathāpi  bhikkhu  vīsatikhāriko  kosalako  tilavāho
tato  puriso  vassasatassa  [3]-  vassasahassassa  vassasatasahassassa accayena
ekamekaṃ  tilaṃ  uddhareyya  khippataraṃ  kho  so  bhikkhu vīsatikhāriko kosalako
@Footnote: 1-2 Ma. Yu. bhagavantaṃ abhivādetvā .  3 Po. Ma. Yu. accayena.
Tilavāho   iminā   upakkamena  [1]-  pariyādānaṃ  gaccheyya  na  tveva
eko   abbudo   nirayo   seyyathāpi   bhikkhu   vīsati   abbudā  nirayā
evameko    nirabbudo   nirayo   seyyathāpi   bhikkhu   vīsati   nirabbudā
nirayā    evameko    ababo    nirayo    seyyathāpi    bhikkhu   vīsati
ababā   nirayā   evameko   ahaho   nirayo   seyyathāpi  bhikkhu  vīsati
ahahā    nirayā    evameko    aṭaṭo    nirayo   seyyathāpi   bhikkhu
vīsati   aṭaṭā   nirayā   evameko   kumudo   nirayo  seyyathāpi  bhikkhu
vīsati    kumudā   nirayā   evameko   sogandhiko   nirayo   seyyathāpi
bhikkhu    vīsati    sogandhikā    nirayā   evameko   uppalako   nirayo
seyyathāpi    bhikkhu   vīsati   uppalakā   nirayā   evameko   puṇḍarīko
nirayo    seyyathāpi    bhikkhu    vīsati   puṇḍarīkā   nirayā   evameko
padumo   nirayo   padumaṃ   2-   kho  pana  bhikkhu  nirayaṃ  kokāliko  bhikkhu
upapanno sārīputtamoggallānesu cittaṃ āghātetvāti
               idamavoca bhagavā idaṃ vatvāna sugato
                  athāparaṃ etadavoca satthā



             The Pali Tipitaka in Roman Character Volume 25 page 460-461. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=386&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=386&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=386&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=386&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=386              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=6830              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=6830              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :