ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
            Suttanipāte uragavaggassa dasamaṃ āḷavakasuttaṃ
     [310]   10   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  āḷaviyaṃ
viharati   āḷavakassa   yakkhassa   bhavane   .  atha  kho  āḷavako  yakkho
yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ   etadavoca
nikkhama   samaṇāti  .  sādhāvusoti  bhagavā  nikkhami  .  pavisa  samaṇāti .
Sādhāvusoti   bhagavā   pāvisi   .   dutiyampi   kho   āḷavako   yakkho
bhagavantaṃ  etadavoca  nikkhama  samaṇāti  .  sādhāvusoti  bhagavā  nikkhami .
Pavisa   samaṇāti   .   sādhāvusoti   bhagavā   pāvisi   .  tatiyampi  kho
so   3-   āḷavako   yakkho  bhagavantaṃ  etadavoca  nikkhama  samaṇāti .
@Footnote: 1 Po. Ma. Yu. kamamānaṃ. 2 Ma. Yu. dasasatā yakkhā. 3 Ma. Yu. ayaṃ pāṭho natthi.
Sādhāvusoti   bhagavā  nikkhami  .  pavisa  samaṇāti  .  sādhāvusoti  bhagavā
pāvisi  .  catutthampi  kho  āḷavako  yakkho  bhagavantaṃ  etadavoca  nikkhama
samaṇāti   .   na   khvāhaṃ   āvuso   nikkhamissāmi   yante  karaṇīyaṃ  taṃ
karohīti   .   pañhantaṃ   samaṇa  pucchissāmi  sace  me  na   byākarissasi
cittaṃ  vā  te  khipissāmi  hadayaṃ  vā  te  phālessāmi  1- pādesu vā
gahetvā pāragaṅgāya khipissāmīti.
     {310.1}  Na  khvāhantaṃ  [2]- passāmi sadevake loke samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya   yo   me
cittaṃ   vā   khipeyya   hadayaṃ   vā   phāleyya  pādesu  vā  gahetvā
pāragaṅgāya   khipeyya   api   ca   tuvaṃ  āvuso  puccha  yadākaṅkhasīti .
Atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi
     [311] |311.606| Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ
                         kiṃ su suciṇṇaṃ sukhamāvahāti
                         kiṃ su have sādhutaraṃ rasānaṃ
                         kathaṃjīviṃ jīvitamāhu seṭṭhaṃ.
      |311.607| Saddhīdha vittaṃ purisassa seṭṭhaṃ
                         dhammo suciṇṇo sukhamāvahāti
                         saccaṃ have sādhutaraṃ rasānaṃ
                         paññājīviṃ jīvitamāhu seṭṭhaṃ.
      |311.608| Kathaṃ su tarati oghaṃ          kathaṃ su tarati aṇṇavaṃ
@Footnote: 1 Po. phālissāmi. 2 Ma. Yu. āvuso.
                         Kathaṃ su dukkhamacceti          kathaṃ su parisujjhati.
      |311.609| Saddhāya tarati oghaṃ          appamādena aṇṇavaṃ
                         viriyena 1- dukkhamacceti    paññāya parisujjhati.
      |311.610| Kathaṃ su labhate paññaṃ         kathaṃ su vindate dhanaṃ
                         kathaṃ su kittiṃ pappoti        kathaṃ mittāni ganthati
                         asmā lokā paraṃ lokaṃ      kathaṃ pecca na socati.
      |311.611| Saddahāno arahataṃ           dhammaṃ nibbānapattiyā
                         sussūsaṃ 2- labhate paññaṃ   appamatto vicakkhaṇo
      |311.612| paṭirūpakārī dhuravā             uṭṭhātā vindate dhanaṃ
                         saccena kittiṃ pappoti      dadaṃ mittāni ganthati.
      |311.613| Yassete caturo dhammā       saddhassa gharamesino
                         saccaṃ dhammo dhiti cāgo       sa 3- ve pecca na socati.
      |311.614| Iṅgha aññepi pucchassu    puthū samaṇabrāhmaṇe
                         yadi saccā damā cāgā     khantyā bhiyyodha vijjati.
      |311.615| Kathaṃ nudāni puccheyyaṃ        puthū samaṇabrāhmaṇe
                         yohaṃ 4- ajja pajānāmi    yo attho 5- samparāyiko
      |311.616| atthāya vata me buddho      vāsāyāḷavimāgamā.
                         Yohaṃ 4- ajja pajānāmi    yattha dinnaṃ mahapphalaṃ
      |311.617| so ahaṃ vicarissāmi           gāmā gāmaṃ purā puraṃ
                         namassamāno sambuddhaṃ      dhammassa ca sudhammatanti.
                                       Āḷavakasuttaṃ dasamaṃ.
                                              ------------
@Footnote: 1 Ma. vīriyena. 2 Yu. sussūsā. 3 Po. so .  4 Yu. sohaṃ. 5 Po. yo cattho.



             The Pali Tipitaka in Roman Character Volume 25 page 359-361. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=310&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=310&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=310&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=310&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=310              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=5838              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=5838              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :