ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
            Suttanipāte uragavaggassa navamaṃ hemavatasuttaṃ
     [309] |309.576| 9 Ajja paṇṇaraso uposatho     (iti sātāgiro yakkho)
                                          dibyā 2- ratti upaṭṭhitā
                          anomanāmaṃ satthāraṃ         handa passāma gotamaṃ.
      |309.577| Kacci mano supaṇihito      (iti hemavato yakkho)
                                          sabbabhūtesu tādino
                          kacci iṭṭhe aniṭṭhe ca      saṅkappassa vasīkatā.
      |309.578| Mano cassa supaṇihito       (iti sātāgiro yakkho)
                                          sabbabhūtesu tādino
                          atho iṭṭhe aniṭṭhe ca      saṅkappassa vasīkatā.
@Footnote: 1 Ma. sayāno yāvatāssa vigatamiddho. 2 Ma. dibbā.
      |309.579| Kacci adinnaṃ nādiyati       (iti hemavato yakkho)
                                          kacci pāṇesu saññato
                          kacci ārā pamādamhā    kacci jhānaṃ na riñcati.
      |309.580| Na so adinnaṃ ādiyati       (iti sātāgiro yakkho)
                                          atho pāṇesu saññato
                          atho ārā pamādamhā    buddho jhānaṃ na riñcati.
      |309.581| Kacci musā na bhaṇati         (iti hemavato yakkho)
                                          kacci na khīṇabyappatho
                          kacci vebhūtiyaṃ 1- nāha      kacci samphaṃ na bhāsati
      |309.582| musā ca so na bhaṇati        (iti sātāgiro yakkho)
                                          atho na khīṇabyappatho
                          atho vebhūtiyaṃ nāha         mantā atthaṃ ca 2- bhāsati.
      |309.583| Kacci na rajjati kāmesu      (iti hemavato yakkho)
                                          kacci cittaṃ anāvilaṃ
                          kacci mohaṃ atikkanto      kacci dhammesu cakkhumā.
      |309.584| Na so rajjati kāmesu       (iti sātāgiro yakkho)
                                          atho cittaṃ anāvilaṃ
                          sabbamohaṃ atikkanto      buddho dhammesu cakkhumā.
      |309.585| Kacci vijjāya sampanno    (iti hemavato yakkho)
                                          kacci saṃsuddhacāraṇo
@Footnote: 1 pa. vebhūtiyannāha. 2 Po. sa.
                          Kaccissa āsavā khīṇā     kacci natthi punabbhavo.
      |309.586| Vijjāya ceva 1- sampanno   (iti sātāgiro yakkho)
                                          atho saṃsuddhacāraṇo
                          sabbassa āsavā khīṇā    natthi tassa punabbhavo.
      |309.587| Sampannaṃ munino cittaṃ      kammunā 2- byappathena ca
                          vijjācaraṇasampannaṃ        dhammato naṃ pasaṃsasi
      |309.588| sampannaṃ munino cittaṃ      kammunā byappathena ca
                          vijjācaraṇasampannaṃ        dhammato anumodasi
      |309.589| sampannaṃ munino cittaṃ      kammunā byappathena ca
                          vijjācaraṇasampannaṃ        handa passāma gotamaṃ.
      |309.590| Eṇijaṅghaṃ kīsaṃ 3- dhīraṃ        appāhāraṃ alolupaṃ
                          muniṃ vanasmiṃ jhāyantaṃ       ehi passāma gotamaṃ.
      |309.591| Sīhaṃ ekacaraṃ nāgaṃ             kāmesu anapekkhinaṃ
                          upasaṅkamma pucchāma       maccupāsapamocanaṃ.
      |309.592| Akkhātāraṃ pavattāraṃ         sabbadhammānapāraguṃ
                          buddhaṃ verabhayātītaṃ            mayaṃ pucchāma gotamaṃ.
      |309.593| Kismiṃ loko samuppanno    (iti hemavato yakkho)
                                          kismiṃ kubbati santhavaṃ
                          kissa loko upādāya       kismiṃ loko vihaññati.
@Footnote: 1 Yu. vijāya meva. 2 Yu. kammanā .   3 Ma. kisaṃ vīraṃ.
      |309.594| Chasu loko samuppanno      (hemavatāti bhagavā)
                                          chasu kubbati santhavaṃ
                          channameva upādāya        chasu loko vihaññati.
      |309.595| Katamantaṃ upādānaṃ          yattha loko vihaññati
                          niyyānaṃ pucchito brūhi     kathaṃ dukkhā pamuñcati.
      |309.596| Pañca kāmaguṇā loke     manochaṭṭhā paveditā
                          ettha chandaṃ virājetvā    evaṃ dukkhā pamuñcati.
      |309.597| Etaṃ lokassa niyyānaṃ       akkhātaṃ vo 1- yathātathaṃ
                          etaṃ vo ahamakkhāmi         evaṃ dukkhā pamuñcati.
      |309.598| Kosūdha tarati oghaṃ              kodha tarati aṇṇavaṃ
                          appatiṭṭhe anālambe     ko gambhīre na sīdati.
      |309.599| Sabbadā sīlasampanno     paññavā susamāhito
                          ajjhattasaññī 2- satimā      oghaṃ tarati duttaraṃ.
      |309.600| Virato kāmasaññāya        sabbasaṃyojanātigo 3-
                          nandibhavaparikkhīṇo           so gambhīre na sīdati.
     |309.601| Gambhīrapaññaṃ nipuṇatthadassiṃ
                         akiñcanaṃ kāmabhave asattaṃ
                         taṃ passatha sabbadhi vippamuttaṃ
                         dibye pathe kammānaṃ 4- mahesiṃ
      |309.602| anomanāmaṃ nipuṇatthadassiṃ
@Footnote: 1 Po. te .  2 Ma. Yu. ajjhattacintī .  3 Po. sabbayojanātito. 4 Po.
@Ma. Yu. kamamānaṃ.
                         Paññādadaṃ kāmālaye asattaṃ
                         taṃ passatha sabbaviduṃ sumedhaṃ
                         ariye pathe kammānaṃ 1- mahesiṃ.
      |309.603| Sudiṭṭhaṃ vata no ajja         suppabhātaṃ suhuṭṭhitaṃ
                          yaṃ addasāma sambuddhaṃ     oghatiṇṇamanāsavaṃ.
      |309.604| Ime dasasatayakkhā 2-       iddhimanto yasassino
                          sabbe taṃ saraṇaṃ yanti       tvaṃ no satthā anuttaro.
      |309.605| Te mayaṃ vicarissāma            gāmā gāmaṃ nagā nagaṃ
                          namassamānā sambuddhaṃ        dhammassa ca sudhammatanti.
                                    Hemavatasuttaṃ navamaṃ.
                                            ------------



             The Pali Tipitaka in Roman Character Volume 25 page 355-359. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=309&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=309&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=309&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=309&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=309              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=5287              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=5287              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :