ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
          Suttanipāte uragavaggassa catutthaṃ kasibhāradvājasuttaṃ
     [297]   4   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  magadhesu
viharati   dakkhiṇāgirismiṃ   ekanāḷāyaṃ  brāhmaṇagāme  .  tena  kho  pana
samayena    kasibhāradvājassa    brāhmaṇassa    pañcamattāni   naṅgalasatāni
payuttāni   honti   vappakāle   .   atha   kho   bhagavā   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    yena   kasibhāradvājassa   brāhmaṇassa
kammanto   tenupasaṅkami   .   tena  kho  pana  samayena  kasibhāradvājassa
brāhmaṇassa parivesanā vattati.
     {297.1} Atha kho bhagavā yena parivesanā tenupasaṅkami upasaṅkamitvā
ekamantaṃ  aṭṭhāsi  .  addasā  kho  kasibhāradvājo  brāhmaṇo  bhagavantaṃ
piṇḍāya   ṭhitaṃ  disvāna  bhagavantaṃ  etadavoca  ahaṃ  kho  samaṇa  kasāmi  ca
vappāmi  ca  kasitvā  ca  vappitvā  ca  bhuñjāmi  .  tvampi  samaṇa kasassu
ca   vappassu   ca  kasitvā  ca  vappitvā  ca  bhuñjāhīti  1-  .  ahampi
kho   brāhmaṇa   kasāmi   ca   vappāmi   ca   kasitvā   ca   vappitvā
ca   bhuñjāmīti   .  na  kho  pana  2-  samaṇa  passāma  bhoto  gotamassa
yugaṃ  vā  naṅgalaṃ  vā  phālaṃ  vā  pācanaṃ  vā  balibaddhe  3-  vā  atha
ca   pana   bhavaṃ   gotamo   evamāha  ahampi  kho  brāhmaṇa  kasāmi  ca
@Footnote: 1 Ma. Yu. bhuñjassati. 2 Po. Ma. Yu. pana mayaṃ .  3 Ma. Yu. balibadde.
Vappāmi   ca   kasitvā   ca   vappitvā   ca   bhuñjāmīti   .  atha  kho
kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi
     [298] |298.499| Kassako paṭijānāsi  na ca passāma te kasiṃ
                         kasiṃ no pucchito brūhi    yathā jānemu te kasiṃ.
      |298.500| Saddhā bījaṃ tapo vuṭṭhi   paññā me yuganaṅgalaṃ
                         hirī īsā mano yottaṃ    sati me phālapācanaṃ.
      |298.501| Kāyagutto vacīgutto     āhāre udare yato
                          saccaṃ karomi niddhānaṃ    soraccamme pamocanaṃ.
      |298.502| Viriyaṃ me dhuradhorayhaṃ        yogakkhemādhivāhanaṃ
                          gacchati anivattantaṃ      yattha gantvā na socati.
      |298.503| Evaṃ me sā kasi kaṭṭhā   sā hoti amatapphalā
                          etaṃ kasiṃ kasitvāna       sabbadukkhā pamuccatīti.
     [299]    Atha    kho    kasibhāradvājo   brāhmaṇo   mahatiyā
kaṃsapātiyā   pāyāsaṃ   vaḍḍhetvā   bhagavato   upanāmesi   bhuñjatu   bhavaṃ
gotamo    pāyāsaṃ   kassako   bhavaṃ   yañhi   bhavaṃ   gotamo   amatapphalaṃ
kasiṃ kasatīti.
      |299.504|  Gāthābhigītamme abhojaneyyaṃ
                          sampassataṃ brāhmaṇa nesa dhammo
                          gāthābhigītaṃ panudanti buddhā
                          dhamme satī brāhmaṇa 1- vuttiresā.
@Footnote: 1 Po. brāhmaṇassa.
      |299.505| Aññena ca kevalinaṃ mahesiṃ
                         khīṇāsavaṃ kukkuccavūpasantaṃ
                         annena pānena upaṭṭhahassu
                         khettañhi taṃ puññapekkhassa hotīti.
     [300]   Atha  kassa  cāhaṃ  bho  gotama  imaṃ  pāyāsaṃ  dammīti .
Na  khvāhaṃ  taṃ  brāhmaṇa  passāmi  sadevake  loke  samārake sabrahmake
sassamaṇabrāhmaṇiyā     pajāya    sadevamanussāya    yena    1-    so
pāyāso   bhutto   sammā   pariṇāmaṃ   gaccheyya   aññatra   tathāgatassa
vā   tathāgatasāvakassa   vā   tena   hi   tvaṃ   brāhmaṇa  taṃ  pāyāsaṃ
appaharite   vā   chaḍḍehi   appāṇake   vā  udake  opilāpehīti .
Atha   kho   kasibhāradvājo   brāhmaṇo  taṃ  pāyāsaṃ  appāṇake  udake
opilāpesi   .  atha  kho  so  pāyāso  udake  pakkhitto  cicciṭāyati
ciṭiciṭāyati    saṃdhūmāyati     2-   sampadhūmāyati   .   seyyathāpi   nāma
ayogulo   divasasantatto   3-  udake  pakkhitto  cicciṭāyati  ciṭiciṭāyati
saṃdhūmāyati   sampadhūmāyati   evameva   so   pāyāso   udake  pakkhitto
cicciṭāyati ciṭiciṭāyati saṃdhūmāyati sampadhūmāyati.
     [301]    Atha    kho    kasibhāradvājo    brāhmaṇo   saṃviggo
lomahaṭṭhajāto    yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavato
pādesu   sirasā   nipatitvā  bhagavantaṃ  etadavoca  abhikkantaṃ  bho  gotama
@Footnote: 1 Ma. Yu. yassa. 2 Ma. Yu. sandhūpāyati sampadhūpāyati .  3 Ma. divasaṃ santatto.
Abhikkantaṃ   bho   gotama   .   seyyathāpi   bho  gotama  nikkujjitaṃ  vā
ukkujjeyya    paṭicchannaṃ    vā    vivareyya    mūḷhassa    vā   maggaṃ
ācikkheyya    andhakāre    vā   telapajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhantīti   evamevaṃ  bhotā  gotamena  anekapariyāyena  dhammo
pakāsito    .   esāhaṃ   bhavantaṃ   gotamaṃ   saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca    upāsakaṃ    maṃ    bhavaṃ    gotamo   dhāretu   ajjatagge
pāṇupetaṃ   saraṇaṃ   gataṃ   .   labheyyāhaṃ   bhoto   gotamassa   santike
pabbajjaṃ labheyyaṃ upasampadanti.
     {301.1}   Alattha   kho   kasibhāradvājo   brāhmaṇo  bhagavato
santike    pabbajjaṃ    alattha    upasampadaṃ    .   acirūpasampanno   kho
panāyasmā    bhāradvājo    eko    vūpakaṭṭho   appamatto   ātāpī
pahitatto    viharanto    nacirasseva   yassatthāya   kulaputtā   sammadeva
āgārasmā    anagāriyaṃ    pabbajanti    tadanuttaraṃ   brahmacariyapariyosānaṃ
diṭṭheva    dhamme    sayaṃ    abhiññā   sacchikatvā   upasampajja   vihāsi
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
abbhaññāsi    .    aññataro    kho    1-   panāyasmā   bhāradvājo
arahataṃ ahosīti.
                       Kasibhāradvājasuttaṃ catutthaṃ.
                                    ----------
@Footnote: 1 Ma. ca. Yu. ca kho.



             The Pali Tipitaka in Roman Character Volume 25 page 340-343. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=297&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=297&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=297&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=297&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=297              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=3224              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=3224              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :