ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                   Suttantapiṭake khuddakanikāyassa
                              suttanipāto
                                 --------
            namo tassa bhagavato arahato sammāsambuddhassa.
                         Paṭhamo uragavaggo
                          paṭhamaṃ uragasuttaṃ
     [294] /khu.su./ |294.424| 1 Yo ve 1- uppatitaṃ vineti kodhaṃ
                          visaṭaṃ sappavisaṃva osathehi 2-
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.425| Yo rāgamudacchidā asesaṃ
                          bhiṃsapupphaṃva 3- saroruhaṃ vigayha
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.426| Yo taṇhamudacchidā asesaṃ
                          saritaṃ sīghasaraṃ visosayitvā
@Footnote: 1 Ma. Yu. vesaddo natthi .  2 Ma. osadhehi .  3 Ma. Yu. bhisapupphaṃva.
                          So bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.427| Yo mānamudabbadhī asesaṃ
                          naḷasetuṃva sudubbalaṃ mahogho
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.428| Yo nājjhagamā bhavesu sāraṃ
                          vicinaṃ pupphamiva udumbaresu
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.429| Yassantarato na santi kopā
                          iti bhavābhavatañca vītivatto
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.430| Yassa vitakkā vidhūpitā
                          ajjhattaṃ suvikappitā asesā
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.431| Yo nāccasārī na paccasārī
                          sabbaṃ accugamā 1- imaṃ papañcaṃ
@Footnote: 1 Ma. Yu. accagamā.
                          So bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.432| Yo nāccasārī na paccasārī
                          sabbaṃ vitathamidanti ñatvā 1- loke
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.433| Yo nāccasārī na paccasārī
                          sabbaṃ vitathamidanti vītalobho
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.434| Yo nāccasārī na paccasārī
                          sabbaṃ vitathamidanti vītarāgo
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.435| Yo nāccasārī na paccasārī
                          sabbaṃ vitathamidanti vītadoso
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.436| Yo nāccasārī na paccasārī
                          sabbaṃ vitathamidanti vītamoho
@Footnote: 1 Ma. ñatva.
                          So bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.437| Yassānusayā na santi keci
                          mūlā [1]- akusalā samūhatāse
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.438| Yassa darathajā na santi keci
                          oraṃ āgamanāya paccayāse
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.439| Yassa vanathajā na santi keci
                          vinibandhāya bhavāya hetukappā
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇaṃ.
      |294.440| Yo nīvaraṇe pahāya pañca
                          anīgho tiṇṇakathaṅkatho visallo
                          so bhikkhu jahāti orapāraṃ
                          urago jiṇṇamiva tacaṃ purāṇanti.
                                Uragasuttaṃ paṭhamaṃ.
                                 -----------
@Footnote: 1 Ma. casaddo dissati.



             The Pali Tipitaka in Roman Character Volume 25 page 324-327. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=294&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=294&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=294&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=294&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=294              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=1              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :