ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [293]  13  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ loko
bhikkhave    tathāgatena    abhisambuddho   lokasmā   tathāgato   visaṃyutto
lokasamudayo   bhikkhave   tathāgatena  abhisambuddho  lokasamudayo  tathāgatassa
pahīno   lokanirodho   bhikkhave   tathāgatena   abhisambuddho   lokanirodho
tathāgatassa   sacchikato   lokanirodhagāminī   paṭipadā   bhikkhave  tathāgatena
abhisambuddhā lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.
     {293.1}  Yaṃ  bhikkhave  sadevakassa lokassa samārakassa sabrahmakassa
sassamaṇabrāhmaṇiyā     pajāya    sadevamanussāya    diṭṭhaṃ    sutaṃ    mutaṃ
viññātaṃ   pattaṃ   pariyesitaṃ   anuvicaritaṃ   manasā   yasmā  taṃ  tathāgatena
abhisambuddhaṃ   tasmā   tathāgatoti   vuccati   .   yañca   bhikkhave   rattiṃ
tathāgato     anuttaraṃ    sammāsambodhiṃ    abhisambujjhati    yañca    rattiṃ
anupādisesāya    nibbānadhātuyā    parinibbāyati    yametasmiṃ    antare
bhāsati   labhati   niddisati   sabbantaṃ   tatheva  hoti  no  aññathā  tasmā
@Footnote: 1 Yu. va.

--------------------------------------------------------------------------------------------- page322.

Tathāgatoti vuccati. {293.2} Yathāvādī bhikkhave tathāgato tathākārī yathākārī 1- tathāvādī iti yathāvādī tathākārī yathākārī tathāvādī tasmā tathāgatoti vuccati . sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī tasmā tathāgatoti vuccatīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati sabbalokaṃ abhiññāya sabbaloke yathātathaṃ sabbalokavisaṃyutto sabbaloke anūpamo 2- sabbe 3- sabbābhibhū dhīro sabbaganthappamocano. Phuṭṭhassa 4- paramā santi nibbānaṃ akutobhayaṃ. Esa khīṇāsavo buddho anīgho chinnasaṃsayo sabbakammakkhayaṃ patto vimutto upadhisaṅkhaye esa so bhagavā buddho esa sīho anuttaro sadevakassa lokassa brahmacakkaṃ pavattayi. Iti devā manussā ca ye buddhaṃ saraṇaṃ gatā saṅgamma taṃ namassanti mahantaṃ vītasāradaṃ. Danto damayataṃ seṭṭho santo samayataṃ isī mutto mocayataṃ aggo tiṇṇo tārayataṃ varo. Iti hetaṃ namassanti mahantaṃ vītasāradaṃ. @Footnote: 1 Yu. yathāvādī tathāgato tathāvādī . 2 aṭṭhakathāyaṃ sanūsayo. Ma. anūpayo. @3 Ma. sa ve. 4 Ma. phuṭṭhāssa.

--------------------------------------------------------------------------------------------- page323.

Sadevakasmiṃ lokasmiṃ natthi te paṭipuggaloti. Ayampi attho vutto bhagavatā iti me sutanti. Terasamaṃ. Catukkanipāto niṭṭhito. Tassuddānaṃ brāhmaṇā 1- cattāri jānaṃ samaṇasīlā taṇhā brahmā bahukārā kuhanā 2- purisā caraṃ 3- sampannalokena terasāti. Itivuttake dvādasādhikasatasuttanti itivuttakaṃ niṭṭhitaṃ. ----------- Sattavisekanipātaṃ dukkaṃ bāvīsasuttasaṅgahitaṃ samapaññāsamatha tikaṃ terasa catukkañca iti yamidaṃ dvidasuttarasuttasate saṃgāyitvā samādahaṃsu purā arahanto ciraṭṭhitiyā tamāhu nāmena itivuttanti. Itivuttakapāḷi niṭṭhitā. Idaṃ marammapotthake āgataṃ. --------- @Footnote: 1 Ma. brāhmaṇasulabhā . 2 Ma. kuhapurisā . 3 Ma. carasampanna ....


             The Pali Tipitaka in Roman Character Volume 25 page 321-323. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=293&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=293&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=293&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=293&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=293              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=9118              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=9118              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :