ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [283]  4  Ye  1-  keci  bhikkhave  samaṇā  vā brāhmaṇā vā
idaṃ    dukkhanti   yathābhūtaṃ   nappajānanti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ
nappajānanti     ayaṃ    dukkhanirodhoti    yathābhūtaṃ    nappajānanti    ayaṃ
dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   nappajānanti   .   na  me  te
bhikkhave   samaṇā   vā   brāhmaṇā   vā   samaṇesu   vā  samaṇasammatā
brāhmaṇesu    vā   brāhmaṇasammatā   na   ca   panete   āyasmanto
sāmaññatthaṃ   vā   brahmaññatthaṃ   vā   diṭṭheva   dhamme   sayaṃ  abhiññā
@Footnote: 1 Ma. Yu. ye hi.
Sacchikatvā  upasampajja  viharanti  .  ye  ca  kho  keci  bhikkhave  samaṇā
vā  brāhmaṇā  vā  idaṃ  dukkhanti  yathābhūtaṃ  pajānanti  ayaṃ dukkhasamudayoti
yathābhūtaṃ    pajānanti    ayaṃ   dukkhanirodhoti   yathābhūtaṃ   pajānanti   ayaṃ
dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānanti  .  te  ca  1-  kho
me   bhikkhave  samaṇā  vā  brāhmaṇā  vā  samaṇesu  ceva  samaṇasammatā
brāhmaṇesu     ca     brāhmaṇasammatā     te    ca    panāyasmanto
sāmaññatthañca       brahmaññatthañca      diṭṭheva      dhamme      sayaṃ
abhiññā sacchikatvā upasampajja viharantīti.
          Ye dukkhaṃ nappajānanti        atho dukkhassa sambhavaṃ
          yattha ca sabbaso dukkhaṃ         asesaṃ uparujjhati
          tañca maggaṃ na jānanti        dukkhūpasamagāminaṃ
          cetovimuttihīnā te            atho paññāvimuttiyā
          abhabbā te antakiriyāya    te ve jātijarūpagā.
          Ye ca dukkhaṃ pajānanti          atho dukkhassa sambhavaṃ
          yattha ca sabbaso dukkhaṃ         asesaṃ uparujjhati
          tañca maggaṃ pajānanti        dukkhūpasamagāminaṃ
          cetovimuttisampannā         atho paññāvimuttiyā
          bhabbā te antakiriyāya       na te jātijarūpagāti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 310-311. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=283&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=283&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=283&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=283&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=283              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=8261              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=8261              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :