ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
               Itivuttake tikanipātassa pañcamavaggo
     [270]   1  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  tayome
bhikkhave    aggappasādā    katame   tayo   yāvatā   bhikkhave   sattā
apādā   vā   dvipādā   vā   catuppadā  vā  bahuppadā  vā  rūpino
vā   arūpino   vā   saññino   vā  asaññino  vā  nevasaññīnāsaññino
vā    tathāgato    tesaṃ   aggamakkhāyati   arahaṃ   sammāsambuddho   ye
bhikkhave   buddhe   pasannā   agge   te   pasannā   agge  kho  pana
pasannānaṃ aggo vipāko hoti.
     {270.1}  Yāvatā  bhikkhave  dhammā  saṅkhatā  vā  asaṅkhatā vā
virāgo    tesaṃ    aggamakkhāyati    yadidaṃ    madanimmadano   pipāsavinayo
ālayasamugghāto     vaṭṭupacchedo     taṇhakkhayo    virāgo    nirodho
nibbānaṃ   ye   bhikkhave  virāge  dhamme  pasannā  agge  te  pasannā
agge kho pana pasannānaṃ aggo vipāko hoti.
     {270.2}  Yāvatā  1-  bhikkhave saṅkhatā dhammā ariyo aṭṭhaṅgiko
maggo    tesaṃ   aggamakkhāyati   seyyathīdaṃ   sammādiṭṭhi   sammāsaṅkappo
sammāvācā      sammākammanto      sammāājīvo      sammāvāyāmo
sammāsati    sammāsamādhi    ye    bhikkhave    ariyamaggadhamme   pasannā
agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti.
     {270.3}   Yāvatā  bhikkhave  saṅghā  vā  gaṇā  vā  tathāgata-
sāvakasaṅgho   tesaṃ   aggamakkhāyati   yadidaṃ   cattāri  purisayugāni  aṭṭha
@Footnote: 1 Po. Ma. Yu. yāvatā bhikkhave saṅkhatā dhammāti ādivacanaṃ natthi.
Purisapuggalā   1-   ye  bhikkhave  saṅghe  pasannā  agge  te  pasannā
agge   kho  pana  pasannānaṃ  aggo  vipāko  hoti  ime  kho  bhikkhave
tayo aggappasādāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          aggato ve pasannānaṃ         aggaṃ dhammaṃ vijānataṃ
          agge buddhe pasannānaṃ      dakkhiṇeyye anuttare
          agge dhamme pasannānaṃ       virāgūpasame sukhe
          agge saṅghe pasannānaṃ       puññakkhette anuttare
          aggasmiṃ dānaṃ dadataṃ           aggaṃ puññaṃ pavaḍḍhati
          aggaṃ āyu ca vaṇṇo ca       yaso kitti sukhaṃ balaṃ.
          Aggassa dātā medhāvī       aggadhammasamāhito
          devabhūto manusso vā          aggappatto pamodatīti.
      Ayampi attho vutto bhagavatā   iti me sutanti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 298-299. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=270&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=270&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=270&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=270&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=270              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7070              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7070              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :