ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [252]  5  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tayome
bhikkhave    puttā    santo    saṃvijjamānā    lokasmiṃ   katame   tayo
atijāto anujāto avajātoti.
@Footnote: 1 Ma. Yu. atikkamaṃ. 2 Po. passa. 3 Ma. Yu. nirūpadhiṃ.

--------------------------------------------------------------------------------------------- page279.

1 Kathañca bhikkhave putto atijāto hoti idha bhikkhave puttassa mātāpitaro honti na buddhaṃ saraṇaṃ gatā na dhammaṃ saraṇaṃ gatā na saṅghaṃ saraṇaṃ gatā pāṇātipātā appaṭiviratā adinnādānā appaṭiviratā kāmesu micchācārā appaṭiviratā musāvādā appaṭiviratā surāmerayamajjapamādaṭṭhānā appaṭiviratā dussīlā pāpadhammā . putto ca nesaṃ hoti buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato pāṇātipātā paṭivirato [1]- adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo evaṃ kho bhikkhave putto atijāto hoti. 2 Kathañca bhikkhave putto anujāto hoti idha bhikkhave puttassa mātāpitaro honti buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavanto kalyāṇadhammā . Putto 2- ca nesaṃ hoti buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmeraya- majjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo evaṃ kho bhikkhave putto anujāto hoti. @Footnote: 1 Po. hoti. 2 Ma. Yu. puttopi nesaṃ ....

--------------------------------------------------------------------------------------------- page280.

3 Kathañca bhikkhave putto avajāto hoti idha bhikkhave puttassa mātāpitaro honti buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā pāṇātipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmeraya- majjapamādaṭṭhānā paṭiviratā sīlavanto kalyāṇadhammā . Putto ca nesaṃ hoti na buddhaṃ saraṇaṃ gato na dhammaṃ saraṇaṃ gato na saṅghaṃ saraṇaṃ gato pāṇātipātā appaṭivirato adinnādānā appaṭivirato kāmesu micchācārā appaṭivirato musāvādā appaṭivirato surāmerayamajjapamādaṭṭhānā appaṭivirato dussīlo pāpadhammo evaṃ kho bhikkhave putto avajāto hoti . ime kho bhikkhave tayo puttā santo saṃvijjamānā lokasminti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati atijātaṃ anujātaṃ puttamicchanti paṇḍitā avajātaṃ na icchanti yo hoti kulagandhano. Ete kho puttā lokasmiṃ ye ca 1- bhavanti upāsakā saddhāsīlena sampannā vadaññū vītamaccharā cando abbhaghanā mutto parisāsu virocareti. Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 278-280. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=252&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=252&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=252&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=252&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=252              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5563              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5563              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :