ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [252]  5  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ tayome
bhikkhave    puttā    santo    saṃvijjamānā    lokasmiṃ   katame   tayo
atijāto anujāto avajātoti.
@Footnote: 1 Ma. Yu. atikkamaṃ. 2 Po. passa. 3 Ma. Yu. nirūpadhiṃ.
     1   Kathañca   bhikkhave   putto   atijāto   hoti   idha  bhikkhave
puttassa   mātāpitaro   honti   na  buddhaṃ  saraṇaṃ  gatā  na  dhammaṃ  saraṇaṃ
gatā   na   saṅghaṃ  saraṇaṃ  gatā  pāṇātipātā  appaṭiviratā  adinnādānā
appaṭiviratā     kāmesu     micchācārā     appaṭiviratā    musāvādā
appaṭiviratā     surāmerayamajjapamādaṭṭhānā     appaṭiviratā     dussīlā
pāpadhammā   .   putto   ca   nesaṃ   hoti   buddhaṃ  saraṇaṃ  gato  dhammaṃ
saraṇaṃ   gato   saṅghaṃ   saraṇaṃ   gato   pāṇātipātā   paṭivirato   [1]-
adinnādānā   paṭivirato   kāmesu   micchācārā   paṭivirato  musāvādā
paṭivirato       surāmerayamajjapamādaṭṭhānā       paṭivirato      sīlavā
kalyāṇadhammo evaṃ kho bhikkhave putto atijāto hoti.
     2   Kathañca   bhikkhave   putto   anujāto   hoti   idha  bhikkhave
puttassa    mātāpitaro    honti   buddhaṃ   saraṇaṃ   gatā   dhammaṃ   saraṇaṃ
gatā    saṅghaṃ   saraṇaṃ   gatā   pāṇātipātā   paṭiviratā   adinnādānā
paṭiviratā    kāmesu    micchācārā   paṭiviratā   musāvādā   paṭiviratā
surāmerayamajjapamādaṭṭhānā    paṭiviratā    sīlavanto   kalyāṇadhammā  .
Putto  2-  ca  nesaṃ  hoti  buddhaṃ  saraṇaṃ  gato  dhammaṃ  saraṇaṃ  gato saṅghaṃ
saraṇaṃ    gato    pāṇātipātā    paṭivirato    adinnādānā   paṭivirato
kāmesu   micchācārā   paṭivirato   musāvādā   paṭivirato   surāmeraya-
majjapamādaṭṭhānā    paṭivirato    sīlavā    kalyāṇadhammo   evaṃ   kho
bhikkhave putto anujāto hoti.
@Footnote: 1 Po. hoti. 2 Ma. Yu. puttopi nesaṃ ....
     3  Kathañca  bhikkhave  putto  avajāto  hoti  idha  bhikkhave puttassa
mātāpitaro   honti   buddhaṃ   saraṇaṃ   gatā   dhammaṃ   saraṇaṃ  gatā  saṅghaṃ
saraṇaṃ    gatā    pāṇātipātā    paṭiviratā    adinnādānā   paṭiviratā
kāmesu   micchācārā   paṭiviratā   musāvādā   paṭiviratā   surāmeraya-
majjapamādaṭṭhānā     paṭiviratā     sīlavanto     kalyāṇadhammā    .
Putto   ca   nesaṃ  hoti  na  buddhaṃ  saraṇaṃ  gato  na  dhammaṃ  saraṇaṃ  gato
na   saṅghaṃ   saraṇaṃ   gato   pāṇātipātā   appaṭivirato    adinnādānā
appaṭivirato     kāmesu     micchācārā     appaṭivirato    musāvādā
appaṭivirato     surāmerayamajjapamādaṭṭhānā     appaṭivirato     dussīlo
pāpadhammo   evaṃ  kho  bhikkhave  putto  avajāto  hoti  .  ime  kho
bhikkhave   tayo   puttā   santo  saṃvijjamānā  lokasminti  .  etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
          atijātaṃ anujātaṃ               puttamicchanti paṇḍitā
          avajātaṃ na icchanti            yo hoti kulagandhano.
          Ete kho puttā lokasmiṃ     ye ca 1- bhavanti upāsakā
          saddhāsīlena sampannā      vadaññū vītamaccharā
          cando abbhaghanā mutto     parisāsu virocareti.
       Ayampi attho vutto bhagavatā  iti me sutanti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 278-280. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=252&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=252&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=252&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=252&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=252              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5563              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5563              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :