ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [249]  2  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  diṭṭhā
mayā    bhikkhave    sattā    kāyasucaritena   samannāgatā   vacīsucaritena
samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā     sammādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā.
     {249.1}    Taṃ   kho   panāhaṃ   bhikkhave   nāññassa   samaṇassa
vā       brāhmaṇassa      vā      sutvā      vadāmi      diṭṭhā
@Footnote: 1 Ma. micchāvācañca bhāsiya.
Mayā    bhikkhave    sattā    kāyasucaritena   samannāgatā   vacīsucaritena
samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā     sammādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā.
     {249.2}  Api  ca  [1]-  yadeva  bhikkhave sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ
sāmaṃ  viditaṃ  tadevāhaṃ  vadāmi  diṭṭhā  mayā  bhikkhave sattā kāyasucaritena
samannāgatā    vacīsucaritena    samannāgatā   manosucaritena   samannāgatā
ariyānaṃ      anupavādakā     sammādiṭṭhikā     sammādiṭṭhikammasamādānā
te   kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ  upapannāti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          sammāmanaṃ paṇidhāya           sammāvācaṃ abhāsiya
          sammākammāni katvāna     kāyena idha puggalo
          bahussuto puññakaro         appasmiṃ idha jīvite
          kāyassa bhedā sappañño saggaṃ so upapajjatīti.
      Ayampi attho vutto bhagavatā   iti me sutanti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 276-277. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=249&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=249&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=249&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=249&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=249              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5510              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5510              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :